Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 63

तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः |
यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन ||
आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात |
येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः ||
तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट |
तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन ||
तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः |
यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट ||
तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ |
वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान ||
तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते |
तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत ||
तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः |
बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः ||
तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन |
यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै ||
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम |
सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात ||

tvaṃ mahānindra yo ha śuṣmairdyāvā jajñānaḥ pṛthivīame dhāḥ |
yad dha te viśvā ghirayaścidabhvā bhiyā dṛḷhāsaḥ kiraṇā naijan ||
ā yad dharī indra vivratā verā te vajraṃ jaritā bāhvordhāt |
yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ ||
tvaṃ satya indra dhṛṣṇuretān tvaṃ ṛbhukṣā naryastvaṃṣāṭ |
tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāyadyumate sacāhan ||
tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmannubhnāḥ |
yad dha śūra vṛṣamaṇaḥ parācairvi dasyūnryonāvakṛto vṛthāṣāṭ ||
tvaṃ ha tyadindrāriṣaṇyan dṛḷhasya cin martānāmajuṣṭau |
vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān ||
tvāṃ ha tyadindrārṇasātau svarmīḷhe nara ājā havante |
tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt ||
tvaṃ ha tyadindra sapta yudhyan puro vajrin purukutsāya dardaḥ |
barhirna yat sudāse vṛthā varghaṃho rājan varivaḥ pūrave kaḥ ||
tvaṃ tyāṃ na indra deva citrāmiṣamāpo na pīpayaḥ parijman |
yayā śūra pratyasmabhyaṃ yaṃsi tmanamūrjaṃ na viśvadha kṣaradhyai ||
akāri ta indra ghotamebhirbrahmāṇyoktā namasā haribhyām |
supeśasaṃ vājamā bharā naḥ prātar makṣū dhiyāvasur jaghamyāt ||


Next: Hymn 64