Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 51

  1 [व]
      ततॊ ऽभयचॊदयत कृष्णॊ युज्यताम इति दारुकम
      मुहूर्ताद इव चाचष्ट युक्तम इत्य एव दारुकः
  2 तथैव चानुयात्राणि चॊदयाम आस पाण्डवः
      सज्जयध्वं परयास्यामॊ नगरं गजसाह्वयम
  3 इत्य उक्ताः सैनिकास ते तु सज्जीभूता विशां पते
      आचख्युः सज्जम इत्य एव पार्थायामित तेजसे
  4 ततस तौ रथम आस्थाय परयातौ कृष्ण पाण्डवौ
      विकुर्वाणौ कथाश चित्राः परीयमाणौ विशां पते
  5 रथस्थं तु महातेजा वासुदेवं धनंजयः
      पुनर एवाब्रवीद वाक्यम इदं भरतसत्तम
  6 तवत्प्रसादाज जयः पराप्तॊ राज्ञा वृष्णिकुलॊद्वह
      निहताः शत्रवश चापि पराप्तं राज्यम अकण्टकम
  7 नाथवन्तश च भवता पाण्डवा मधुसूदन
      भवन्तं पलवम आसाद्य तीर्णाः सम कुरु सागरम
  8 विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव
      यथाहं तवा विजानामि यथा चाहं भवन मनाः
  9 तवत तेजः संभवॊ नित्यं कुताशॊ मधुसूदन
      रतिः करीडामयी तुभ्यं माया ते रॊदसी विभॊ
  10 तवयि सर्वम इदं विश्वं यद इदं सथाणुजङ्गमम
     तवं हि सर्वं विकुरुषे भूतग्रामं सनातनम
 11 पृथिवीं चान्तरिक्षं च तथा सथावरजङ्गमम
     हसितं ते ऽमला जयॊत्स्ना ऋतवश चेन्द्रियान्वयाः
 12 पराणॊ वायुः सततगः करॊधॊ मृत्युः सनातनः
     परसादे चापि पद्मा शरीर नित्यं तवयि महामते
 13 रतिस तुष्टिर धृतिः कषान्तिस तवयि चेदं चराचरम
     तवम एवेह युगान्तेषु निधनं परॊच्यसे ऽनघ
 14 सुदीर्घेणापि कालेन न ते शक्या गुणा मया
     आत्मा च परमॊ वक्तुं नमस ते नलिनेक्षण
 15 विदितॊ मे ऽसि दुर्धर्ष नारदाद देवलात तथा
     कृष्णद्वैपायनाच चैव तथा कुरुपितामहात
 16 तवयि सर्वं समासक्तं तवम एवैकॊ जनेश्वरः
     यच चानुग्रह संयुक्तम एतद उक्तं तवयानघ
 17 एतत सर्वम अहं सम्यग आचरिष्ये जनार्दन
     इदं चाद्भुतम अत्यर्थं कृतम अस्मत्प्रियेप्सया
 18 यत पापॊ निहतः संख्ये कौरव्यॊ धृतराष्ट्रजः
     तवया दग्धं हि तत सौन्यं मया विजितम आहवे
 19 भवता तत कृतं कर्म येनावाप्तॊ जयॊ मया
     दुर्यॊधनस्य संग्रामे तव बुद्धिपराक्रमैः
 20 कर्णस्य च वधॊपायॊ यथावत संप्रदर्शितः
     सैन्धवस्य च पापस्य भूरिश्रवस एव च
 21 अहं च परीयमाणेन तवया देवकिनन्दन
     यद उक्तस तत करिष्यामि न हि मे ऽतर विचारणा
 22 राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम
     चॊदयिष्यामि धर्मज्ञ गमनार्थं तवानघ
 23 रुचितं हि ममैतत ते दवारकागमनं परभॊ
     अचिराच चैव दृष्टा तवं मातुलं मधुसूदन
     बलदेवं च दुर्धर्षं तथान्यान वृष्णिपुंगवान
 24 एवं संभाषमाणौ तौ पराप्तौ वारणसाह्वयम
     तथा विविशतुश चॊभौ संप्रहृष्टनराकुलम
 25 तौ गत्वा धृतराष्ट्रस्य गृहं शक्र गृहॊपमम
     ददृशाते महाराज धृतराष्ट्रं जनेश्वरम
 26 विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम
     भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
     धृतराष्ट्रम उपासीनं युयुत्सुं चापराजितम
 27 गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम
     सुभद्राद्याश च ताः सर्वा भरतानां सत्रियस तथा
     ददृशाते सथिताः सर्वा गान्धारीं परिवार्य वै
 28 ततः समेत्य राजानं धृतराष्ट्रम अरिंदमौ
     निवेद्य नामधेये सवे तस्य पादाव अगृह्णताम
 29 गान्धार्याश च पृथायाश च धर्मराज्ञस तथैव च
     भीमस्य च महात्मानौ तथा पादावगृह्णताम
 30 कषत्तारं चापि संपूज्य पृष्ट्वा कुशलम अव्ययम
     तैः सार्धं नृपतिमं वृद्धं ततस तं पर्युपासताम
 31 ततॊ निशि महाराज धृतराष्ट्रः कुरूद्वहान
     जनार्दनं च मेधावी वयसर्जयत वै गृहान
 32 ते ऽनुज्ञाता नृपतिना ययुः सवं सवं निवेशनम
     धनंजय गृहान एव ययौ कृष्णस तु वीर्यवान
 33 तत्रार्चितॊ यथान्यायं सर्वकामैर उपस्थितः
     कृष्णः सुष्वाप मेधावी धनंजय सहायवान
 34 परभातायां तु शर्वर्यां कृतपूर्वाह्णिक करियौ
     धर्मराजस्य भवनं जग्मतुः परमार्चितौ
     यत्रास्ते स सहामात्यॊ धर्मराजॊ महामनाः
 35 ततस तौ तत परविश्याथ ददृशाते महाबलौ
     धर्मराजानम आसीनं देवराजम इवाश्विनौ
 36 तौ समासाद्य राजानं वार्ष्णेय कुर पुंगवौ
     निषीदतुर अनुज्ञातौ परीयमाणेन तेन वै
 37 ततः स राजा मेधावी विविक्षू परेक्ष्य ताव उभौ
     परॊवाच वदतां शरेष्ठॊ वचनं राजसत्तमः
 38 विविक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ
     बरूत कर्तास्मि सर्वं वां नचिरान मा विचार्यताम
 39 इत्य उक्ते फल्गुनस तत्र धर्मराजानम अब्रवीत
     विनीतवद उपागम्य वाक्यं वाक्यविशारदः
 40 अयं चिरॊषितॊ राजन वासुदेवः परतापवान
     भवन्तं समनुज्ञाप्य पितरं दरष्टुम इच्छति
 41 स गच्छेद अभ्यनुज्ञातॊ भवता यदि मन्यसे
     आनर्तनगरीं वीरस तदनुज्ञातुम अर्हसि
 42 [य]
     पुण्डरीकाक्ष भद्रं ते गच्छ तवं मधुसूदन
     पुरीं दवारवतीम अद्य दरष्टुं शूर सुतं परभुम
 43 रॊचते मे महाबाहॊ गमनं तव केशव
     मातुलश चिरदृष्टॊ मे तवया देवी च देवकी
 44 मातुलं वसुदेवं तवं बलदेवं च माधव
     पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः
 45 समरेथाश चापि मां नित्यं भीमं च बलिनां वरम
     फल्गुनं नकुलं चैव सहदेवं च माधव
 46 आनर्तान अवलॊक्य तवं पितरं च महाभुज
     वृष्णींश च पुनर आगच्छेर हयमेधे ममानघ
 47 स गच्छ रत्नान्य आदाय विविधानि वसूनि च
     यच चाप्य अन्यन मनॊज्ञं ते तद अप्य आदत्स्व सात्वत
 48 इयं हि वसुधा सर्वा परसादात तव माधव
     अस्मान उपगता वीर निहताश चापि शत्रवः
 49 एवं बरुवति कौरव्ये धर्मराजे युधिष्ठिरे
     वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत
 50 तवैव रत्नानि धनं च केवलं; धरा च कृत्स्ना तु महाभुजाद्य वै
     यद अस्ति चान्यद दरविणं गृहेषु मे; तवम एव तस्येश्वर नित्यम ईश्वरः
 51 तथेत्य अथॊक्तः परतिपूजितस तदा; गदाग्रजॊ धर्मसुतेन वीर्यवान
     पितृष्वसाम अभ्यवदद यथाविधि; संपूजितश चाप्य अगमत परदक्षिणम
 52 तया स सम्यक परतिनन्दितस तदा; तथैव सर्वैर विदुरादिभिस ततः
     विनिर्ययौ नागपुराद गदाग्रजॊ; रथेन दिव्येन चतुर्युजा हरिः
 53 रथं सुभद्राम अधिरॊप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः
     पितृष्वसायाश च तथा महाभुजॊ; विनिर्ययौ पौरजनाभिसंवृतः
 54 तम अन्वगाद वानरवर्य केतनः; स सात्यक्तिर माद्रवतीसुताव अपि
     अगाध बुद्धिर विदुरश च माधवं; सवयं च भीमॊ गजराजविक्रमः
 55 निवर्तयित्वा कुरु राष्ट्रवर्धनांस; ततः स सर्वान विदुरं च वीर्यवान
     जनार्दनॊ दारुकम आह स तवरः; परचॊदयाश्वान इति सात्यकिस तदा
 56 ततॊ ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतॊ जनार्दनः
     यथा निहत्यारि गणाञ शतक्रतुर; दिवं तथानर्तपुरीं परतापवान
  1 [v]
      tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam
      muhūrtād iva cācaṣṭa yuktam ity eva dārukaḥ
  2 tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ
      sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam
  3 ity uktāḥ sainikās te tu sajjībhūtā viśāṃ pate
      ācakhyuḥ sajjam ity eva pārthāyāmita tejase
  4 tatas tau ratham āsthāya prayātau kṛṣṇa pāṇḍavau
      vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṃ pate
  5 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ
      punar evābravīd vākyam idaṃ bharatasattama
  6 tvatprasādāj jayaḥ prāpto rājñā vṛṣṇikulodvaha
      nihatāḥ śatravaś cāpi prāptaṃ rājyam akaṇṭakam
  7 nāthavantaś ca bhavatā pāṇḍavā madhusūdana
      bhavantaṃ plavam āsādya tīrṇāḥ sma kuru sāgaram
  8 viśvakarman namas te 'stu viśvātman viśvasaṃbhava
      yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavan manāḥ
  9 tvat tejaḥ saṃbhavo nityaṃ kutāśo madhusūdana
      ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho
  10 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam
     tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam
 11 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam
     hasitaṃ te 'malā jyotsnā ṛtavaś cendriyānvayāḥ
 12 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ
     prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate
 13 ratis tuṣṭir dhṛtiḥ kṣāntis tvayi cedaṃ carācaram
     tvam eveha yugānteṣu nidhanaṃ procyase 'nagha
 14 sudīrgheṇāpi kālena na te śakyā guṇā mayā
     ātmā ca paramo vaktuṃ namas te nalinekṣaṇa
 15 vidito me 'si durdharṣa nāradād devalāt tathā
     kṛṣṇadvaipāyanāc caiva tathā kurupitāmahāt
 16 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ
     yac cānugraha saṃyuktam etad uktaṃ tvayānagha
 17 etat sarvam ahaṃ samyag ācariṣye janārdana
     idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā
 18 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ
     tvayā dagdhaṃ hi tat saunyaṃ mayā vijitam āhave
 19 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā
     duryodhanasya saṃgrāme tava buddhiparākramaiḥ
 20 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ
     saindhavasya ca pāpasya bhūriśravasa eva ca
 21 ahaṃ ca prīyamāṇena tvayā devakinandana
     yad uktas tat kariṣyāmi na hi me 'tra vicāraṇā
 22 rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram
     codayiṣyāmi dharmajña gamanārthaṃ tavānagha
 23 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho
     acirāc caiva dṛṣṭā tvaṃ mātulaṃ madhusūdana
     baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān
 24 evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam
     tathā viviśatuś cobhau saṃprahṛṣṭanarākulam
 25 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakra gṛhopamam
     dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram
 26 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram
     bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau
     dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam
 27 gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm
     subhadrādyāś ca tāḥ sarvā bharatānāṃ striyas tathā
     dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai
 28 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau
     nivedya nāmadheye sve tasya pādāv agṛhṇatām
 29 gāndhāryāś ca pṛthāyāś ca dharmarājñas tathaiva ca
     bhīmasya ca mahātmānau tathā pādāvagṛhṇatām
 30 kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalam avyayam
     taiḥ sārdhaṃ nṛpatimṃ vṛddhaṃ tatas taṃ paryupāsatām
 31 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān
     janārdanaṃ ca medhāvī vyasarjayata vai gṛhān
 32 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam
     dhanaṃjaya gṛhān eva yayau kṛṣṇas tu vīryavān
 33 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ
     kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjaya sahāyavān
 34 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇika kriyau
     dharmarājasya bhavanaṃ jagmatuḥ paramārcitau
     yatrāste sa sahāmātyo dharmarājo mahāmanāḥ
 35 tatas tau tat praviśyātha dadṛśāte mahābalau
     dharmarājānam āsīnaṃ devarājam ivāśvinau
 36 tau samāsādya rājānaṃ vārṣṇeya kura puṃgavau
     niṣīdatur anujñātau prīyamāṇena tena vai
 37 tataḥ sa rājā medhāvī vivikṣū prekṣya tāv ubhau
     provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ
 38 vivikṣū hi yuvāṃ manye vīrau yadukurūdvahau
     brūta kartāsmi sarvaṃ vāṃ nacirān mā vicāryatām
 39 ity ukte phalgunas tatra dharmarājānam abravīt
     vinītavad upāgamya vākyaṃ vākyaviśāradaḥ
 40 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān
     bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati
 41 sa gacched abhyanujñāto bhavatā yadi manyase
     ānartanagarīṃ vīras tadanujñātum arhasi
 42 [y]
     puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana
     purīṃ dvāravatīm adya draṣṭuṃ śūra sutaṃ prabhum
 43 rocate me mahābāho gamanaṃ tava keśava
     mātulaś ciradṛṣṭo me tvayā devī ca devakī
 44 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava
     pūjayethā mahāprājña madvākyena yathārhataḥ
 45 smarethāś cāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam
     phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava
 46 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja
     vṛṣṇīṃś ca punar āgaccher hayamedhe mamānagha
 47 sa gaccha ratnāny ādāya vividhāni vasūni ca
     yac cāpy anyan manojñaṃ te tad apy ādatsva sātvata
 48 iyaṃ hi vasudhā sarvā prasādāt tava mādhava
     asmān upagatā vīra nihatāś cāpi śatravaḥ
 49 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire
     vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
 50 tavaiva ratnāni dhanaṃ ca kevalaṃ; dharā ca kṛtsnā tu mahābhujādya vai
     yad asti cānyad draviṇaṃ gṛheṣu me; tvam eva tasyeśvara nityam īśvaraḥ
 51 tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān
     pitṛṣvasām abhyavadad yathāvidhi; saṃpūjitaś cāpy agamat pradakṣiṇam
 52 tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ
     viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hariḥ
 53 rathaṃ subhadrām adhiropya bhāminīṃ; yudhiṣṭhirasyānumate janārdanaḥ
     pitṛṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṃvṛtaḥ
 54 tam anvagād vānaravarya ketanaḥ; sa sātyaktir mādravatīsutāv api
     agādha buddhir viduraś ca mādhavaṃ; svayaṃ ca bhīmo gajarājavikramaḥ
 55 nivartayitvā kuru rāṣṭravardhanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān
     janārdano dārukam āha sa tvaraḥ; pracodayāśvān iti sātyakis tadā
 56 tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ
     yathā nihatyāri gaṇāñ śatakratur; divaṃ tathānartapurīṃ pratāpavān


Next: Chapter 52