Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 47

  1 [नारद]
      नासौ वृथाग्निना दग्धॊ यथा तत्र शरुतं मया
      वैचित्रवीर्यॊ नृपतिस तत ते वक्ष्यामि भारत
  2 वनं परविशता तेन वायुभक्षेण धीमता
      अग्नयः कारयित्वेष्टिम उत्सृष्टा इति नः शरुतम
  3 याजकास तु ततस तस्य तान अग्नीन निर्जने वने
      समुत्सृज्य यथाकामं जग्मुर भरतसत्तम
  4 स विवृद्धस तदा वह्निर वने तस्मिन्न अभूत किल
      तेन तद वनम आदीप्तम इति मे तापसाब्रुवन
  5 स राजा जाह्नवी कच्छे यथा ते कथितं मया
      तेनाङ्गिना समायुक्तः सवेनैव भरतर्षभ
  6 एवम आवेदयाम आसुर मुनयस ते ममानघ
      ये ते भागीरथी तीरे मया दृष्टा युधिष्ठिर
  7 एवं सवेनाग्निना राजा समायुक्तॊ महीपते
      मा शॊचिथास तवं नृपतिं गतः स परमां गतिम
  8 गुरुशुश्रूषया चैव जननी तव पाण्डव
      पराप्ता सुमहतीं सिद्धिम इति मे नात्र संशयः
  9 कर्तुम अर्हसि कौरव्य तेषां तवम उदकक्रियाम
      भरातृभिः सहितः सर्वैर एतद अत्र विधीयताम
  10 [वै]
     तथा स पृथिवीपालः पाण्डवानां धुरंधरः
     निर्ययौ सह सॊदर्यैः सदारॊ भरतर्षभ
 11 पौरजान पदाश चैव राजभक्तिपुरस्कृताः
     गङ्गां परजग्मुर अभितॊ वाससैकेन संवृताः
 12 ततॊ ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः
     युयुत्सुम अग्रतः कृत्वा ददुस तॊयं महात्मने
 13 गान्धार्याश च पृथायाश च विधिवन नामगॊत्रतः
     शौचं निवर्तयन्तस ते तत्रॊषुर नगराद बहिः
 14 परेषयाम आस स नरान विधिज्ञानाप्त कारिणः
     गङ्गा दवारं कुरुश्रेष्ठॊ यत्र दग्धॊ ऽभवन नृपः
 15 तत्रैव तेषां कुल्यानि गङ्गा दवारे ऽनवशात तदा
     कर्तव्यानीति पुरुषान दत्तदेयान महीपतिः
 16 दवादशे ऽहनि तेभ्यः स कृतशौचॊ नराधिपः
     ददौ शराद्धानि विधिवद दक्षिणावन्ति पाण्डवः
 17 धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः
     सुवर्णं रजतं गाश च शय्याश च सुमहाधनाः
 18 गान्धार्याश चैव तेजस्वी पृथायाश च पृथक पृथक
     संकीर्त्य नामनी राजा ददौ दानम अनुत्तमम
 19 यॊ यद इच्छति यावच च तावत स लभते दविजः
     शयनं भॊजनं यानं मणिरत्नम अथॊ धनम
 20 यानम आच्छादनं भॊगान दासीश च परिचारिकाः
     ददौ राजा समुद्दिश्य तयॊर मात्रॊर महीपतिः
 21 ततः स पृथिवीपालॊ दत्त्वा शराद्धान्य अनेकशः
     परविवेश पुनर धीमान नगरं वारणाह्वयम
 22 ते चापि राजवचनात पुरुषा ये गताभवन
     संकल्प्य तेषां कुल्यानि पुनः परत्यागमंस ततः
 23 माल्यैर गन्धैश च विविधैः पूजयित्वा यथाविधि
     कुल्यानि तेषां संयॊज्य तदाचख्युर महीपतेः
 24 समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम
     नारदॊ ऽपय अगमद राजन परमर्षिर यथेप्सितम
 25 एवं वर्षाण्य अतीतानि धृतराष्ट्रस्य धीमतः
     वनवासे तदा तरीणि नगरे दश पञ्च च
 26 हतपुत्रस्य संग्रामे दानानि ददतः सदा
     जञातिसंबन्धिमित्राणां भरातॄणां सवजनस्य च
 27 युधिष्ठिरस तु नृपतिर नातिप्रीत मनास तदा
     धारयाम आस तद राज्यं निहतज्ञातिबान्धवः
  1 [nārada]
      nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā
      vaicitravīryo nṛpatis tat te vakṣyāmi bhārata
  2 vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā
      agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam
  3 yājakās tu tatas tasya tān agnīn nirjane vane
      samutsṛjya yathākāmaṃ jagmur bharatasattama
  4 sa vivṛddhas tadā vahnir vane tasminn abhūt kila
      tena tad vanam ādīptam iti me tāpasābruvan
  5 sa rājā jāhnavī kacche yathā te kathitaṃ mayā
      tenāṅginā samāyuktaḥ svenaiva bharatarṣabha
  6 evam āvedayām āsur munayas te mamānagha
      ye te bhāgīrathī tīre mayā dṛṣṭā yudhiṣṭhira
  7 evaṃ svenāgninā rājā samāyukto mahīpate
      mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim
  8 guruśuśrūṣayā caiva jananī tava pāṇḍava
      prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ
  9 kartum arhasi kauravya teṣāṃ tvam udakakriyām
      bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām
  10 [vai]
     tathā sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ
     niryayau saha sodaryaiḥ sadāro bharatarṣabha
 11 paurajāna padāś caiva rājabhaktipuraskṛtāḥ
     gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ
 12 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ
     yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane
 13 gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ
     śaucaṃ nivartayantas te tatroṣur nagarād bahiḥ
 14 preṣayām āsa sa narān vidhijñānāpta kāriṇaḥ
     gaṅgā dvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ
 15 tatraiva teṣāṃ kulyāni gaṅgā dvāre 'nvaśāt tadā
     kartavyānīti puruṣān dattadeyān mahīpatiḥ
 16 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ
     dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ
 17 dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ
     suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ
 18 gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak
     saṃkīrtya nāmanī rājā dadau dānam anuttamam
 19 yo yad icchati yāvac ca tāvat sa labhate dvijaḥ
     śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam
 20 yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ
     dadau rājā samuddiśya tayor mātror mahīpatiḥ
 21 tataḥ sa pṛthivīpālo dattvā śrāddhāny anekaśaḥ
     praviveśa punar dhīmān nagaraṃ vāraṇāhvayam
 22 te cāpi rājavacanāt puruṣā ye gatābhavan
     saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ
 23 mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi
     kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ
 24 samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram
     nārado 'py agamad rājan paramarṣir yathepsitam
 25 evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ
     vanavāse tadā trīṇi nagare daśa pañca ca
 26 hataputrasya saṃgrāme dānāni dadataḥ sadā
     jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca
 27 yudhiṣṭhiras tu nṛpatir nātiprīta manās tadā
     dhārayām āsa tad rājyaṃ nihatajñātibāndhavaḥ


Next: Chapter 1