Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 22

परातर्युजा वि बोधयाश्विनावेह गछताम |
अस्य सोमस्य पीतये ||
या सुरथा रथीतमोभा देवा दिविस्प्र्शा |
अश्विना ता हवामहे ||
या वां कशा मधुमत्यश्विना सून्र्तावती |
तया यज्ञं मिमिक्षतम ||
नहि वामस्ति दूरके यत्रा रथेन गछथः |
अश्विना सोमिनो गर्हम ||
हिरण्यपाणिमूतये सवितारमुप हवये |
स चेत्ता देवतापदम ||
अपां नपातमवसे सवितारमुप सतुहि |
तस्य वरतान्युश्मसि ||
विभक्तारं हवामहे वसोश्चित्रस्य राधसः |
सवितारंन्र्चक्षसम ||
सखाय आ नि षीदत सविता सतोम्यो नु नः |
दाता राधांसि शुम्भति ||
अग्ने पत्नीरिहा वह देवानामुशतीरुप |
तवष्टारं सोमपीतये ||
आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम |
वरूत्रीं धिषणां वह ||
अभी नो देवीरवसा महः शर्मणा नर्पत्नीः |
अछिन्नपत्राः सचन्ताम ||
इहेन्द्राणीमुप हवये वरुणानीं सवस्तये |
अग्नायीं सोमपीतये ||
मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम |
पिप्र्तां नो भरीमभिः ||
तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः |
गन्धर्वस्य धरुवे पदे ||
सयोना पर्थिवि भवान्र्क्षरा निवेशनी |
यछा नः शर्म सप्रथः ||
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे |
पर्थिव्याः सप्तधामभिः ||
इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम |
समूळ्हमस्य पांसुरे ||
तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः |
अतो धर्माणि धारयन ||
विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे |
इन्द्रस्य युज्यः सखा ||
तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततम ||
तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते |
विष्णोर्यत परमं पदम ||

prātaryujā vi bodhayāśvināveha ghachatām |
asya somasya pītaye ||
yā surathā rathītamobhā devā divispṛśā |
aśvinā tā havāmahe ||
yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī |
tayā yajñaṃ mimikṣatam ||
nahi vāmasti dūrake yatrā rathena ghachathaḥ |
aśvinā somino ghṛham ||
hiraṇyapāṇimūtaye savitāramupa hvaye |
sa cettā devatāpadam ||
apāṃ napātamavase savitāramupa stuhi |
tasya vratānyuśmasi ||
vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ |
savitāraṃnṛcakṣasam ||
sakhāya ā ni ṣīdata savitā stomyo nu naḥ |
dātā rādhāṃsi śumbhati ||
aghne patnīrihā vaha devānāmuśatīrupa |
tvaṣṭāraṃ somapītaye ||
ā ghnā aghna ihāvase hotrāṃ yaviṣṭha bhāratīm |
varūtrīṃ dhiṣaṇāṃ vaha ||
abhī no devīravasā mahaḥ śarmaṇā nṛpatnīḥ |
achinnapatrāḥ sacantām ||
ihendrāṇīmupa hvaye varuṇānīṃ svastaye |
aghnāyīṃ somapītaye ||
mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām |
pipṛtāṃ no bharīmabhiḥ ||
tayorid ghṛtavat payo viprā rihanti dhītibhiḥ |
ghandharvasya dhruve pade ||
syonā pṛthivi bhavānṛkṣarā niveśanī |
yachā naḥ śarma saprathaḥ ||
ato devā avantu no yato viṣṇurvicakrame |
pṛthivyāḥ saptadhāmabhiḥ ||
idaṃ viṣṇurvi cakrame tredhā ni dadhe padam |
samūḷhamasya pāṃsure ||
trīṇi padā vi cakrame viṣṇurghopā adābhyaḥ |
ato dharmāṇi dhārayan ||
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
indrasya yujyaḥ sakhā ||
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
divīva cakṣurātatam ||
tad viprāso vipanyavo jāghṛvāṃsaḥ samindhate |
viṣṇoryat paramaṃ padam ||


Next: Hymn 23