Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 158

वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ |
दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती ||
को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः |
जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ||
युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः |
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ||
उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम |
मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम ||
न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः |
शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध ||
दीर्घतमा मामतेयो जुजुर्वान दशमे युगे |
अपामर्थं यतीनां बरह्मा भवति सारथिः ||

vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāvabhiṣṭau |
dasrā ha yad rekṇa aucathyo vāṃ pra yat sasrātheakavābhirūtī ||
ko vāṃ dāśat sumataye cidasyai vasū yad dhethe namasā pade ghoḥ |
jighṛtamasme revatīḥ purandhīḥ kāmapreṇeva manasā carantā ||
yukto ha yad vāṃ taughryāya perurvi madhye arṇaso dhāyi pajraḥ |
upa vāmavaḥ śaraṇaṃ ghameyaṃ śūro nājma patayadbhirevaiḥ ||
upastutiraucathyamuruṣyen mā māmime patatriṇī vi dughdhām |
mā māmedho daśatayaścito dhāk pra yad vāṃ baddhastmani khādati kṣām ||
na mā gharan nadyo mātṛtamā dāsā yadīṃ susamubdhamavādhuḥ |
śiro yadasya traitano vitakṣat svayaṃ dāsa uro aṃsāvapi ghdha ||
dīrghatamā māmateyo jujurvān daśame yughe |
apāmarthaṃ yatīnāṃ brahmā bhavati sārathiḥ ||


Next: Hymn 159