Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 124

उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत |
देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै ||
अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि |
ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत ||
एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात |
रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति ||
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि |
अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम ||
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम |
वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था ||
एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम |
अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती ||
अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम |
जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ||
सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव |
वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः ||
आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात |
ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः ||
पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु |
रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती ||
अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम |
वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः ||
उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ |
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ||
अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः |
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम ||

uṣā uchantī samidhāne aghnā udyan sūrya urviyā jyotiraśret |
devo no atra savitā nvarthaṃ prāsāvīd dvipat pra catuṣpadityai ||
aminatī daivyāni vratāni praminatī manuṣyā yughāni |
īyuṣīṇāmupamā śaśvatīnāmāyatīnāṃ prathamoṣā vyadyaut ||
eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt |
ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti ||
upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi |
admasan na sasato bodhayantī śaśvattamāghāt punareyuṣīṇām ||
pūrve ardhe rajaso aptyasya ghavāṃ janitryakṛta pra ketum |
vyu prathate vitaraṃ varīya obhā pṛṇantī pitrorupasthā ||
evedeṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim |
arepasā tanvā śāśadānā nārbhādīṣate na mahovibhātī ||
abhrāteva puṃsa eti pratīcī ghartārughiva sanaye dhanānām |
jāyeya patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||
svasā svasre jyāyasyai yonimāraighapaityasyāḥ praticakṣyeva |
vyuchantī raśmibhiḥ sūryasyāñjyaṅkte samanaghā ivavrāḥ ||
āsāṃ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt |
tāḥ pratnavan navyasīrnūnamasme revaduchantu sudinā uṣāsaḥ ||
pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu |
revaducha maghavadbhyo maghoni revat stotre sūnṛte jārayantī ||
aveyamaśvaid yuvatiḥ purastād yuṅkte ghavāmaruṇānāmanīkam |
vi nūnamuchādasati pra keturghṛhaṃ-ghṛhamupa tiṣṭhāte aghniḥ ||
ut te vayaścid vasaterapaptan naraśca ye pitubhājo vyuṣṭau |
amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ||
astoḍhvaṃ stomyā brahmaṇā me.avīvṛdhadhvamuśatīruṣāsaḥ |
yuṣmākaṃ devīravasā sanema sahasriṇaṃ ca śatinaṃ cavājam ||


Next: Hymn 125