Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 114

इमा रुद्राय तवसे कपर्दिने कषयद्वीराय पर भरामहे मतीः |
यथा शमसद दविपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम ||
मर्ळा नो रुद्रोत नो मयस कर्धि कषयद्वीराय नमसा विधेमते |
यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र परणीतिषु ||
अश्याम ते सुमतिं देवयज्यया कषयद्वीरस्य तव रुद्र मीढ्वः |
सुम्नायन्निद विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ||
तवेषं वयं रुद्रं यज्ञसाधं वङकुं कविमवसे निह्वयामहे |
आरे अस्मद दैव्यं हेळो अस्यतु सुमतिमिद वयमस्या वर्णीमहे ||
दिवो वराहमरुषं कपर्दिनं तवेषं रूपं नमसा निह्वयामहे |
हस्ते बिभ्रद भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत ||
इदं पित्रे मरुतामुच्यते वचः सवादोः सवादीयो रुद्राय वर्धनम |
रास्वा च नो अम्र्त मर्तभोजनं तमने तोकाय तनयाय मर्ळ ||
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम |
मा नो वधीः पितरं मोत मातरं मा नः परियास्तन्वो रुद्र रीरिषः ||
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषुरीरिषः |
वीरान मा नो रुद्र भामितो वधीर्हविष्मन्तःसदमित तवा हवामहे ||
उप ते सतोमान पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे |
भद्रा हि ते सुमतिर्म्र्ळयत्तमाथा वयमव इत्ते वर्णीमहे ||
आरे ते गोघ्नमुत पूरुषघ्नं कषयद्वीर सुम्नमस्मे तेस्तु |
मर्ळा च नो अधि च बरूहि देवाधा च नः शर्म यछद्विबर्हाः ||
अवोचाम नमो अस्मा अवस्यवः शर्णोतु नो हवं रुद्रो मरुत्वान |
तन नो ... ||

imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ |
yathā śamasad dvipade catuṣpade viśvaṃ puṣṭaṃghrāme asminnanāturam ||
mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhemate |
yacchaṃ ca yośca manurāyeje pitā tadaśyāma tavarudra praṇītiṣu ||
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |
sumnāyannid viśo asmākamā carāriṣṭavīrā juhavāma te haviḥ ||
tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavimavase nihvayāmahe |
āre asmad daivyaṃ heḷo asyatu sumatimid vayamasyā vṛṇīmahe ||
divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe |
haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat ||
idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |
rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa ||
mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta māna ukṣitam |
mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ ||
mā nastoke tanaye mā na āyau mā no ghoṣu mā no aśveṣurīriṣaḥ |
vīrān mā no rudra bhāmito vadhīrhaviṣmantaḥsadamit tvā havāmahe ||
upa te stomān paśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme |
bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe ||
āre te ghoghnamuta pūruṣaghnaṃ kṣayadvīra sumnamasme teastu |
mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yachadvibarhāḥ ||
avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān |
tan no ... ||


Next: Hymn 115