Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 16

आ तवा वहन्तु हरयो वर्षणं सोमपीतये |
इन्द्र तवा सूरचक्षसः ||
इमा धाना घर्तस्नुवो हरी इहोप वक्षतः |
इन्द्रं सुखतमे रथे ||
इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे |
इन्द्रं सोमस्य पीतये ||
उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः |
सुते हि तवाहवामहे ||
सेमं न सतोमं आ गह्युपेदं सवनं सुतम |
गौरो नत्र्षितः पिब ||
इमे सोमास इन्दवः सुतासो अधि बर्हिषि |
तानिन्द्र सहसेपिब ||
अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः |
अथा सोमंसुतं पिब ||
विश्वमित सवनं सुतमिन्द्रो मदाय गछति |
वर्त्रहा सोमपीतये ||
सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो |
सतवाम तवा सवाध्यः ||

ā tvā vahantu harayo vṛṣaṇaṃ somapītaye |
indra tvā sūracakṣasaḥ ||
imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
indraṃ sukhatame rathe ||
indraṃ prātarhavāmaha indraṃ prayatyadhvare |
indraṃ somasya pītaye ||
upa naḥ sutamā ghahi haribhirindra keśibhiḥ |
sute hi tvāhavāmahe ||
semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam |
ghauro natṛṣitaḥ piba ||
ime somāsa indavaḥ sutāso adhi barhiṣi |
tānindra sahasepiba ||
ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ |
athā somaṃsutaṃ piba ||
viśvamit savanaṃ sutamindro madāya ghachati |
vṛtrahā somapītaye ||
semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato |
stavāma tvā svādhyaḥ ||


Next: Hymn 17