Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 5

  1 [धृ]
      विदितं भवताम एतद यथावृत्तः कुरु कषयः
      ममापराधात तत सर्वम इति जञेयं तु कौरवाः
  2 यॊ ऽहं दुष्टमतिं मूढं जञातीनां भयवर्धनम
      दुर्यॊधनं कौरवाणाम आधिपत्ये ऽभयषेचयम
  3 यच चाहं वासुदेवस्य वाक्यं नाश्रौषम अर्थवत
      वध्यतां साध्व अयं पापः सामात्य इति दुर्मतिः
  4 पुत्रस्नेहाभिभूतश च हितमुक्तॊ मनीषिभिः
      विदुरेणाथ भीष्मेण दरॊणेन च कृपेण च
  5 पदे पदे भगवता वयासेन च महात्मना
      संजयेनाथ गान्धार्या तद इदं तप्यते ऽदय माम
  6 यच चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु
      न दत्तवाञ शरियं दीप्तां पितृपैतामहीम इमाम
  7 विनाशं पश्यमानॊ हि सर्वराज्ञां गदाग्रजः
      एतच छरेयः स परमम अमन्यत जनार्दनः
  8 सॊ ऽहम एतान्य अलीकानि निवृत्तान्य आत्मनः सदा
      हृदये शल्य भूतानि धारयामि सहस्रशः
  9 विशेषतस तु दह्यामि वर्षं पञ्चदशं हि वै
      अस्य पापस्य शुद्ध्य अर्थं नियतॊ ऽसमि सुदुर्मतिः
  10 चतुर्थे नियते काले कदा चिद अपि चाष्टमे
     तृष्णा विनयनं भुञ्जे गान्धारी वेद तन मम
 11 करॊत्य आहारम इति मां सर्वः परिजनः सदा
     युधिष्ठिर भयाद वेत्ति भृशं तप्यति पाण्डवः
 12 भूमौ शये जप्यपरॊ दर्भेष्व अजिन संवृतः
     नियमव्यपदेशेन गान्धारी च यशस्विनी
 13 हतं पुत्रशतं शूरं संग्रामेष्व अपलायिनम
     नानुतप्यामि तच चाहं कषत्रधर्मं हि तं विदुः
     इत्य उक्त्वा धर्मराजानम अभ्यभाषत कौरवः
 14 भद्रं ते यादवी मातर वाक्यं चेदं निबॊध मे
     सुखम अस्म्य उषितः पुत्र तवया सुपरिपालितः
 15 महादानानि दत्तानि शराद्धानि च पुनः पुनः
     परकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम
     गान्धारी हतपुत्रेयं धैर्येणॊदीक्षते च माम
 16 दरौपद्या हय अपकर्तारस तव चैश्वर्यहारिणः
     समतीता नृशंसास ते धर्मेण निहता युधि
 17 न तेषु परतिकर्तव्यं पश्यामि कुरुनन्दन
     सर्वे शस्त्रजिताँल लॊकान गतास ते ऽभिमुखं हताः
 18 आत्मनस तु हितं मुख्यं परतिकर्तव्यम अद्य मे
     गान्धार्याश चैव राजेन्द्र तदनुज्ञातुम अर्हसि
 19 तवं हि धर्मभृतां शरेष्ठः सततं धर्मवत्सलः
     राजा गुरुः पराणभृतां तस्माद एतद बरवीम्य अहम
 20 अनुज्ञातस तवया वीर संश्रयेयं वनान्य अहम
     चीरवल्कल भृद राजन गान्धार्या सहितॊ ऽनया
     तवाशिषः परयुञ्जानॊ भविष्यामि वनेचरः
 21 उचितं नः कुले तात सर्वेषां भरतर्षभ
     पुत्रेष्व ऐश्वर्यम आधाय वयसॊ ऽनते वनं नृप
 22 तत्राहं वायुभक्षॊ वा निराहारॊ ऽपि वा वसन
     पत्न्या सहानया वीर चरिष्यामि तपः परम
 23 तवं चापि फलभाक तात तपसः पार्थिवॊ हय असि
     फलभाजॊ हि राजानः कल्याणस्येतरस्य वा
  1 [dhṛ]
      viditaṃ bhavatām etad yathāvṛttaḥ kuru kṣayaḥ
      mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ
  2 yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam
      duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam
  3 yac cāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat
      vadhyatāṃ sādhv ayaṃ pāpaḥ sāmātya iti durmatiḥ
  4 putrasnehābhibhūtaś ca hitamukto manīṣibhiḥ
      vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca
  5 pade pade bhagavatā vyāsena ca mahātmanā
      saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām
  6 yac cāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu
      na dattavāñ śriyaṃ dīptāṃ pitṛpaitāmahīm imām
  7 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ
      etac chreyaḥ sa paramam amanyata janārdanaḥ
  8 so 'ham etāny alīkāni nivṛttāny ātmanaḥ sadā
      hṛdaye śalya bhūtāni dhārayāmi sahasraśaḥ
  9 viśeṣatas tu dahyāmi varṣaṃ pañcadaśaṃ hi vai
      asya pāpasya śuddhy arthaṃ niyato 'smi sudurmatiḥ
  10 caturthe niyate kāle kadā cid api cāṣṭame
     tṛṣṇā vinayanaṃ bhuñje gāndhārī veda tan mama
 11 karoty āhāram iti māṃ sarvaḥ parijanaḥ sadā
     yudhiṣṭhira bhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ
 12 bhūmau śaye japyaparo darbheṣv ajina saṃvṛtaḥ
     niyamavyapadeśena gāndhārī ca yaśasvinī
 13 hataṃ putraśataṃ śūraṃ saṃgrāmeṣv apalāyinam
     nānutapyāmi tac cāhaṃ kṣatradharmaṃ hi taṃ viduḥ
     ity uktvā dharmarājānam abhyabhāṣata kauravaḥ
 14 bhadraṃ te yādavī mātar vākyaṃ cedaṃ nibodha me
     sukham asmy uṣitaḥ putra tvayā suparipālitaḥ
 15 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ
     prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam
     gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām
 16 draupadyā hy apakartāras tava caiśvaryahāriṇaḥ
     samatītā nṛśaṃsās te dharmeṇa nihatā yudhi
 17 na teṣu pratikartavyaṃ paśyāmi kurunandana
     sarve śastrajitāṁl lokān gatās te 'bhimukhaṃ hatāḥ
 18 ātmanas tu hitaṃ mukhyaṃ pratikartavyam adya me
     gāndhāryāś caiva rājendra tadanujñātum arhasi
 19 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ
     rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmy aham
 20 anujñātas tvayā vīra saṃśrayeyaṃ vanāny aham
     cīravalkala bhṛd rājan gāndhāryā sahito 'nayā
     tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ
 21 ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha
     putreṣv aiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa
 22 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan
     patnyā sahānayā vīra cariṣyāmi tapaḥ param
 23 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hy asi
     phalabhājo hi rājānaḥ kalyāṇasyetarasya vā


Next: Chapter 6