Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 7

  1 [धृ]
      सपृश मां पाणिना भूयः परिष्वज च पाण्डव
      जीवामीव हि संस्पर्शात तव राजीवलॊचन
  2 मूर्धानं च तवाघ्रातुम इच्छामि मनुजाधिप
      पाणिभ्यां च परिस्प्रष्टुं पराणा हि न जहुर मम
  3 अष्टमॊ हय अद्य कालॊ ऽयम आहारस्य कृतस्य मे
      येनाहं कुरुशार्दूल न शक्नॊमि विचेष्टितुम
  4 वयायामश चायम अत्यर्थं कृतस तवाम अभियाचता
      ततॊ गलान मनास तात नष्टसंज्ञ इवाभवम
  5 तवामृत समस्पर्शं हस्तस्पर्शम इमं विभॊ
      लब्ध्वा संजीवितॊ ऽसमीति मन्ये कुरुकुलॊद्वह
  6 [वै]
      एवम उक्तस तु कौन्तेयः पित्रा जयेष्ठेन भारत
      पस्पर्श सर्वगात्रेषु सौहार्दात तं शनैस तदा
  7 उपलभ्य तथ पराणान धृतराष्ट्रॊ महीपतिः
      बाहुभ्यां संपरिष्वज्य मूर्ध्न्य आजिघ्रत पाण्डवम
  8 विदुरादयश च ते सर्वे रुरुदुर दुःखिता भृशम
      अतिदुःखाच च राजानं नॊचुः किं चन पाण्डवाः
  9 गान्धारी तव एव धर्मज्ञा मनसॊद्वहती भृशम
      दुःखान्य अवारयद राजन मैवम इत्य एव चाब्रवीत
  10 इतरास तु सत्रियः सर्वाः कुन्त्या सह सुदुःखिताः
     नेत्रैर आगतविक्लेशैः परिवार्य सथिताभवन
 11 अथाब्रवीत पुनर वाक्यं धृतराष्ट्रॊ युधिष्ठिरम
     अनुजानीहि मां राजंस तापस्ये भरतर्षभ
 12 गलायते मे मनस तात भूयॊ भूयः परजल्पतः
     न माम अतः परं पुत्र परिक्लेष्टुम इहार्हसि
 13 तस्मिंस तु कौरवेन्द्रे तं तथा बरुवति पाण्डवम
     सर्वेषाम अवरॊधानाम आर्तनादॊ महान अभूत
 14 दृष्ट्वा कृशं विवर्णं च राजानम अतथॊचितम
     उपवासपरिश्रान्तं तवग अस्थि परिवारितम
 15 धर्मपुत्रः स पितरं परिष्वज्य महाभुजः
     शॊकजं बाष्पम उत्सृज्य पुनर वचनम अब्रवीत
 16 न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
     यथा तव परियं राजंश चिकीर्षामि परंतप
 17 यदि तव अहम अनुग्राह्यॊ भवतॊ दयितॊ ऽपि वा
     करियतां तावद आहारस ततॊ वेत्स्यामहे वयम
 18 ततॊ ऽबरवीन महातेजा धर्मपुत्रं स पार्थिवः
     अनुज्ञातस तवया पुत्र भुञ्जीयाम इति कामये
 19 इति बरुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम
     ऋषिः सत्यवती पुत्रॊ वयासॊ ऽभयेत्य वचॊ ऽबरवीत
  1 [dhṛ]
      spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava
      jīvāmīva hi saṃsparśāt tava rājīvalocana
  2 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa
      pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama
  3 aṣṭamo hy adya kālo 'yam āhārasya kṛtasya me
      yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum
  4 vyāyāmaś cāyam atyarthaṃ kṛtas tvām abhiyācatā
      tato glāna manās tāta naṣṭasaṃjña ivābhavam
  5 tavāmṛta samasparśaṃ hastasparśam imaṃ vibho
      labdhvā saṃjīvito 'smīti manye kurukulodvaha
  6 [vai]
      evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata
      pasparśa sarvagātreṣu sauhārdāt taṃ śanais tadā
  7 upalabhya tatha prāṇān dhṛtarāṣṭro mahīpatiḥ
      bāhubhyāṃ saṃpariṣvajya mūrdhny ājighrata pāṇḍavam
  8 vidurādayaś ca te sarve rurudur duḥkhitā bhṛśam
      atiduḥkhāc ca rājānaṃ nocuḥ kiṃ cana pāṇḍavāḥ
  9 gāndhārī tv eva dharmajñā manasodvahatī bhṛśam
      duḥkhāny avārayad rājan maivam ity eva cābravīt
  10 itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ
     netrair āgatavikleśaiḥ parivārya sthitābhavan
 11 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram
     anujānīhi māṃ rājaṃs tāpasye bharatarṣabha
 12 glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ
     na mām ataḥ paraṃ putra parikleṣṭum ihārhasi
 13 tasmiṃs tu kauravendre taṃ tathā bruvati pāṇḍavam
     sarveṣām avarodhānām ārtanādo mahān abhūt
 14 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam
     upavāsapariśrāntaṃ tvag asthi parivāritam
 15 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ
     śokajaṃ bāṣpam utsṛjya punar vacanam abravīt
 16 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā
     yathā tava priyaṃ rājaṃś cikīrṣāmi paraṃtapa
 17 yadi tv aham anugrāhyo bhavato dayito 'pi vā
     kriyatāṃ tāvad āhāras tato vetsyāmahe vayam
 18 tato 'bravīn mahātejā dharmaputraṃ sa pārthivaḥ
     anujñātas tvayā putra bhuñjīyām iti kāmaye
 19 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram
     ṛṣiḥ satyavatī putro vyāso 'bhyetya vaco 'bravīt


Next: Chapter 8