Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 77

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः |
यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान ||
यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम |
अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति ||
स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः |
तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः ||
स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम |
तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म ||
एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः |
स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||

kathā dāśemāghnaye kāsmai devajuṣṭocyate bhāmine ghīḥ |
yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān ||
yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam |
aghniryad vermartāya devān sa cā bodhāti manasāyajāti ||
sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ |
taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ ||
sa no nṛṇāṃ nṛtamo riśāda aghnirghiro.avasā vetu dhītim |
tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma ||
evāghnirghotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ |
sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān ||


Next: Hymn 78