Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 65

  1 [व]
      एतस्मिन्न एव काले तु वासुदेवॊ ऽपि वीर्यवान
      उपायाद वृष्णिभिः सार्धं पुरं वारणसाह्वयम
  2 समयं वाजिमेधस्य विदित्वा पुरुषैषभः
      यथॊक्तॊ धर्मपुत्रेण वरजन स सवपुरीं परति
  3 रौक्मिणेयेन सहितॊ युयुधानेन चैव ह
      चारु देष्णेन साम्बेन गदेन कृतवर्मणा
  4 सारणेन च वीरेण निशठेनॊल्मुकेन च
      बलदेवं पुरस्कृत्य सुभद्रा सहितस तदा
  5 दरौपदीम उत्तरां चैव पृथां चाप्य अवलॊककः
      समाश्वासयितुं चापि कषत्रिया निहतेश्वराः
  6 तान आगतान समीक्ष्यैव धृतराष्ट्रॊ महीपतिः
      परत्यगृह्णाद यथान्यायं विदुरश चमहा मनाः
  7 तत्रैव नयवसत कृष्णः सवर्चितः पुरुषर्षभः
      विरुरेण महातेजास तथैव च युयुत्सुना
  8 वसत्सु वृष्णिवीरेण्षु तत्राथ जनमेजय
      जज्ञे तव पिता राजन परिक्षित परवीरहा
  9 स तु राजा महाराज बरह्मास्त्रेणाभिपीडितः
      शवॊ बभूव निश्चेष्टॊ हर्षशॊकविवर्धनः
  10 हृष्टानां सिंहनादेन जनानां तत्र निस्वनः
     आविश्य परदिशः सर्वाः पुनर एव वयुपारमत
 11 ततः सॊ ऽतित्वरः कृष्णॊ विवेशान्तःपुरं तदा
     युयुधान दवितीयॊ वै वयथितेन्द्रिय मानसः
 12 ततस तवरितम आयान्तीं ददर्श सवां पितृष्वसाम
     करॊशन्तीम अभिधावेति वासुदेवं पुनः पुनः
 13 पृष्ठतॊ दरौपदीं चैव सुभद्रां च यशस्विनीम
     स विक्रॊशं स करुणं बान्धवानां सत्रियॊ नृप
 14 ततः कृष्णं समासाद्य कुन्ती राजसुता तदा
     परॊवाच राजशार्दूल बाष्पगद्गदया गिरा
 15 वासुदेव महाबाहॊ सुप्रजा देवकी तवया
     तवं नॊ गतिः परतिष्ठा च तवद आयत्तम इदं कुलम
 16 यदुप्रवीर यॊ ऽयं ते सवस्रीयस्यात्मजः परभॊ
     अश्वत्थाम्ना हतॊ जातस तम उज्जीवय केशव
 17 तवया हय एतत परतिज्ञातम ऐषीके यदुनन्दन
     अहं संजीवयिष्यामि मृतं जातम इति परभॊ
 18 सॊ ऽयं जातॊ मृतस तात पश्यैनं पुरुषर्षभ
     उत्तरां च सुभद्रांच दरौपदीं मां चमाधव
 19 धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा
     सहदेवं च दुर्धर्ष सर्वान नस तरातुम अर्हसि
 20 अस्मिन पराणाः समायत्ताः पाण्डवानां ममैव च
     पाण्डॊश च पिण्डॊ दाशार्ह तथैव शवशुरस्य मे
 21 अभिमन्यॊश च भद्रं ते परियस्य सदृशस्य च
     परियम उत्पादयाद्य तवं परेतस्यापि जनार्दन
 22 उत्तरा हि परियॊक्तं वै कथयत्य अरिसूदन
     अभिमन्यॊर वचः कृष्ण परियत्वात ते न संशयः
 23 अब्रवीत किल दाशार्ह वैराटीम आर्जुनिः पुरा
     मातुलस्य कुलं भद्रे तव पुत्रॊ गमिष्यति
 24 गत्वा वृष्ण्यन्धककुलं धनुर्वेदं गरहीष्यति
     अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम
 25 इत्य एतत परणयात तात सौभद्रः परवीरहा
     कथयाम आस दुर्धर्षस तथा चैत्न न संशयः
 26 तास तवां वयं परणम्येह याचामॊ मधुसूदन
     कुलस्यास्य हितार्थं तवं कुरु कल्याणम उत्तमम
 27 एवम उक्त्वा तु वार्ष्णेयं पृथा पृथुल लॊचना
     उच्छ्रित्य बाहू दुःखार्ता ताश चान्याः परापतन भुवि
 28 अब्रुवंश च महाराज सर्वाः सास्राविलेक्षणाः
     सवस्रीयॊ वासुदेवस्य मृतॊ जात इति परभॊ
 29 एवम उक्ते ततः कुन्तीं परत्यगृह्णाज जनार्दनः
     भूमौ निपतितां चैनां सान्त्वयाम आस भारत
  1 [v]
      etasminn eva kāle tu vāsudevo 'pi vīryavān
      upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam
  2 samayaṃ vājimedhasya viditvā puruṣaiṣabhaḥ
      yathokto dharmaputreṇa vrajan sa svapurīṃ prati
  3 raukmiṇeyena sahito yuyudhānena caiva ha
      cāru deṣṇena sāmbena gadena kṛtavarmaṇā
  4 sāraṇena ca vīreṇa niśaṭhenolmukena ca
      baladevaṃ puraskṛtya subhadrā sahitas tadā
  5 draupadīm uttarāṃ caiva pṛthāṃ cāpy avalokakaḥ
      samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ
  6 tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ
      pratyagṛhṇād yathānyāyaṃ viduraś camahā manāḥ
  7 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ
      virureṇa mahātejās tathaiva ca yuyutsunā
  8 vasatsu vṛṣṇivīreṇṣu tatrātha janamejaya
      jajñe tava pitā rājan parikṣit paravīrahā
  9 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ
      śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ
  10 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ
     āviśya pradiśaḥ sarvāḥ punar eva vyupāramat
 11 tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā
     yuyudhāna dvitīyo vai vyathitendriya mānasaḥ
 12 tatas tvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām
     krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ
 13 pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm
     sa vikrośaṃ sa karuṇaṃ bāndhavānāṃ striyo nṛpa
 14 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā
     provāca rājaśārdūla bāṣpagadgadayā girā
 15 vāsudeva mahābāho suprajā devakī tvayā
     tvaṃ no gatiḥ pratiṣṭhā ca tvad āyattam idaṃ kulam
 16 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho
     aśvatthāmnā hato jātas tam ujjīvaya keśava
 17 tvayā hy etat pratijñātam aiṣīke yadunandana
     ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho
 18 so 'yaṃ jāto mṛtas tāta paśyainaṃ puruṣarṣabha
     uttarāṃ ca subhadrāṃca draupadīṃ māṃ camādhava
 19 dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā
     sahadevaṃ ca durdharṣa sarvān nas trātum arhasi
 20 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca
     pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me
 21 abhimanyoś ca bhadraṃ te priyasya sadṛśasya ca
     priyam utpādayādya tvaṃ pretasyāpi janārdana
 22 uttarā hi priyoktaṃ vai kathayaty arisūdana
     abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ
 23 abravīt kila dāśārha vairāṭīm ārjuniḥ purā
     mātulasya kulaṃ bhadre tava putro gamiṣyati
 24 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati
     astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam
 25 ity etat praṇayāt tāta saubhadraḥ paravīrahā
     kathayām āsa durdharṣas tathā caitna na saṃśayaḥ
 26 tās tvāṃ vayaṃ praṇamyeha yācāmo madhusūdana
     kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam
 27 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthula locanā
     ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi
 28 abruvaṃś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ
     svasrīyo vāsudevasya mṛto jāta iti prabho
 29 evam ukte tataḥ kuntīṃ pratyagṛhṇāj janārdanaḥ
     bhūmau nipatitāṃ caināṃ sāntvayām āsa bhārata


Next: Chapter 66