Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 27

  1 [वै]
      नारदस्य तु तद वाक्यं परशशंसुर दविजॊत्तमाः
      शतयूपस तु राजर्षिर नारदं वाक्यम अब्रवीत
  2 अहॊ भगवता शरद्धा कुरुराजस्य वर्धिता
      सर्वस्या च जनस्यास्य मम चैव महाद्युते
  3 अस्ति का चिद विवक्षा तु मम तां गदतः शृणु
      धृतराष्ट्रं परति नृपं देवर्षे लॊकपूजित
  4 सर्ववृत्तान्ततत्त्वज्ञॊ भवान दिव्येन चक्षुषा
      युक्तः पश्यसि देवर्षे गतीर वै विविधा नृणाम
  5 उक्तवान नृपतीनां तवं महेन्द्रस्य सलॊकताम
      न तव अस्य नृपतेर लॊकाः कथितास ते महामुने
  6 सथानम अस्य कषितिपतेः शरॊतुम इच्छाम्य अहं विभॊ
      तवत्तः कीदृक कदा वेति तन ममाचक्ष्व पृच्छतः
  7 इत्य उक्तॊ नारदस तेन वाक्यं सार्व मनॊऽनुगम
      वयाजहार सतां मध्ये दिव्यदर्शी महातपाः
  8 यदृच्छया शक्र सदॊ गत्वा शक्रं शचीपतिम
      दृष्टवान अस्मि राजर्षे तत्र पाण्डुं नराधिपम
  9 तत्रेयं धृतराष्ट्रस्य कथा समभवन नृप
      तपसॊ दुश्चरस्यास्य यद अयं तप्यते नृपः
      तत्राहम इदम अश्रौषं शक्रस्य वदतॊ नृप
  10 वर्षाणि तरीणि शिष्टानि राज्ञॊ ऽसय परमायुषः
 11 ततः कुबेरभवनं गान्धारी साहितॊ नृपः
     विहर्ता धृतराष्ट्रॊ ऽयं राजराजाभिपूजितः
 12 कामगेन विमानेन दिव्याभरणभूषितः
     ऋषिपुत्रॊ महाभागस तपसा दग्धकिल्बिषः
 13 संचरिष्यति लॊकांश च देवगन्धर्वरक्षसाम
     सवच्छन्देनेति धर्मात्मा यन मां तवं परिपृच्छसि
 14 देव गुह्यम इदां परीत्या मया वः कथितं महत
     भवन्तॊ हि शरुतधनास तपसा दग्धकिल्बिषाः
 15 इति ते तस्य तच छरुत्वा देवर्षेर मधुरं वचः
     सर्वे सुमनसः परीता बभूवुः स च पार्थिवः
 16 एवं कथाभिर अन्वास्य धृतराष्ट्रं मनीषिणः
     विप्रजग्मुर यथाकामं ते सिद्धगतिम आस्थिताः
  1 [vai]
      nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ
      śatayūpas tu rājarṣir nāradaṃ vākyam abravīt
  2 aho bhagavatā śraddhā kururājasya vardhitā
      sarvasyā ca janasyāsya mama caiva mahādyute
  3 asti kā cid vivakṣā tu mama tāṃ gadataḥ śṛṇu
      dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita
  4 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā
      yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām
  5 uktavān nṛpatīnāṃ tvaṃ mahendrasya salokatām
      na tv asya nṛpater lokāḥ kathitās te mahāmune
  6 sthānam asya kṣitipateḥ śrotum icchāmy ahaṃ vibho
      tvattaḥ kīdṛk kadā veti tan mamācakṣva pṛcchataḥ
  7 ity ukto nāradas tena vākyaṃ sārva mano'nugam
      vyājahāra satāṃ madhye divyadarśī mahātapāḥ
  8 yadṛcchayā śakra sado gatvā śakraṃ śacīpatim
      dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam
  9 tatreyaṃ dhṛtarāṣṭrasya kathā samabhavan nṛpa
      tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ
      tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa
  10 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ
 11 tataḥ kuberabhavanaṃ gāndhārī sāhito nṛpaḥ
     vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ
 12 kāmagena vimānena divyābharaṇabhūṣitaḥ
     ṛṣiputro mahābhāgas tapasā dagdhakilbiṣaḥ
 13 saṃcariṣyati lokāṃś ca devagandharvarakṣasām
     svacchandeneti dharmātmā yan māṃ tvaṃ paripṛcchasi
 14 deva guhyam idāṃ prītyā mayā vaḥ kathitaṃ mahat
     bhavanto hi śrutadhanās tapasā dagdhakilbiṣāḥ
 15 iti te tasya tac chrutvā devarṣer madhuraṃ vacaḥ
     sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ
 16 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ
     viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ


Next: Chapter 28