Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 102

इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे |
तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ||
अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः |
अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम ||
तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे |
आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः ||
वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे |
अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज ||
नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः |
अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव ||
गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः |
अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः ||
उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः |
अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर ||
तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना |
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि ||
तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः |
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः ||
तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च |
तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ||
विश्वाहेन्द्रो ... ||

imāṃ te dhiyaṃ pra bhare maho mahīmasya stotre dhiṣaṇāyat ta ānaje |
tamutsave ca prasave ca sāsahimindraṃ devāsaḥ śavasāmadannanu ||
asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ |
asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam ||
taṃ smā rathaṃ maghavannprāva sātaye jaitraṃ yaṃ te anumadāma saṃghame |
ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yacha naḥ ||
vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudavā bhare-bhare |
asmabhyamindra varivaḥ sughaṃ kṛdhi pra śatrūṇāṃmaghavan vṛṣṇyā ruja ||
nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ |
asmākaṃ smā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava ||
ghojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṃkaraḥ |
akalpa indraḥ pratimānamojasāthā janā vihvayante siṣāsavaḥ ||
ut te śatān maghavannucca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ |
amātraṃ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase purandara ||
triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā |
atīdaṃ viśvaṃ bhuvanaṃ vavakṣithāśatrurindrajanuṣā sanādasi ||
tvāṃ deveṣu prathamaṃ havāmahe tvaṃ babhūtha pṛtanāsu sāsahiḥ |
semaṃ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṃ puraḥ ||
tvaṃ jighetha na dhanā rurodhithārbheṣvājā maghavan mahatsu ca |
tvāmughramavase saṃ śiśīmasyathā na indra havaneṣu codaya ||
viśvāhendro ... ||


Next: Hymn 103