Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 43

कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे |
वोचेम शन्तमं हर्दे ||
यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे |
यथा तोकाय रुद्रियम ||
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति |
यथा विश्वे सजोषसः ||
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम |
तच्छंयोः सुम्नमीमहे ||
यः शुक्र इव सूर्यो हिरण्यमिव रोचते |
शरेष्ठो देवानां वसुः ||
शं नः करत्यर्वते सुगं मेषाय मेष्ये |
नर्भ्यो नारिभ्यो गवे ||
अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम |
महि शरवस्तुविन्र्म्णम ||
मा नः सोमपरिबाधो मारातयो जुहुरन्त |
आ न इन्दो वाजे भज ||
यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य |
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||

kad rudrāya pracetase mīḷhuṣṭamāya tavyase |
vocema śantamaṃ hṛde ||
yathā no aditiḥ karat paśve nṛbhyo yathā ghave |
yathā tokāya rudriyam ||
yathā no mitro varuṇo yathā rudraściketati |
yathā viśve sajoṣasaḥ ||
ghāthapatiṃ medhapatiṃ rudraṃ jalāṣabheṣajam |
tacchaṃyoḥ sumnamīmahe ||
yaḥ śukra iva sūryo hiraṇyamiva rocate |
śreṣṭho devānāṃ vasuḥ ||
śaṃ naḥ karatyarvate sughaṃ meṣāya meṣye |
nṛbhyo nāribhyo ghave ||
asme soma śriyamadhi ni dhehi śatasya nṛṇām |
mahi śravastuvinṛmṇam ||
mā naḥ somaparibādho mārātayo juhuranta |
ā na indo vāje bhaja ||
yāste prajā amṛtasya parasmin dhāmannṛtasya |
mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||


Next: Hymn 44