Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 76

का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा |
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम ||
एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः |
अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान ||
पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा |
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने ||
परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः |
वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम ||
यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन |
एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||

kā ta upetirmanaso varāya bhuvadaghne śantamā kā manīṣā |
ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema ||
ehyaghna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||
pra su viśvān rakṣaso dhakṣyaghne bhavā yajñānāmabhiśastipāvā |
athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne ||
prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ |
veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām ||
yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san |
evā hotaḥ satyatara tvamadyāghne mandrayā juhvā yajasva ||


Next: Hymn 77