Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 161

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम |
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ||
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम |
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ||
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः |
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ||
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन |
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ||
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः |
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ||
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत |
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ||
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन |
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ||
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम |
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ||
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत |
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ||
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम |
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ||
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः |
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ||
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः |
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ||
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत |
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ||
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति |
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||

kimu śreṣṭhaḥ kiṃ yaviṣṭho na ājaghan kimīyate dūtyaṃ kad yadūcima |
na nindima camasaṃ yo mahākulo.aghne bhrātardruṇa id bhūtimūdima ||
ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āghamam |
saudhanvanā yadyevā kariṣyatha sākaṃ devairyajñiyāso bhaviṣyatha ||
aghniṃ dūtaṃ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ |
dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi ||
cakṛvāṃsa ṛbhavastadapṛchata kvedabhūd yaḥ sya dūto na ājaghan |
yadāvākhyaccamasāñcaturaḥ kṛtānādit tvaṣṭā ghnāsvantarnyānaje ||
hanāmaināniti tvaṣṭā yadabravīccamasaṃ ye devapānamanindiṣuḥ |
anyā nāmāni kṛṇvate sute sacānanyairenānkanyā nāmabhi sparat ||
indro harī yuyuje aśvinā rathaṃ bṛhaspatirviśvarūpāmupājata |
ṛbhurvibhvā vājo devānaghachata svapaso yajñiyambhāghamaitana ||
niścarmaṇo ghāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana |
saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devānayātana ||
idamudakaṃ pibatetyabravītanedaṃ vā ghā pibatā muñjanejanam |
saudhanvanā yadi tan neva haryatha tṛtīye gha savane mādayādhvai ||
āpo bhūyiṣṭhā ityeko abravīdaghnirbhūyiṣṭha ityanyo abravīt |
vadharyantīṃ bahubhyaḥ praiko abravīd ṛtā vadantaścamasānapiṃśata ||
śroṇāmeka udakaṃ ghāmavajati māṃsamekaḥ piṃśati sūnayābhṛtam |
ā nimrucaḥ śakṛdeko apabharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ ||
udvatsvasmā akṛṇotana tṛṇaṃ nivatsvapaḥ svapasyaya naraḥ |
aghohyasya yadasastanā ghṛhe tadadyedaṃ ṛbhavo nānu ghachatha ||
sammīlya yad bhuvanā paryasarpata kva svit tātyā pitara vāsatuḥ |
aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma abravītana ||
suṣupvāṃsa ṛbhavastadapṛchatāghohya ka idaṃ no abūbudhat |
śvānaṃ basto bodhayitāramabravīt samvatsara idamadyā vyakhyata ||
divā yanti maruto bhūmyāghnirayaṃ vāto antarikṣeṇa yati |
adbhiryati varuṇaḥ samudrairyuṣmānichantaḥ śavaso napātaḥ ||


Next: Hymn 162