Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 5

आ तवेता नि षीदतेन्द्रमभि पर गायत |
सखाय सतोमवाहसः ||
पुरूतमं पुरूणामीशानं वार्याणाम |
इन्द्रं सोमे सचा सुते ||
स घा नो योग आ भुवत स राये स पुरन्ध्याम |
गमद वाजेभिरा स नः ||
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः |
तस्मा इन्द्राय गायत ||
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये |
सोमासो दध्याशिरः ||
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः |
इन्द्र जयैष्ठ्याय सुक्रतो ||
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः |
शं ते सन्तु परचेतसे ||
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो |
तवां वर्धन्तु नो गिरः ||
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम |
यस्मिन विश्वानि पौंस्या ||
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः |
ईशानो यवया वधम ||

ā tvetā ni ṣīdatendramabhi pra ghāyata |
sakhāya stomavāhasaḥ ||
purūtamaṃ purūṇāmīśānaṃ vāryāṇām |
indraṃ some sacā sute ||
sa ghā no yogha ā bhuvat sa rāye sa purandhyām |
ghamad vājebhirā sa naḥ ||
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
tasmā indrāya ghāyata ||
sutapāvne sutā ime śucayo yanti vītaye |
somāso dadhyāśiraḥ ||
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
indra jyaiṣṭhyāya sukrato ||
ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ |
śaṃ te santu pracetase ||
tvāṃ stomā avīvṛdhan tvāmukthā śatakrato |
tvāṃ vardhantu no ghiraḥ ||
akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam |
yasmin viśvāni pauṃsyā ||
mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ |
īśāno yavayā vadham ||


Next: Hymn 6