Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 135

सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे |
पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन ||
तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते |
वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ||
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा |
अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ||
आ वां रथो नियुत्वान वक्षदवसे.अभि परयांसि सुधितानि वीतये वायो हव्यानि वीतये | पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम |
वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम ||
आ वां धियो वव्र्त्युरध्वरानुपेममिन्दुं मर्म्र्जन्त वाजिनमाशुमत्यं न वाजिनम | तेषां पिबतमस्मयू आ नो गन्तमिहोत्या |
इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम ||
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत | एते वामभ्यस्र्क्षत तिरः पवित्रमाशवः |
युवायवो.अति रोमाण्यव्यया सोमासो अत्यव्यया ||
अति वायो ससतो याहि शश्वतो यत्र गरावा वदति तत्र गछतं गर्हमिन्द्रश्च गछतम |
वि सून्र्ता दद्र्शे रीयते घर्तमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम ||
अत्राह तद वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवो.अस्मे ते सन्तु जायवः |
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ||
इमे ये ते सु वायो बाह्वोजसो.अन्तर्नदी ते पतयन्त्युक्षणो महि वराधन्त उक्षणः | धन्वञ्चिद ये अनाशवो जीराश्चिदगिरौकसः |
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ||

stīrṇaṃ barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate | tubhyaṃ hi pūrvapītaye devā devāya yemire |
pra te sutāso madhumanto asthiran madāya kratve asthiran ||
tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati | tavāyaṃ bhāgha āyuṣusomo deveṣu hūyate |
vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ ||
ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye | tavāyaṃ bhāgha ṛtviyaḥ saraśmiḥ sūrye sacā |
adhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata ||
ā vāṃ ratho niyutvān vakṣadavase.abhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye | pibataṃ madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam |
vāyavā candreṇa rādhasā ghatamindraśca rādhasā ghatam ||
ā vāṃ dhiyo vavṛtyuradhvarānupemaminduṃ marmṛjanta vājinamāśumatyaṃ na vājinam | teṣāṃ pibatamasmayū ā no ghantamihotyā |
indravāyū sutānāmadribhiryuvaṃ madāya vājadā yuvam ||
ime vāṃ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata | ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ |
yuvāyavo.ati romāṇyavyayā somāso atyavyayā ||
ati vāyo sasato yāhi śaśvato yatra ghrāvā vadati tatra ghachataṃ ghṛhamindraśca ghachatam |
vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram ||
atrāha tad vahethe madhva āhutiṃ yamaśvatthamupatiṣṭhanta jāyavo.asme te santu jāyavaḥ |
sākaṃ ghāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||
ime ye te su vāyo bāhvojaso.antarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ | dhanvañcid ye anāśavo jīrāścidaghiraukasaḥ |
sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ||


Next: Hymn 136