Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 37

करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम |
कण्वा अभि पर गायत ||
ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः |
अजायन्त सवभानवः ||
इहेव शर्ण्व एषां कशा हस्तेषु यद वदान |
नि यामञ्चित्रं रञ्जते ||
पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे |
देवत्तं बरह्म गायत ||
पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम |
जम्भे रसस्य वाव्र्धे ||
को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः |
यत सीम अन्तं न धूनुथ ||
नि वो यामाय मानुषो दध्र उग्राय मन्यवे |
जिहीत पर्वतो गिरिः ||
येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः |
भिया यामेषु रेजते ||
सथिरं हि जानम एषां वयो मातुर निरेतवे |
यत सीम अनु दविता शवः ||
उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत |
वाश्रा अभिज्ञु यातवे ||
तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम |
पर चयावयन्ति यामभिः ||
मरुतो यद ध वो बलं जनां अचुच्यवीतन |
गिरींर अचुच्यवीतन ||
यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ |
शर्णोति कश चिद एषाम ||
पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः |
तत्रो षु मादयाध्वै ||
अस्ति हि षमा मदाय वः समसि षमा वयम एषाम |
विश्वं चिद आयुर जीवसे ||

krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham |
kaṇvā abhi pra ghāyata ||
ye pṛṣatībhirṛṣṭibhiḥ sākaṃ vāśībhirañjibhiḥ |
ajāyanta svabhānavaḥ ||
iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān |
ni yāmañcitraṃ ṛñjate ||
pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
devattaṃ brahma ghāyata ||
pra śaṃsā ghoṣvaghnyaṃ krīḷaṃ yacchardho mārutam |
jambhe rasasya vāvṛdhe ||
ko vo varṣiṣṭha ā naro divaśca ghmaśca dhūtayaḥ |
yat sīm antaṃ na dhūnutha ||
ni vo yāmāya mānuṣo dadhra ughrāya manyave |
jihīta parvato ghiriḥ ||
yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ |
bhiyā yāmeṣu rejate ||
sthiraṃ hi jānam eṣāṃ vayo mātur niretave |
yat sīm anu dvitā śavaḥ ||
ud u tye sūnavo ghiraḥ kāṣṭhā ajmeṣv atnata |
vāśrā abhijñu yātave ||
tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
pra cyāvayanti yāmabhiḥ ||
maruto yad dha vo balaṃ janāṃ acucyavītana |
ghirīṃr acucyavītana ||
yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā |
śṛṇoti kaś cid eṣām ||
pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ |
tatro ṣu mādayādhvai ||
asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām |
viśvaṃ cid āyur jīvase ||


Next: Hymn 38