Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 44

  1 [ज]
      दृष्ट्वा पुत्रांस तथा पौत्रान सानुबन्धाञ जनाधिपः
      धृतराष्ट्रः किम अकरॊद राजा चैव युधिष्ठिरः
  2 [वै]
      तद दृष्ट्वा महद आश्चर्यं पुत्राणां दर्शनं पुनः
      वीतशॊकः स राजर्षिः पुनर आश्रमम आगमत
  3 इतरस तु जनः सर्वस ते चैव परमर्षयः
      परतिजग्मुर यथाकामं धृतराष्ट्राभ्यनुज्ञया
  4 पाण्डवास तु महात्मानॊ लघु भूयिष्ठ सैनिकाः
      अनुजग्मुर महात्मानं सदारं तं महीपतिम
  5 तम आश्रमगतं धीमान बरह्मर्षिर लॊकपूजितः
      मुनिः सत्यवती पुत्रॊ धृतराष्ट्रम अभाषत
  6 धृतराष्ट्र महाबाहॊ शृणु कौरवनन्दन
      शरुतं ते जञानवृद्धानाम ऋषीणां पुण्यकर्मणाम
  7 ऋद्धाभिजन वृद्धानां वेदवेदाङ्गवेदिनाम
      धर्मज्ञानां पुराणानां वदतां विविधाः कथाः
  8 मा सम शॊके मनः कार्षीद इष्टेन वयथते बुधः
      शरुतं देव रहस्यं ते नारदाद देव दर्शनात
  9 गतास ते कषत्रधर्मेण शस्त्रपूतां गतिं शुभाम
      यथादृष्टास तवया पुत्रा यथा कामविहारिणः
  10 युधिष्ठिरस तव अयं धीमान भवन्तम अनुरुध्यते
     सहितॊ भरातृभिः सर्वैः सदारः ससुहृज्जनः
 11 विसर्जयैनं यात्व एष सवराज्यम अनुशासताम
     मासः समधिकॊ हय एषाम अतीतॊ वसतां वने
 12 एतद धि नित्यं यत्नेन पदं रक्ष्यं परंतप
     बहु परत्यर्थिकं हय एतद राज्यं नाम नराधिप
 13 इत्य उक्तः कौरवॊ राजा वयासेनामित बुद्धिना
     युधिष्ठिरम अथाहूय वाग्मी वचनम अब्रवीत
 14 अजातशत्रॊ भद्रं ते शृणु मे भरातृभिः सह
     तवत्प्रसादान महीपाल शॊकॊ नास्मान परबाधते
 15 रमे चाहं तवया पुत्रपुरेव गजसाह्वये
     नाथेनानुगतॊ विद्वान परियेषु परिवर्तिना
 16 पराप्तं पुत्रफलं तवत्तः परीतिर मे विपुला तवयि
     न मे मन्युर महाबाहॊ गम्यतां पुत्र माचिरम
 17 भवन्तं चेह संप्रेक्ष्य तपॊ मे परिहीयते
     तपॊ युक्तं शरीरं च तवां दृष्ट्वा धारितं पुनः
 18 मातरौ ते तथैवेमे शीर्णपर्णकृताशने
     मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः
 19 दुर्यॊधनप्रभृतयॊ दृष्टा लॊकान्तरं गताः
     वयासस्य तपसॊ वीर्याद भवतश च समागमात
 20 परयॊजनं चिरं वृत्तं जीवितस्य च मे ऽनघ
     उग्रं तपः समास्थास्ये तवम अनुज्ञातुम अर्हसि
 21 तवय्य अद्य पिण्डः कीर्तिश च कुलं चेदं परतिष्ठितम
     शवॊ वाद्य वा महाबाहॊ गम्यतां पुत्र माचिरम
 22 राजनीतिः सुबहुशः शरुता ते भरतर्षभ
     संदेष्टव्यं न पश्यामि कृतम एतावता विभॊ
 23 इत्य उक्तवचनं तात नृपॊ राजानम अब्रवीत
     न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम
 24 कामं गच्छन्तु मे सर्वे भरातरॊ ऽनुचरास तथा
     भवन्तम अहम अन्विष्ये मातरौ च यतव्रते
 25 तम उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे
     तवय्य अधीनं कुरु कुलं पिण्डश च शवशुरस्य मे
 26 गम्यतां पुत्र पर्याप्तम एतावत पूजिता वयम
     राजा यद आह तत कार्यं तवया पुत्र पितुर वचः
 27 इत्य उक्तः सा तु गान्धार्या कुन्तीम इदम उवाच ह
     सनेहबाष्पाकुले नेत्रे परमृज्य रुदतीं वचः
 28 विसर्जयति मां राजा गान्धारी च यशस्विनी
     भवत्यां बद्धचित्तस तु कथं यास्यामि दुःखितः
 29 न चॊत्सहे तपॊविघ्नं कर्तुं ते धर्मचारिणि
     तपसॊ हि परं नास्ति तपसा विन्दते महत
 30 ममापि न तथा राज्ञि राज्ये बुद्धिर यथा पुरा
     तपस्य एवानुरक्तं मे मनः सार्वात्मना तथा
 31 शून्येयं च मही सर्वा न मे परीतिकरी शुभे
     बान्धवा नः परिक्षीणा बलं नॊ न यथा पुरा
 32 पाञ्चालाः सुभृशं कषीणाः कन्या मात्रावशेषिताः
     न तेषां कुर कर्तारं कं चित पश्याम्य अहं शुभे
 33 सर्वे हि भस्मसान नीता दरॊणेनैकेन संयुगे
     अवशेषास तु निहता दरॊणपुत्रेण वै निशि
 34 चेदयश चैव मत्स्याश च दृष्ट पूर्वास तथैव नः
     केवलं वृष्णिचक्रं तु वासुदेव परिग्रहात
     यं दृष्ट्वा सथातुम इच्छामि धर्मार्थं नान्यहेतुकम
 35 शिवेन पश्य नः सर्वान दुर्लभं दर्शनं तव
     भविष्यत्य अम्ब राजा हि तीव्रम आरप्स्यते तपः
 36 एतच छरुत्वा महाबाहुः सहदेवॊ युधां पतिः
     युधिष्ठिरम उवाचेदं बाष्पव्याकुललॊचनः
 37 नॊत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ
     परतियातु भवान कषिप्रं तपस तप्स्याम्य अहं वने
 38 इहैव शॊषयिष्यामि तपसाहं कलेवरम
     पादशुश्रूषणे युक्तॊ राज्ञॊ मात्रॊस तथानयॊः
 39 तम उवाच तथा कुन्ती परिष्वज्य महाभुजम
     गम्यतां पुत्र मैव तवं वॊचः कुरु वचॊ मम
 40 आगमा वः शिवाः सन्तु सवस्था भवत पुत्रकाः
     उपरॊधॊ भवेद एवम अस्माकं तपसः कृते
 41 तवत सनेहा पाशबद्धा च हीयेयं तपसः परात
     तस्मात पुत्रक गच्छ तवं शिष्टम अल्पं हि नः परभॊ
 42 एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर मनः
     सहदेवस्य राजेन्द्र राज्ञश चैव विशेषतः
 43 ते मात्रा समनुज्ञाता राज्ञा च कुरु पुङ्गवाः
     अभिवाद्य कुरुश्रेष्ठम आमन्त्रयितुम आरभन
 44 राजन परतिगमिष्यामः शिवेन परतिनन्दिताः
     अनुज्ञातास तवया राजन गमिष्यामॊ विकल्मषाः
 45 एवम उक्तः स राजर्षिर धर्मराज्ञा महात्मना
     अनुजज्ञे जयाशीर्भिर अभिनन्द्या युधिष्ठिरम
 46 भीमं च बलिनां शरेष्ठं सांत्वयाम आस पार्थिवः
     स चास्य सम्यङ मेधावी परत्यपद्यत वीर्यवान
 47 अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ
     अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च
 48 गान्धार्या चाभ्यनुज्ञातः कृतपादाभिवन्दनाः
     जनन्या समुपाघ्राताः परिष्वक्तश च ते नृपम
     चक्रुः परदक्षिणं सर्वे वत्सा इव निवारणे
 49 पुनः पुनर निरीक्षन्तः परजग्मुस ते परदक्षिणम
     तथैव दरौपदी साध्वी सर्वाः कौरव यॊषितः
 50 नयायतः शवशुरे वृत्तिं परयुज्य परययुस ततः
     शवश्रूभ्यां सामनुज्ञाताः परिष्वज्याभिनन्दिताः
     संदिष्टाश चेतिकर्तव्यं परययुर भर्तृभिः सह
 51 तथ परजज्ञे निनदः सूतानां युज्यताम इति
     उष्ट्राणां करॊशतां चैव हयानां हेषताम अपि
 52 ततॊ युधिष्ठिरॊ राजा सदारः सहसैनिकः
     नगरं हास्तिनपुरं पुनर आयात सबान्धवः
  1 [j]
      dṛṣṭvā putrāṃs tathā pautrān sānubandhāñ janādhipaḥ
      dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ
  2 [vai]
      tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ
      vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat
  3 itaras tu janaḥ sarvas te caiva paramarṣayaḥ
      pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā
  4 pāṇḍavās tu mahātmāno laghu bhūyiṣṭha sainikāḥ
      anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim
  5 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ
      muniḥ satyavatī putro dhṛtarāṣṭram abhāṣata
  6 dhṛtarāṣṭra mahābāho śṛṇu kauravanandana
      śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām
  7 ṛddhābhijana vṛddhānāṃ vedavedāṅgavedinām
      dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ
  8 mā sma śoke manaḥ kārṣīd iṣṭena vyathate budhaḥ
      śrutaṃ deva rahasyaṃ te nāradād deva darśanāt
  9 gatās te kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām
      yathādṛṣṭās tvayā putrā yathā kāmavihāriṇaḥ
  10 yudhiṣṭhiras tv ayaṃ dhīmān bhavantam anurudhyate
     sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ
 11 visarjayainaṃ yātv eṣa svarājyam anuśāsatām
     māsaḥ samadhiko hy eṣām atīto vasatāṃ vane
 12 etad dhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa
     bahu pratyarthikaṃ hy etad rājyaṃ nāma narādhipa
 13 ity uktaḥ kauravo rājā vyāsenāmita buddhinā
     yudhiṣṭhiram athāhūya vāgmī vacanam abravīt
 14 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha
     tvatprasādān mahīpāla śoko nāsmān prabādhate
 15 rame cāhaṃ tvayā putrapureva gajasāhvaye
     nāthenānugato vidvān priyeṣu parivartinā
 16 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi
     na me manyur mahābāho gamyatāṃ putra māciram
 17 bhavantaṃ ceha saṃprekṣya tapo me parihīyate
     tapo yuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ
 18 mātarau te tathaiveme śīrṇaparṇakṛtāśane
     mama tulyavrate putra naciraṃ vartayiṣyataḥ
 19 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ
     vyāsasya tapaso vīryād bhavataś ca samāgamāt
 20 prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha
     ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi
 21 tvayy adya piṇḍaḥ kīrtiś ca kulaṃ cedaṃ pratiṣṭhitam
     śvo vādya vā mahābāho gamyatāṃ putra māciram
 22 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha
     saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho
 23 ity uktavacanaṃ tāta nṛpo rājānam abravīt
     na mām arhasi dharmajña parityaktum anāgasam
 24 kāmaṃ gacchantu me sarve bhrātaro 'nucarās tathā
     bhavantam aham anviṣye mātarau ca yatavrate
 25 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me
     tvayy adhīnaṃ kuru kulaṃ piṇḍaś ca śvaśurasya me
 26 gamyatāṃ putra paryāptam etāvat pūjitā vayam
     rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ
 27 ity uktaḥ sā tu gāndhāryā kuntīm idam uvāca ha
     snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ
 28 visarjayati māṃ rājā gāndhārī ca yaśasvinī
     bhavatyāṃ baddhacittas tu kathaṃ yāsyāmi duḥkhitaḥ
 29 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi
     tapaso hi paraṃ nāsti tapasā vindate mahat
 30 mamāpi na tathā rājñi rājye buddhir yathā purā
     tapasy evānuraktaṃ me manaḥ sārvātmanā tathā
 31 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe
     bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā
 32 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyā mātrāvaśeṣitāḥ
     na teṣāṃ kura kartāraṃ kaṃ cit paśyāmy ahaṃ śubhe
 33 sarve hi bhasmasān nītā droṇenaikena saṃyuge
     avaśeṣās tu nihatā droṇaputreṇa vai niśi
 34 cedayaś caiva matsyāś ca dṛṣṭa pūrvās tathaiva naḥ
     kevalaṃ vṛṣṇicakraṃ tu vāsudeva parigrahāt
     yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam
 35 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava
     bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ
 36 etac chrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ
     yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ
 37 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha
     pratiyātu bhavān kṣipraṃ tapas tapsyāmy ahaṃ vane
 38 ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram
     pādaśuśrūṣaṇe yukto rājño mātros tathānayoḥ
 39 tam uvāca tathā kuntī pariṣvajya mahābhujam
     gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama
 40 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ
     uparodho bhaved evam asmākaṃ tapasaḥ kṛte
 41 tvat snehā pāśabaddhā ca hīyeyaṃ tapasaḥ parāt
     tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho
 42 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ
     sahadevasya rājendra rājñaś caiva viśeṣataḥ
 43 te mātrā samanujñātā rājñā ca kuru puṅgavāḥ
     abhivādya kuruśreṣṭham āmantrayitum ārabhan
 44 rājan pratigamiṣyāmaḥ śivena pratinanditāḥ
     anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ
 45 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā
     anujajñe jayāśīrbhir abhinandyā yudhiṣṭhiram
 46 bhīmaṃ ca balināṃ śreṣṭhaṃ sāṃtvayām āsa pārthivaḥ
     sa cāsya samyaṅ medhāvī pratyapadyata vīryavān
 47 arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau
     anujajñe sa kauravyaḥ pariṣvajyābhinandya ca
 48 gāndhāryā cābhyanujñātaḥ kṛtapādābhivandanāḥ
     jananyā samupāghrātāḥ pariṣvaktaś ca te nṛpam
     cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe
 49 punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam
     tathaiva draupadī sādhvī sarvāḥ kaurava yoṣitaḥ
 50 nyāyataḥ śvaśure vṛttiṃ prayujya prayayus tataḥ
     śvaśrūbhyāṃ sāmanujñātāḥ pariṣvajyābhinanditāḥ
     saṃdiṣṭāś cetikartavyaṃ prayayur bhartṛbhiḥ saha
 51 tatha prajajñe ninadaḥ sūtānāṃ yujyatām iti
     uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api
 52 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ
     nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ


Next: Chapter 45