Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 60

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम |
दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा ||
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः |
दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः ||
तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः |
यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त ||
उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु |
दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम ||
तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः |
आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||

vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham |
dvijanmānaṃ rayimiva praśastaṃ rātiṃ bharad bhṛghavemātariśvā ||
asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
divaścit pūrvo nyasādi hotāpṛchyo viśpatirvikṣuvedhāḥ ||
taṃ navyasī hṛda ā jāyamānamasmat sukīrtirmadhujihvamaśyāḥ |
yaṃ ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||
uśik pāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu |
damūnā ghṛhapatirdama ā aghnirbhuvad rayipatī rayīṇām ||
taṃ tvā vayaṃ patimaghne rayīṇāṃ pra śaṃsāmo matibhirghotamāsaḥ |
āśuṃ na vājambharaṃ marjayantaḥ prātarmakṣū dhiyāvasurjaghamyāt ||


Next: Hymn 61