Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 84

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि |
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ||
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम |
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ||
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी |
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ||
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम |
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ||
इन्द्राय नूनमर्चतोक्थानि च बरवीतन |
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ||
नकिष टवद रथीतरो हरी यदिन्द्र यछसे |
नकिष टवानु मज्मना नकिः सवश्व आनशे ||
य एक इद विदयते वसु मर्ताय दाशुषे |
ईशानो अप्रतिष्कुत इन्द्रो अङग ||
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत |
कदा नःशुश्रवद गिर इन्द्रो अङग ||
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति |
उग्रं तत पत्यते शव इन्द्रो अङग ||
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ||
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः |
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ||
ता अस्य नमसा सहः सपर्यन्ति परचेतसः |
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ||
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः |
जघान नवतीर्नव ||
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम |
तद विदच्छर्यणावति ||
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम |
इत्था चन्द्रमसो गर्हे ||
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून |
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ||
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति |
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ||
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः |
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ||
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम |
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ||
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन |
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||

asāvi soma indra te śaviṣṭha dhṛṣṇavā ghahi |
ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ ||
indramid dharī vahato.apratidhṛṣṭaśavasam |
ṛṣīṇāṃ ca stutīrupa yajñaṃ ca mānuṣāṇām ||
ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī |
arvācīnaṃ su te mano ghrāvā kṛṇotu vaghnunā ||
imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam |
śukrasya tvābhyakṣaran dhārā ṛtasya sādane ||
indrāya nūnamarcatokthāni ca bravītana |
sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ ||
nakiṣ ṭvad rathītaro harī yadindra yachase |
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||
ya eka id vidayate vasu martāya dāśuṣe |
īśāno apratiṣkuta indro aṅgha ||
kadā martamarādhasaṃ padā kṣumpamiva sphurat |
kadā naḥśuśravad ghira indro aṅgha ||
yaścid dhi tvā bahubhya ā sutāvānāvivāsati |
ughraṃ tat patyate śava indro aṅgha ||
svādoritthā viṣūvato madhvaḥ pibanti ghauryaḥ |
yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam ||
tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr... ||
tā asya namasā sahaḥ saparyanti pracetasaḥ |
vratānyasya saścire purūṇi pūrvacittaye vasvīr... ||
indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ |
jaghāna navatīrnava ||
ichannaśvasya yacchiraḥ parvateṣvapaśritam |
tad vidaccharyaṇāvati ||
atrāha ghoramanvata nāma tvaṣṭurapīcyam |
itthā candramaso ghṛhe ||
ko adya yuṅkte dhuri ghā ṛtasya śimīvato bhāmino durhṛṇāyūn |
asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāṃ ṛṇadhat sa jīvāt ||
ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti |
kastokāya ka ibhāyota rāye.adhi bravat tanve ko janāya ||
ko aghnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ |
kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudevaḥ ||
tvamaṅgha pra śaṃsiṣo devaḥ śaviṣṭha martyam |
na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ ||
mā te rādhāṃsi mā ta ūtayo vaso.asmān kadā canā dabhan |
viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||


Next: Hymn 85