Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 64

वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः |
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ||
ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः |
पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः ||
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव |
दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना ||
चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे |
अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः ||
ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत |
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः ||
पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः |
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम ||
महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः |
मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम ||
सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः |
कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः ||
रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः |
आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः ||
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः |
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः ||
हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान |
मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः ||
घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि |
रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये ||
पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत |
अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति ||
चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन |
धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः ||
नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त |
सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ||

vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṃ pra bharā marudbhyaḥ |
apo na dhīro manasā suhastyo ghiraḥ samañje vidatheṣvābhuvaḥ ||
te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ |
pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsinoghoravarpasaḥ ||
yuvāno rudrā ajarā abhoghghano vavakṣuradhrighāvaḥ parvatā iva |
dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayantidivyāni majmanā ||
citrairañjibhirvapuṣe vyañjate vakṣassu rukmānadhi yetire śubhe |
aṃseṣveṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ ||
īśānakṛto dhunayo riśādaso vātān vidyutastaviṣībhirakrata |
duhantyūdhardivyāni dhūtayo bhūmiṃ pinvanti payasāparijrayaḥ ||
pinvantyapo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣvābhuvaḥ |
atyaṃ na mihe vi nayanti vājinamutsaṃ duhanti stanayantamakṣitam ||
mahiṣāso māyinaścitrabhānavo ghirayo na svatavaso raghuṣyadaḥ |
mṛghā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayughdhvam ||
siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ |
kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ samit sabādhaḥ śavasāhimanyavaḥ ||
rodasī ā vadatā ghaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ |
ā vandhureṣvamatirna darśatā vidyun na tasthau maruto ratheṣu vaḥ ||
viśvavedaso rayibhiḥ samokasaḥ sammiślāsastaviṣībhirvirapśinaḥ |
astāra iṣuṃ dadhire ghabhastyoranantaśuṣmā vṛṣakhādayo naraḥ ||
hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān |
makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||
ghṛṣuṃ pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā ghṛṇīmasi |
rajasturaṃ tavasaṃ mārutaṃ ghaṇaṃ ṛjīṣiṇaṃvṛṣaṇaṃ saścata śriye ||
pra nū sa martaḥ śavasā janānati tasthau va ūtī maruto yamāvata |
arvadbhirvajaṃ bharate dhanā nṛbhirāpṛchyaṃkratumā kṣeti puṣyati ||
carkṛtyaṃ marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmaṃ maghavatsu dhattana |
dhanaspṛtamukthyaṃ viśvacarṣaṇiṃ tokaṃ puṣyema tanayaṃ śataṃ himaḥ ||
nū ṣṭhiraṃ maruto vīravantaṃ ṛtīṣāhaṃ rayimasmāsu dhatta |
sahasriṇaṃ śatinaṃ śūśuvāṃsaṃ prātar makṣū dhiyāvasur jaghamyāt ||


Next: Hymn 65