Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 23

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे |
वायो तान परस्थितान पिब ||
उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे |
अस्य सोमस्य पीतये ||
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये |
सहस्राक्षा धियस पती ||
मित्रं वयं हवामहे वरुणं सोमपीतये |
जज्ञाना पूतदक्षसा ||
रतेन याव रताव्र्धाव रतस्य जयोतिषस पती |
ता मित्रावरुणा हुवे ||
वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः |
करतां नः सुराधसः ||
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये |
सजूर्गणेन तरिम्पतु ||
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः |
विश्वे मम शरुता हवम ||
हत वर्त्रं सुदानव इन्द्रेण सहसा युजा |
मा नो दुःशंस ईशत ||
विश्वान देवान हवामहे मरुतः सोमपीतये |
उग्रा हि पर्श्निमातरः ||
जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया |
यच्छुभं याथना नरः ||
हस्काराद विद्युतस पर्यतो जाता अवन्तु नः |
मरुतो मर्ळयन्तु नः ||
आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः |
आजा नष्टं यथा पशुम ||
पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम |
अविन्दच्चित्रबर्हिषम ||
उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत |
गोभिर्यवं न चर्क्र्षत ||
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम |
पर्ञ्चतीर्मधुना पयः ||
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह |
ता नो हिन्वन्त्वध्वरम ||
अपो देवीरुप हवये यत्र गावः पिबन्ति नः |
सिन्दुभ्यः कर्त्वं हविः ||
अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये |
देवाभवत वाजिनः ||
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ||
आपः पर्णीत भेषजं वरूथं तन्वे मम |
जयोक च सूर्यं दर्शे ||
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम ||
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा ||
सं माग्ने वर्चसा सर्ज सं परजया समायुषा |
विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||

tīvrāḥ somāsa ā ghahyāśīrvantaḥ sutā ime |
vāyo tān prasthitān piba ||
ubhā devā divispṛśendravāyū havāmahe |
asya somasya pītaye ||
indravāyū manojuvā viprā havanta ūtaye |
sahasrākṣā dhiyas patī ||
mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye |
jajñānā pūtadakṣasā ||
ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī |
tā mitrāvaruṇā huve ||
varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ |
karatāṃ naḥ surādhasaḥ ||
marutvantaṃ havāmaha indramā somapītaye |
sajūrghaṇena trimpatu ||
indrajyeṣṭhā marudghaṇā devāsaḥ pūṣarātayaḥ |
viśve mama śrutā havam ||
hata vṛtraṃ sudānava indreṇa sahasā yujā |
mā no duḥśaṃsa īśata ||
viśvān devān havāmahe marutaḥ somapītaye |
ughrā hi pṛśnimātaraḥ ||
jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā |
yacchubhaṃ yāthanā naraḥ ||
haskārād vidyutas paryato jātā avantu naḥ |
maruto mṛḷayantu naḥ ||
ā pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ divaḥ |
ājā naṣṭaṃ yathā paśum ||
pūṣā rājānamāghṛṇirapaghūḷhaṃ ghuhā hitam |
avindaccitrabarhiṣam ||
uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat |
ghobhiryavaṃ na carkṛṣat ||
ambayo yantyadhvabhirjāmayo adhvarīyatām |
pṛñcatīrmadhunā payaḥ ||
amūryā upa sūrye yābhirvā sūryaḥ saha |
tā no hinvantvadhvaram ||
apo devīrupa hvaye yatra ghāvaḥ pibanti naḥ |
sindubhyaḥ kartvaṃ haviḥ ||
apsvantaramṛtamapsu bheṣajamapāmuta praśastaye |
devābhavata vājinaḥ ||
apsu me somo abravīdantarviśvāni bheṣajā |
aghniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ ||
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
jyok ca sūryaṃ dṛśe ||
idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi |
yad vāhamabhidudroha yad vā śepa utānṛtam ||
āpo adyānvacāriṣaṃ rasena samaghasmahi |
payasvānaghna āghahi taṃ mā saṃ sṛja varcasā ||
saṃ māghne varcasā sṛja saṃ prajayā samāyuṣā |
vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ ||


Next: Hymn 24