Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 68

  1 [व]
      सैवं विपल्य करुणं सॊन्मादेव तपस्विनी
      उत्तरा नयपतद भूमौ कृपणा पुत्रगृद्धिनी
  2 तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम
      चुक्रॊश कुन्ती दुःखार्ता सर्वाश च भरत सत्रियः
  3 मुहूर्तम इव तद राजन पाण्डवानां निवेशनम
      अप्रेक्षणीयम अभवद आर्तस्वरनिनादितम
  4 सा मुहूत च राजेन्द्र पुत्रशॊकाभिपीडिता
      कश्मलाभिहता वीर वैराटी तव अभवत तदा
  5 परतिलभ्य तु सा संज्ञाम उत्तरा भरतर्षभ
      अङ्कम आरॊप्य तं पुत्रम इदं वचनम अब्रवीत
  6 धर्मज्ञस्य सुतः संस तवम अधर्मम अवबुध्यसे
      यस तवं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम
  7 पुत्रगत्वा मम वचॊ बरूयास तवं पितरं तव
      दुर्मरं पराणिनां वीर काले पराप्ते कथं चन
  8 याहं तवया विहीनाद्य पत्या पुत्रेण चैव ह
      मर्तव्ये सति जीवामि हतस्वस्तिर अकिंचना
  9 अथ वा धर्मराज्ञाहम अनुज्ञाता महाभुज
      भक्षयिष्ये विषं तीक्ष्णं परवेक्ष्ये वा हुताशनम
  10 अथ वा दुर्मरं तात यद इदं मे सहस्रधा
     पतिपुत्र विहीनाया हृदयं न विदीर्यते
 11 उत्तिष्ठ पुत्रपश्येमां दुःखितां परपितामहीम
     आर्ताम उपप्लुतां दीनां निमग्नां शॊकसागरे
 12 आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम
     मां च पश्य सुसुःखार्तां वयाध विद्धां मृगीम इव
 13 उत्तिष्ठ पश्य वदनं लॊकनाथस्य धीमतः
     पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम
 14 एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः
     उत्तरां ताः सत्रियः सर्वाः पुनर उत्थापयन्त्य उत
 15 उत्थाय तु पुनर धैर्यात तदा मत्स्यपतेः सुता
     पराञ्जलिः पुनरीकाक्षं भूमाव एवाभ्यवादयत
 16 शरुत्वा स तस्या विपुलं विलापं पुरुषर्षभः
     उपस्पृश्य ततः कृष्णॊ बरह्मास्त्रं संजहार तत
 17 परतिजज्ञे च दाशार्हस तस्य जीवितम अच्युतः
     अब्रवीच च विशुद्धात्मा सर्वं विश्रावयञ जगत
 18 न बरवीम्य उत्तरे मिथ्या सत्यम एतद भविष्यति
     एष संजीवयाम्य एनं पश्यतां सर्वदेहिनाम
 19 नॊक्तपूर्वं मया मिथ्या सवैरेष्व अपि कदा चन
     न च युद्धे परा वृत्तस तथा संजीवताम अयम
 20 यथा मे दयितॊ धर्मॊ बराह्मणाश च विशेषतः
     अभिमन्यॊः सुतॊ जातॊ मृतॊ जीवत्व अयं तथा
 21 यथाहं नाभिजानामि विजयेन कदा चन
     विरॊधं तेन सत्येन मृतॊ जीवत्व अयं शिशुः
 22 यथासत्यं च धर्मश च मयि नित्यं परतिष्ठितौ
     तथा मृतः शिशुर अयं जीवताम अभिमन्युजः
 23 यथा कंशश च केशी च धर्मेण निहतौ मया
     तेन सत्येन बालॊ ऽयं पुनर उज्जीवताम इह
 24 इत्य उक्तॊ वासुदेवेन स बालॊ भरतर्षभ
     शनैः शनैर महाराज परास्पन्दत स चेतनः
  1 [v]
      saivaṃ vipalya karuṇaṃ sonmādeva tapasvinī
      uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī
  2 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām
      cukrośa kuntī duḥkhārtā sarvāś ca bharata striyaḥ
  3 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam
      aprekṣaṇīyam abhavad ārtasvaranināditam
  4 sā muhūta ca rājendra putraśokābhipīḍitā
      kaśmalābhihatā vīra vairāṭī tv abhavat tadā
  5 pratilabhya tu sā saṃjñām uttarā bharatarṣabha
      aṅkam āropya taṃ putram idaṃ vacanam abravīt
  6 dharmajñasya sutaḥ saṃs tvam adharmam avabudhyase
      yas tvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam
  7 putragatvā mama vaco brūyās tvaṃ pitaraṃ tava
      durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃ cana
  8 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha
      martavye sati jīvāmi hatasvastir akiṃcanā
  9 atha vā dharmarājñāham anujñātā mahābhuja
      bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam
  10 atha vā durmaraṃ tāta yad idaṃ me sahasradhā
     patiputra vihīnāyā hṛdayaṃ na vidīryate
 11 uttiṣṭha putrapaśyemāṃ duḥkhitāṃ prapitāmahīm
     ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare
 12 āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm
     māṃ ca paśya susuḥkhārtāṃ vyādha viddhāṃ mṛgīm iva
 13 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ
     puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam
 14 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ
     uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayanty uta
 15 utthāya tu punar dhairyāt tadā matsyapateḥ sutā
     prāñjaliḥ punarīkākṣaṃ bhūmāv evābhyavādayat
 16 śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ
     upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat
 17 pratijajñe ca dāśārhas tasya jīvitam acyutaḥ
     abravīc ca viśuddhātmā sarvaṃ viśrāvayañ jagat
 18 na bravīmy uttare mithyā satyam etad bhaviṣyati
     eṣa saṃjīvayāmy enaṃ paśyatāṃ sarvadehinām
 19 noktapūrvaṃ mayā mithyā svaireṣv api kadā cana
     na ca yuddhe parā vṛttas tathā saṃjīvatām ayam
 20 yathā me dayito dharmo brāhmaṇāś ca viśeṣataḥ
     abhimanyoḥ suto jāto mṛto jīvatv ayaṃ tathā
 21 yathāhaṃ nābhijānāmi vijayena kadā cana
     virodhaṃ tena satyena mṛto jīvatv ayaṃ śiśuḥ
 22 yathāsatyaṃ ca dharmaś ca mayi nityaṃ pratiṣṭhitau
     tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ
 23 yathā kaṃśaś ca keśī ca dharmeṇa nihatau mayā
     tena satyena bālo 'yaṃ punar ujjīvatām iha
 24 ity ukto vāsudevena sa bālo bharatarṣabha
     śanaiḥ śanair mahārāja prāspandata sa cetanaḥ


Next: Chapter 69