Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 3

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती |
पुरुभुजाचनस्यतम ||
अश्विना पुरुदंससा नरा शवीरया धिया |
धिष्ण्या वनतं गिरः ||
दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः |
आ यातंरुद्रवर्तनी ||
इन्द्रा याहि चित्रभानो सुता इमे तवायवः |
अण्वीभिस्तना पूतासः ||
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः |
उप बरह्माणि वाघतः ||
इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः |
सुते दधिष्वनश्चनः ||
ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत |
दाश्वांसो दाशुषः सुतम ||
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः |
उस्रा इवस्वसराणि ||
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः |
मेधं जुषन्त वह्नयः ||
पावका नः सरस्वती वाजेभिर्वाजिनीवती |
यज्ञं वष्टु धियावसुः ||
चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम |
यज्ञं दधे सरस्वती ||
महो अर्णः सरस्वती पर चेतयति केतुना |
धियो विश्वा वि राजति ||

aśvinā yajvarīriṣo dravatpāṇī śubhas patī |
purubhujācanasyatam ||
aśvinā purudaṃsasā narā śavīrayā dhiyā |
dhiṣṇyā vanataṃ ghiraḥ ||
dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
ā yātaṃrudravartanī ||
indrā yāhi citrabhāno sutā ime tvāyavaḥ |
aṇvībhistanā pūtāsaḥ ||
indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
upa brahmāṇi vāghataḥ ||
indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
sute dadhiṣvanaścanaḥ ||
omāsaścarṣaṇīdhṛto viśve devāsa ā ghata |
dāśvāṃso dāśuṣaḥ sutam ||
viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ |
usrā ivasvasarāṇi ||
viśve devāso asridha ehimāyāso adruhaḥ |
medhaṃ juṣanta vahnayaḥ ||
pāvakā naḥ sarasvatī vājebhirvājinīvatī |
yajñaṃ vaṣṭu dhiyāvasuḥ ||
codayitrī sūnṛtānāṃ cetantī sumatīnām |
yajñaṃ dadhe sarasvatī ||
maho arṇaḥ sarasvatī pra cetayati ketunā |
dhiyo viśvā vi rājati ||


Next: Hymn 4