Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 87

परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः |
जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः ||
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा |
शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते ||
परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे |
ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः ||
स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः |
असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः ||
पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा |
यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे ||
शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः |
ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः ||

pratvakṣasaḥ pratavaso virapśino.anānatā avithurā ṛjīṣiṇaḥ |
juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ ||
upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā |
ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate ||
praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yad dha yuñjate śubhe |
te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ ||
sa hi svasṛt pṛṣadaśvo yuvā ghaṇo.ayā īśānastaviṣībhirāvṛtaḥ |
asi satya ṛṇayāvānedyo.asyā dhiyaḥ prāvitāthā vṛṣā ghaṇaḥ ||
pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jighāti cakṣasā |
yadīmindraṃ śamy ṛkvāṇa āśatādin nāmāni yajñiyāni dadhire ||
śriyase kaṃ bhānubhiḥ saṃ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ |
te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||


Next: Hymn 88