Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 73

रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः |
सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत ||
देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा |
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत ||
देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा |
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ||
तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु |
अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम ||
वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः |
सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः ||
रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः |
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम ||
तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः |
नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः ||
यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च |
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम ||
अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः |
ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ||
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च |
शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः ||

rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo naśāsuḥ |
syonāśīratithirna prīṇāno hoteva sadma vidhato vi tārīt ||
devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt ||
devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā |
puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||
taṃ tvā naro dama ā nityamiddhamaghne sacanta kṣitiṣu dhruvāsu |
adhi dyumnaṃ ni dadhurbhūryasmin bhavā viśvāyurdharuṇo rayīṇām ||
vi pṛkṣo aghne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ |
sanema vājaṃ samitheṣvaryo bhāghaṃ deveṣu śravasedadhānāḥ ||
ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
parāvataḥ sumatiṃ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim ||
tve aghne sumatiṃ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
naktā ca cakruruṣasā virūpe kṛṣṇaṃ ca varṇamaruṇaṃ ca saṃ dhuḥ ||
yān rāye martān suṣūdo aghne te syāma maghavāno vayaṃ ca |
chāyeva viśvaṃ bhuvanaṃ sisakṣyāpaprivān rodasī antarikṣam ||
arvadbhiraghne arvato nṛbhirnṝn vīrairvīrān vanuyāmā tvotāḥ |
īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||
etā te aghna ucathāni vedho juṣṭāni santu manase hṛde ca |
śakema rāyaḥ sudhuro yamaṃ te.adhi śravo devabhaktaṃ dadhānāḥ ||


Next: Hymn 74