Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 63

  1 [व]
      ततस ते परययुर हृष्टाः परहृष्टनरवाहनाः
      रथघॊषेण महता पूरयन्तॊ वसुंधराम
  2 संस्तूयमानाः सतुतिभिः सूतमागधबन्दिभिः
      सवेन सैन्येन संवीता यथादित्याः सवरश्मिभिः
  3 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
      बभौ युधिष्ठिरस तत्र पौर्णमास्याम इवॊडुराट
  4 जयाशिषः परहृष्टानां नराणां पथि पाण्डवः
      परत्यगृह्णाद यथान्यायं यथावत पुरुषर्षभः
  5 तथैव सैनिका राजन राजानम अनुयान्ति ये
      तेषां हलहलाशब्दॊ दिवं सतब्ध्वा वयतिष्ठत
  6 स सरांसि नदीश चैव वनान्य उपवनानि च
      अत्यक्रामन महाराजॊ गिरिं चैवान्वपद्यत
  7 तस्मिन देशे च राजेन्द्र यत्र तद दरव्यम उत्तमम
      चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः
      शिवे देशे समे चैव तदा भरतसत्तम
  8 अग्रतॊ बराह्मणान कृत्वा तपॊ विद्या दमान्वितान
      पुरॊहितं च कौरव्य वेदवेदाङ्गपारगम
  9 पराङ निवेशात तु राजानं बराह्मणाः स पुरॊधसः
      कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन
  10 कृत्वा च मध्ये राजानम अमात्यांश च यथाविधि
     षट पथं नव संस्थानं निवेशं चक्रिरे दविजाः
 11 मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
     कारयित्वा स राजेन्द्रॊ बराह्मणान इदम अब्रवीत
 12 अस्मिन कार्ये दविजश्रेष्ठा नक्षत्रे दिवसे शुभे
     यथा भवन्तॊ मन्यन्ते कर्तुम अर्हथ तत तथा
 13 न नः कालात्ययॊ वै सयाद इहैव परिलम्बताम
     इति निश्चित्य विप्रेन्द्राः करियतां यद अनन्तरम
 14 शरुत्वैतद वचनं राज्ञॊ बराह्मणाः स पुरॊधसः
     इदम ऊचुर वचॊ हृष्टा धर्मराज परियेप्सवः
 15 अद्यैव नक्षत्रम अहश च पुण्यं; यतामहे शरेष्ठतमं करियासु
     अम्भॊभिर अद्येह वसाम राजन्न; उपॊष्यतां चापि भवद्भिर अद्य
 16 शरुत्वा तु तेषां दविजसत्तमानां; कृतॊपवासा रजनीं नरेन्द्राः
     ऊषुः परतीताः कुशसंस्तरेषु; यथाध्वरेषु जवलिता हव्यवाहाः
 17 ततॊ निशा सा वयगमन महात्मनां; संशृण्वतां विप्र समीरिता गिरः
     ततः परभाते विमले दविजर्षभा; वचॊ ऽबरुवन धर्मसुतं नराधिपम
  1 [v]
      tatas te prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ
      rathaghoṣeṇa mahatā pūrayanto vasuṃdharām
  2 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ
      svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ
  3 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
      babhau yudhiṣṭhiras tatra paurṇamāsyām ivoḍurāṭ
  4 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ
      pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ
  5 tathaiva sainikā rājan rājānam anuyānti ye
      teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata
  6 sa sarāṃsi nadīś caiva vanāny upavanāni ca
      atyakrāman mahārājo giriṃ caivānvapadyata
  7 tasmin deśe ca rājendra yatra tad dravyam uttamam
      cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ
      śive deśe same caiva tadā bharatasattama
  8 agrato brāhmaṇān kṛtvā tapo vidyā damānvitān
      purohitaṃ ca kauravya vedavedāṅgapāragam
  9 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sa purodhasaḥ
      kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan
  10 kṛtvā ca madhye rājānam amātyāṃś ca yathāvidhi
     ṣaṭ pathaṃ nava saṃsthānaṃ niveśaṃ cakrire dvijāḥ
 11 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi
     kārayitvā sa rājendro brāhmaṇān idam abravīt
 12 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe
     yathā bhavanto manyante kartum arhatha tat tathā
 13 na naḥ kālātyayo vai syād ihaiva parilambatām
     iti niścitya viprendrāḥ kriyatāṃ yad anantaram
 14 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sa purodhasaḥ
     idam ūcur vaco hṛṣṭā dharmarāja priyepsavaḥ
 15 adyaiva nakṣatram ahaś ca puṇyaṃ; yatāmahe śreṣṭhatamaṃ kriyāsu
     ambhobhir adyeha vasāma rājann; upoṣyatāṃ cāpi bhavadbhir adya
 16 śrutvā tu teṣāṃ dvijasattamānāṃ; kṛtopavāsā rajanīṃ narendrāḥ
     ūṣuḥ pratītāḥ kuśasaṃstareṣu; yathādhvareṣu jvalitā havyavāhāḥ
 17 tato niśā sā vyagaman mahātmanāṃ; saṃśṛṇvatāṃ vipra samīritā giraḥ
     tataḥ prabhāte vimale dvijarṣabhā; vaco 'bruvan dharmasutaṃ narādhipam


Next: Chapter 64