Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 34

  1 [वै]
      एवं सा रजनी तेषाम आश्रमे पुण्यकर्मणाम
      शिवा नक्षत्रसंपन्ना सा वयतीयाय भारत
  2 तत्र तत्र कथाश चासंस तेषां धर्मार्थलक्षणाः
      विचित्रपदसंचारा नाना शरुतिभिर अन्विताः
  3 पाण्डवास तव अभितॊ मातुर धरण्यां सुषुपुस तदा
      उत्सृज्य सुमहार्हाणि शयनानि नराधिप
  4 यद आहारॊ ऽभवद राजा धृतराष्ट्रॊ महामनाः
      तद आहारा नृपीरास ते नयवसंस तां निशं तदा
  5 वयतीतायां तु शर्वर्यां कृतपूर्वाह्णिक करियः
      भरातृभिः सह कौन्तेयॊ ददर्शाश्रममण्डलम
  6 सान्तःपुर परीवारः सभृत्यः सपुरॊहितः
      यथासुखं यथॊद्देशं धृतराष्ट्राभ्यनुज्ञया
  7 ददर्श तत्र वेदीश च संप्रज्वलित पावकाः
      कृताभिषेकैर मुनिभिर हुताग्निभिर उपस्थिताः
  8 वानेय पुष्पनिकरैर आज्यधूमॊद्गमैर अपि
      बराह्मेण वपुषा युक्ता युक्ता मुनिगणैश च ताः
  9 मृगयूथैर अनुद्विग्नैस तत्र तत्र समाश्रितैः
      अशङ्कितैः पक्षिगणः परगीतैर इव च परभॊ
  10 केकाभिर नीलकण्ठानां दात्यूहानां च कूजितैः
     कॊकॊलानां च कुहरैः शुभैः शरुतिमनॊहरैः
 11 पराधीत दविज घॊषैश च कव चित कव चिद अलंकृतम
     फलमूलसमुद्वाहैर महद्भिश चॊपशॊभितम
 12 ततः स राजा परददौ तापसार्थम उपाहृतान
     कलशान काञ्चनान राजंस तथैवॊदुम्बरान अपि
 13 अजिनानि परवेणीश च सरुक सरुवं च महीपतिः
     कमण्डलूंस तथा सथालीः पिठराणि च भारत
 14 भाजनानि च लौहानि पात्रीश च विविधा नृप
     यद यद इच्छति यावच च यद अन्यद अपि काङ्क्षितम
 15 एवं स राजा धर्मात्मा परीत्याश्रममण्डलम
     वसु विश्राण्य तत सर्वं पुनर आयान महीपतिः
 16 कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम
     ददर्शासीनम अव्यग्रं गान्धारी सहितं तदा
 17 मातरं चाविदूरस्थां शिष्यवत परणतां सथिताम
     कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम
 18 स तम अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः
     निषीदेत्य अभ्यनुज्ञातॊ बृस्याम उपविवेश ह
 19 भीमसेनादयश चैव पाण्डवाः कौरवर्षभम
     अभिवाद्यॊपसंगृह्य निषेदुः पार्थिवाज्ञया
 20 स तैः परिवृतॊ राजा शुशुभे ऽतीव कौरवः
     बिभ्रद बराह्मीं शरियं दीप्तां देवैर इव बृहस्पतिः
 21 तथा तेषूपविष्टेषु समाजग्मुर महर्षयः
     शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः
 22 वयासश च भगवान विप्रॊ देवर्षिगणपूजितः
     वृतः शिष्यैर महातेजा दर्शयाम आस तं नृपम
 23 ततः स राजा कौरव्यः कुन्तीपुत्रश च वीर्यवान
     भीमसेनादयश चैव समुत्थायाभ्यपूजयन
 24 समागतस ततॊ वयासः शतयूपादिभिर वृतः
     धृतराष्ट्रं महीपालम अस्यताम इत्य अभाषत
 25 नवं तु विष्टारं कौश्यं कृष्णाजिनकुशॊत्तरम
     परतिपेदे तदा वयासास तदर्थम उपकल्पितम
 26 ते च सार्वे दविजश्रेष्ठा विष्टरेषु समन्ततः
     दवैपायनाभ्यनुज्ञाता निषेदुर विपुलौजसः
  1 [vai]
      evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām
      śivā nakṣatrasaṃpannā sā vyatīyāya bhārata
  2 tatra tatra kathāś cāsaṃs teṣāṃ dharmārthalakṣaṇāḥ
      vicitrapadasaṃcārā nānā śrutibhir anvitāḥ
  3 pāṇḍavās tv abhito mātur dharaṇyāṃ suṣupus tadā
      utsṛjya sumahārhāṇi śayanāni narādhipa
  4 yad āhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ
      tad āhārā nṛpīrās te nyavasaṃs tāṃ niśaṃ tadā
  5 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇika kriyaḥ
      bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam
  6 sāntaḥpura parīvāraḥ sabhṛtyaḥ sapurohitaḥ
      yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā
  7 dadarśa tatra vedīś ca saṃprajvalita pāvakāḥ
      kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ
  8 vāneya puṣpanikarair ājyadhūmodgamair api
      brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ
  9 mṛgayūthair anudvignais tatra tatra samāśritaiḥ
      aśaṅkitaiḥ pakṣigaṇaḥ pragītair iva ca prabho
  10 kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ
     kokolānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ
 11 prādhīta dvija ghoṣaiś ca kva cit kva cid alaṃkṛtam
     phalamūlasamudvāhair mahadbhiś copaśobhitam
 12 tataḥ sa rājā pradadau tāpasārtham upāhṛtān
     kalaśān kāñcanān rājaṃs tathaivodumbarān api
 13 ajināni praveṇīś ca sruk sruvaṃ ca mahīpatiḥ
     kamaṇḍalūṃs tathā sthālīḥ piṭharāṇi ca bhārata
 14 bhājanāni ca lauhāni pātrīś ca vividhā nṛpa
     yad yad icchati yāvac ca yad anyad api kāṅkṣitam
 15 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam
     vasu viśrāṇya tat sarvaṃ punar āyān mahīpatiḥ
 16 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
     dadarśāsīnam avyagraṃ gāndhārī sahitaṃ tadā
 17 mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām
     kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm
 18 sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ
     niṣīdety abhyanujñāto bṛsyām upaviveśa ha
 19 bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham
     abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā
 20 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ
     bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ
 21 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ
     śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
 22 vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ
     vṛtaḥ śiṣyair mahātejā darśayām āsa taṃ nṛpam
 23 tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān
     bhīmasenādayaś caiva samutthāyābhyapūjayan
 24 samāgatas tato vyāsaḥ śatayūpādibhir vṛtaḥ
     dhṛtarāṣṭraṃ mahīpālam asyatām ity abhāṣata
 25 navaṃ tu viṣṭāraṃ kauśyaṃ kṛṣṇājinakuśottaram
     pratipede tadā vyāsās tadartham upakalpitam
 26 te ca sārve dvijaśreṣṭhā viṣṭareṣu samantataḥ
     dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ


Next: Chapter 35