Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 86

  1 [व]
      इत्य उक्त्वानुययौ पार्थॊ हयं तं कामचारिणम
      नयवर्तत ततॊ वाजी येन नागाह्वयं पुरम
  2 तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
      शरुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत
  3 विजयस्य च तत कर्म गान्धारविषये तदा
      शरुत्वान्येषु च देशेषु स सुप्रीतॊ ऽभवन नृपः
  4 एतस्मिन्न एव काले तु दवादशीं माघपाक्षिकीम
      इष्टं गृहीत्वा नक्षत्रं धर्मराजॊ युधिष्ठिरः
  5 समानाय्य महातेजाः सर्वान भरातॄन महामनाः
      भीमं च नकुलं चैव सहदेवं च कौरवः
  6 परॊवाचेदं वचः काले तदा धर्मभृतां वरः
      आमन्त्य वदतां शरेष्ठॊ भीमं भीमपराक्रमम
  7 आयाति भीमसेनासौ सहाश्वेन तवानुजः
      यथा मे पुरुषाः पराहुर ये धनंजय सारिणः
  8 उपस्थितश च कालॊ ऽयम अभितॊ वर्तते हयः
      माघी च पौर्णमासीयं मासः शेषॊ वृकॊदर
  9 तत परस्थाप्यन्तु विद्वांसॊ बराह्मणा वेदपारगाः
      वाजिमेधार्थ सिद्ध्यर्थं देशं पश्यन्तु यज्ञियम
  10 इत्य उक्तः स तु तच चक्रे भीमॊ नृपतिशासनम
     हृष्टः शरुत्वा नरपतेर आयान्तं सव्यसाचिनम
 11 ततॊ ययौ भीमसेनः पराज्ञैः सथपतिभिः सह
     बराह्मणान अग्रतः कृत्वा कुशलान यज्ञकर्मसु
 12 तं स शालचय गरामं संप्रतॊली विटङ्किनम
     मापयाम आस कौरव्यॊ यज्ञवाटं यथाविधि
 13 सदः सपत्नी सदनं साग्नीध्रम अपि चॊत्तरम
     कारयाम आस विधिवन मणिहेमविभूषितम
 14 सतम्भान कनकचित्रांश च तॊरणानि बृहन्ति च
     यज्ञायतन देशेषु दत्त्वा शुद्धं च काञ्चनम
 15 अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम
     कारयाम आस धर्मात्मा तत्र तत्र यथाविधि
 16 बराह्मणानां च वेश्मानि नानादेशसमेयुषाम
     कारयाम आस भीमः स विविधानि हय अनेकशः
 17 तथा संप्रेषयाम आस दूतान नृपतिशासनात
     भीमसेनॊ महाराज राज्ञाम अक्लिष्टकर्मणाम
 18 ते परियार्थं कुरुपतेर आययुर नृपसत्तमाः
     रत्नान्य अनेकान्य आदाय सत्रियॊ ऽशवान आयुधानि च
 19 तेषां निविशतां तेषु शिबिरेषु सहस्रशः
     नर्दतः सागरस्येव शब्दॊ दिवम इवास्पृशत
 20 तेषाम अभ्यागतानां स राजा राजीवलॊचनः
     वयादिदेशान्न पानानि शय्याश चाप्य अति मानुषाः
 21 वाहनानां च विविधाः शालाः शालीक्षु गॊरसैः
     उपेताः पुरुषव्याघ्र वयादिदेश स धर्मराट
 22 तथा तस्मिन महायज्ञे धर्मराजस्य धीमतः
     समाजग्मुर मुनिगणा बहवॊ बरह्मवादिनः
 23 ये च दविजातिप्रवरास तत्रासन पृथिवीपते
     समाजग्मुः स शिष्यांस तान पतिजग्राह कौरवः
 24 सर्वांश च तान अनुययौ यावद आवसथाद इति
     सवयम एव महातेजा दम्भं तयक्त्वा युधिष्ठिरः
 25 ततः कृत्वा सथपतयः शिल्पिनॊ ऽनये च ये तदा
     कृत्स्नं यज्ञविधिं राजन धर्मराज्ञे नयवेदयन
 26 तच छरुत्वा धर्मराजः स कृतं सर्वम अनिन्दितम
     हृष्टरूपॊ ऽभवद राजा सह भरातृभिर अच्युतः
  1 [v]
      ity uktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam
      nyavartata tato vājī yena nāgāhvayaṃ puram
  2 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ
      śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat
  3 vijayasya ca tat karma gāndhāraviṣaye tadā
      śrutvānyeṣu ca deśeṣu sa suprīto 'bhavan nṛpaḥ
  4 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm
      iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ
  5 samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ
      bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ
  6 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ
      āmantya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam
  7 āyāti bhīmasenāsau sahāśvena tavānujaḥ
      yathā me puruṣāḥ prāhur ye dhanaṃjaya sāriṇaḥ
  8 upasthitaś ca kālo 'yam abhito vartate hayaḥ
      māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara
  9 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ
      vājimedhārtha siddhyarthaṃ deśaṃ paśyantu yajñiyam
  10 ity uktaḥ sa tu tac cakre bhīmo nṛpatiśāsanam
     hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam
 11 tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha
     brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu
 12 taṃ sa śālacaya grāmaṃ saṃpratolī viṭaṅkinam
     māpayām āsa kauravyo yajñavāṭaṃ yathāvidhi
 13 sadaḥ sapatnī sadanaṃ sāgnīdhram api cottaram
     kārayām āsa vidhivan maṇihemavibhūṣitam
 14 stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca
     yajñāyatana deśeṣu dattvā śuddhaṃ ca kāñcanam
 15 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām
     kārayām āsa dharmātmā tatra tatra yathāvidhi
 16 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām
     kārayām āsa bhīmaḥ sa vividhāni hy anekaśaḥ
 17 tathā saṃpreṣayām āsa dūtān nṛpatiśāsanāt
     bhīmaseno mahārāja rājñām akliṣṭakarmaṇām
 18 te priyārthaṃ kurupater āyayur nṛpasattamāḥ
     ratnāny anekāny ādāya striyo 'śvān āyudhāni ca
 19 teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ
     nardataḥ sāgarasyeva śabdo divam ivāspṛśat
 20 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ
     vyādideśānna pānāni śayyāś cāpy ati mānuṣāḥ
 21 vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣu gorasaiḥ
     upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ
 22 tathā tasmin mahāyajñe dharmarājasya dhīmataḥ
     samājagmur munigaṇā bahavo brahmavādinaḥ
 23 ye ca dvijātipravarās tatrāsan pṛthivīpate
     samājagmuḥ sa śiṣyāṃs tān patijagrāha kauravaḥ
 24 sarvāṃś ca tān anuyayau yāvad āvasathād iti
     svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ
 25 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā
     kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan
 26 tac chrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam
     hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ


Next: Chapter 87