Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 108

य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे |
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ||
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम |
तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम ||
चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वर्त्रहणाुत सथः |
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णः सोमस्य वर्षणा वर्षेथाम ||
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा |
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम ||
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानि |
या वां परत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ||
यदब्रवं परथमं वां वर्णानो.अयं सोमो असुरैर्नो विहव्यः |
तां सत्यां शरद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ||
यदिन्द्राग्नी मदथः सवे दुरोणे यद बरह्मणि राजनि वायजत्रा |
अतः परि वर्षणावा हि यातमथा सोमस्य पिबतं सुतस्य ||
यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषु पूरुषु सथः |
अतः ... ||
यदिन्द्राग्नी अवमस्यां पर्थिव्यां मध्यमस्यां परमस्यामुत सथः |
अतः ... ||
यदिन्द्राग्नी परमस्यां पर्थिव्यां मध्यमस्यामवमस्यामुत सथः |
अतः ... ||
यदिन्द्राग्नी दिवि षठो यत पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सु |
अतः ... ||
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधया मादयेथे |
अतः ... ||
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि |
तन नो ... ||

ya indrāghnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe |
tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya ||
yāvadidaṃ bhuvanaṃ viśvamastyuruvyacā varimatā ghabhīram |
tāvānayaṃ pātave somo astvaramindrāghnī manase yuvabhyām ||
cakrāthe hi sadhryaṃ nāma bhadraṃ sadhrīcīnā vṛtrahaṇāuta sthaḥ |
tāvindrāghnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||
samiddheṣvaghniṣvānajānā yatasrucā barhiru tistirāṇā |
tīvraiḥ somaiḥ pariṣiktebhirarvāghendrāghnī saumanasāya yātam ||
yānīndrāghnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni |
yā vāṃ pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya ||
yadabravaṃ prathamaṃ vāṃ vṛṇāno.ayaṃ somo asurairno vihavyaḥ |
tāṃ satyāṃ śraddhāmabhyā hi yātamathā somasya pibataṃ sutasya ||
yadindrāghnī madathaḥ sve duroṇe yad brahmaṇi rājani vāyajatrā |
ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṃ sutasya ||
yadindrāghnī yaduṣu turvaśeṣu yad druhyuṣvanuṣu pūruṣu sthaḥ |
ataḥ ... ||
yadindrāghnī avamasyāṃ pṛthivyāṃ madhyamasyāṃ paramasyāmuta sthaḥ |
ataḥ ... ||
yadindrāghnī paramasyāṃ pṛthivyāṃ madhyamasyāmavamasyāmuta sthaḥ |
ataḥ ... ||
yadindrāghnī divi ṣṭho yat pṛthivyāṃ yat parvateṣvoṣadhīṣvapsu |
ataḥ ... ||
yadindrāghnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
ataḥ ... ||
evendrāghnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayatandhanāni |
tan no ... ||


Next: Hymn 109