Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 141

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि |
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ||
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु |
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ||
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः |
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ||
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति |
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ||
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे |
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ||
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते |
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ||
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः |
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ||
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते |
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ||
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः |
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ||
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि |
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ||
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम |
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ||
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः |
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ||
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः |
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ||

baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bharghaḥ sahaso yato jani |
yadīmupa hvarate sādhate matirṛtasya dhena anayanta sasrutaḥ ||
pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyamā saptaśivāsu mātṛṣu |
tṛtīyamasya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ ||
niryadīṃ budhnān mahiṣasya varpasa īśānāsaḥ śavasākranta sūrayaḥ |
yadīmanu pradivo madhva ādhave ghuhā santaṃ mātariśvā mathāyati ||
pra yat pituḥ paramān nīyate paryā pṛkṣudho vīrudho daṃsu rohati |
ubhā yadasya januṣaṃ yadinvata ādid yaviṣṭho abhavad ghṛṇā śuciḥ ||
ādin mātṝrāviśad yāsvā śucirahiṃsyamāna urviyāvi vāvṛdhe |
anu yat pūrvā aruhat sanājuvo ni navyasīṣvavarāsu dhāvate ||
ādid dhotāraṃ vṛṇate diviṣṭiṣu bhaghamiva papṛcānāsa ṛñjate |
devān yat kratvā majmanā puruṣṭuto martaṃ saṃsaṃ viśvadhā veti dhāyase ||
vi yadasthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ |
tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ ||
ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅghebhiraruṣebhirīyate |
ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ ||
tvayā hyaghne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ |
yat sīmanu kratunā viśvathā vibhurarān na nemiḥ paribhūrajāyathāḥ ||
tvamaghne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātiminvasi |
taṃ tvā nu navyaṃ sahaso yuvan vayaṃ bhaghaṃ na kāremahiratna dhīmahi ||
asme rayiṃ na svarthaṃ damūnasaṃ bhaghaṃ dakṣaṃ na papṛcāsi dharṇasim |
raśmīnriva yo yamati janmanī ubhe devānāṃ śaṃsaṃ ṛta ā ca sukratuḥ ||
uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ |
sa no neṣan neṣatamairamūro.aghnirvāmaṃ suvitaṃ vasyo acha ||
astāvyaghniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṃ dadhānaḥ |
amī ca ye maghavāno vayaṃ ca mihaṃ na sūro atiniṣ ṭatanyuḥ ||


Next: Hymn 142