Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 50

  1 [बर]
      भूतानाम अथ पञ्चानां यथैषाम ईश्वरं मनः
      नियमे च विसर्गे च भूतात्मा मन एव च
  2 अधिष्ठाता मनॊ नित्यं भूतानां महतां तथा
      बुद्धिर ऐश्वर्यम आचष्टे कषेत्रज्ञः सर्व उच्यते
  3 इन्द्रियाणि मनॊ युङ्क्ते सदश्वान इव सारथिः
      इन्द्रियाणि मनॊ बुद्धिं कषेत्रज्ञॊ युञ्जते सदा
  4 महाभूतसमायुक्तं बुद्धिसंयमनं रथम
      तम आरुह्य स भूतात्मा समन्तात परिधावति
  5 इन्द्रियग्रामसंयुक्तॊ मनः सारथिर एव च
      बुद्धिसंयमनॊ नित्यं महान बरह्ममयॊ रथ
  6 एवं यॊ वेत्ति विद्वान वै सदा बरह्ममयं रथम
      स धीरः सर्वलॊकेषु न मॊहम अधिगच्छति
  7 अव्यक्तादि विशेषान्तं तरस सथावरसंकुलम
      चन्द्रसूर्यप्रभालॊकं गरहनक्षत्रमण्डितम
  8 नदी पर्वत जालैश च सर्वतः परिभूषितम
      विविधाबिःस तथाद्भिश च सततं समलंकृतम
  9 आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः
      एतद बरह्म वनं नित्यं यस्मिंश चरति कषेत्रवित
  10 लॊके ऽसमिन यानि भूतानि सथावराणि चराणि च
     तान्य एवाग्रे परलीयन्ते पश्चाद भूतकृता गुणाः
     गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः
 11 देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः
     सर्वे सवभावतः सृष्टा न करियाभ्यॊ न कारणात
 12 एते विश्वकृतॊ विप्रा जायन्ते ह पुनः पुनः
     तेभ्यः परसूतास तेष्व एव महाभूतेषु पञ्चसु
     परलीयन्ते यथाकालम ऊर्मयः सागरे यथा
 13 विश्वसृग्भ्यस तु भूतेभ्यॊ महाभूतानि गच्छति
     भूतेभ्यश चापि पञ्चभ्यॊ मुक्तॊ गच्छेत परजापतिम
 14 परजापतिर इदं सर्वं तपसैवासृजत परभुः
     तथैव वेदान ऋषयस तपसा परतिपेदिरे
 15 तपसश चानुपूर्व्येण फलमूलाशिनस तथा
     तरैलॊक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः
 16 ओषधान्य अगदादीनी नाना विद्याश च सर्वशः
     तपसैव परसिध्यन्ति तपॊ मूलं हि साधनम
 17 यद दुरापं दुराम्नायं दुराधर्षं दुरन्वयम
     तत सर्वं तपसा साध्यं तपॊ हि दुरतिक्रमम
 18 सुरापॊ बरह्महा सतेयी भरूणहा गुरुतल्पगः
     तपसैव सुतप्तेन मुच्यन्ते किल्बिषात ततः
 19 मनुष्याः पितरॊ देवाः पशवॊ मृगपक्षिणः
     यानि चान्यानि भूतानि तरसानि सथावराणि च
 20 तपः परायणा नित्यं सिध्यन्ते तपसा सदा
     तथैव तपसा देवा महाभागा दिवं गताः
 21 आशीर युक्तानि कर्माणि कुर्वते ये तव अतन्द्रिताः
     अहंकारसमायुक्तास ते सकाशे परजापतेः
 22 धयानयॊगेन शुद्धेन निर्ममा निरहंकृताः
     पराप्नुवन्ति महात्मानॊ महान्तं लॊकम उत्तमम
 23 धयानयॊगाद उपागम्य परसन्नमतयः सदा
     सुखॊपचयम अव्यक्तं परविशन्त्य आत्मवत्तया
 24 धयानयॊगाद उपागम्य निर्ममा निरहंकृताः
     अव्यक्तं परविशन्तीह महान्तं लॊकम उत्तमम
 25 अव्यक्ताद एव संभूतः समयज्ञॊ गतः पुनः
     तमॊ रजॊभ्यां निर्मुक्तः सत्त्वम आस्थाय केवलम
 26 विमुक्तः सर्वपापेभ्यः सर्वं तयजति निष्कलः
     कषेत्रज्ञ इति तं विद्याद यस तं वेद स वेदवित
 27 चित्तं चित्ताद उपागम्य मुनिर आसीत संयतः
     यच चित्तस तन मना भूत्वा गुह्यम एतत सनातनम
 28 अव्यक्तादि विशेषान्तम अविद्या लक्षणं समृतम
     निबॊधत यथा हीदं गुणैर लक्षणम इत्य उत
 29 दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम
     ममेति च भवेन मृत्युर न ममेति च शाश्वतम
 30 कर्म के चित परशंसन्ति मन्दबुद्धितरा नराः
     ये तु बुद्धा महात्मानॊ न परशंसन्ति कर्म ते
 31 कर्मणा जायते जन्तुर मूर्तिमान षॊडशात्मकः
     पुरुषं सृजते ऽविद्या अग्राह्यम अमृताशिनम
 32 तस्मात कर्मसु निःस्नेहा ये के चित पारदर्शिनः
     विद्यामयॊ ऽयं पुरुषॊ न तु कर्ममयः समृतः
 33 अपूर्वम अमृतं नित्यं य एनम अविचारिणम
     य एनं विन्दते ऽऽतमानम अग्राह्यम अमृताशिनम
     अग्राह्यॊ ऽमृतॊ भवति य एभिः कारणैर धरुवः
 34 अपॊह्य सर्वसंकल्पान संयम्यात्मानम आत्मनि
     स तद बरह्म शुभं वेत्ति यस्माद भूयॊ न विद्यते
 35 परसादेनैव सत्त्वस्य परसादं समवाप्नुयात
     लक्षणं हि परसादस्य यथा सयात सवप्नदर्शनम
 36 गतिर एषा तु मुक्तानां ये जञानपरिनिष्ठिताः
     परवृत्तयश च याः सर्वाः पश्यन्ति परणामजाः
 37 एषा गतिर असक्तानाम एष धर्मः सनातनः
     एषा जञानवतां पराप्तिर एतद वृत्तम अनिन्दितम
 38 समेन सर्वभूतेषु निःस्पृहेण निराशिषा
     शक्या गतिर इयं गन्तुं सर्वत्र समदर्शिना
 39 एतद वः सर्वम आख्यातं मया विप्रर्षिसत्तमाः
     एवम आचरत कषिप्रं ततः सिद्धिम अवाप्स्यथ
 40 [गुरु]
     इत्य उक्तास ते तु मुनयॊ बरह्मणा गुरुणा तथा
     कृतवन्तॊ महात्मानस ततॊ लॊकान अवाप्नुवन
 41 तवम अप्य एतन महाभाग यथॊक्तं बरह्मणॊ वचः
     सम्यग आचार शुद्धात्मंस ततः सिद्धिम अवाप्स्यसि
 42 [वा]
     इत्य उक्तः स तदा शिष्यॊ गुरुणा धर्मम उत्तमम
     चकार सर्वं कौन्तेय ततॊ मॊक्षम अवाप्तवान
 43 कृतकृत्यश च स तदा शिष्यः कुरुकुलॊद्वह
     तत पदं समनुप्राप्तॊ यत्र गत्वा न शॊचति
 44 [अर्जुन]
     कॊ नव असौ बराह्मणः कृष्ण कश च शिष्यॊ जनार्दन
     शरॊतव्यं चेन मयैतद वै तत तवम आचक्ष्व मे विभॊ
 45 [वा]
     अहं गुरुर महाबाहॊ मनः शिष्यं च विद्धि मे
     तवत परीत्या गुह्यम एतच च कथितं मे धनंजय
 46 मयि चेद अस्ति ते परीतिर नित्यं कुरुकुलॊद्वह
     अध्यात्मम एतच छरुत्वा तवं सम्यग आचर सुव्रत
 47 ततस तवं सम्यग आचीर्णे धर्मे ऽसमिन कुरुनन्दन
     सर्वपापविशुद्धात्मा मॊक्षं पराप्स्यसि केवलम
 48 पूर्वम अप्य एतद एवॊक्तं युद्धकाल उपस्थिते
     मया तव महाबाहॊ तस्माद अत्र मनः कुरु
 49 मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभॊ
     तम अहं दरष्टुम इच्छामि संमते तव फल्गुन
 50 [व]
     इत्य उक्तवचनं कृष्णं परत्युवाच धनंजयः
     गच्छावॊ नगरं कृष्ण गजसाह्वयम अद्य वै
 51 समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम
     समनुज्ञाप्य दुर्धर्षं सवां पुरीं यातुम अर्हसि
  1 [br]
      bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ
      niyame ca visarge ca bhūtātmā mana eva ca
  2 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā
      buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate
  3 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ
      indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā
  4 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham
      tam āruhya sa bhūtātmā samantāt paridhāvati
  5 indriyagrāmasaṃyukto manaḥ sārathir eva ca
      buddhisaṃyamano nityaṃ mahān brahmamayo ratha
  6 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham
      sa dhīraḥ sarvalokeṣu na moham adhigacchati
  7 avyaktādi viśeṣāntaṃ trasa sthāvarasaṃkulam
      candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam
  8 nadī parvata jālaiś ca sarvataḥ paribhūṣitam
      vividhābiḥs tathādbhiś ca satataṃ samalaṃkṛtam
  9 ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ
      etad brahma vanaṃ nityaṃ yasmiṃś carati kṣetravit
  10 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca
     tāny evāgre pralīyante paścād bhūtakṛtā guṇāḥ
     guṇebhyaḥ pañca bhūtāni eṣa bhūtasamucchrayaḥ
 11 devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ
     sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt
 12 ete viśvakṛto viprā jāyante ha punaḥ punaḥ
     tebhyaḥ prasūtās teṣv eva mahābhūteṣu pañcasu
     pralīyante yathākālam ūrmayaḥ sāgare yathā
 13 viśvasṛgbhyas tu bhūtebhyo mahābhūtāni gacchati
     bhūtebhyaś cāpi pañcabhyo mukto gacchet prajāpatim
 14 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ
     tathaiva vedān ṛṣayas tapasā pratipedire
 15 tapasaś cānupūrvyeṇa phalamūlāśinas tathā
     trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ
 16 oṣadhāny agadādīnī nānā vidyāś ca sarvaśaḥ
     tapasaiva prasidhyanti tapo mūlaṃ hi sādhanam
 17 yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam
     tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam
 18 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ
     tapasaiva sutaptena mucyante kilbiṣāt tataḥ
 19 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ
     yāni cānyāni bhūtāni trasāni sthāvarāṇi ca
 20 tapaḥ parāyaṇā nityaṃ sidhyante tapasā sadā
     tathaiva tapasā devā mahābhāgā divaṃ gatāḥ
 21 āśīr yuktāni karmāṇi kurvate ye tv atandritāḥ
     ahaṃkārasamāyuktās te sakāśe prajāpateḥ
 22 dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ
     prāpnuvanti mahātmāno mahāntaṃ lokam uttamam
 23 dhyānayogād upāgamya prasannamatayaḥ sadā
     sukhopacayam avyaktaṃ praviśanty ātmavattayā
 24 dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ
     avyaktaṃ praviśantīha mahāntaṃ lokam uttamam
 25 avyaktād eva saṃbhūtaḥ samayajño gataḥ punaḥ
     tamo rajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam
 26 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ
     kṣetrajña iti taṃ vidyād yas taṃ veda sa vedavit
 27 cittaṃ cittād upāgamya munir āsīta saṃyataḥ
     yac cittas tan manā bhūtvā guhyam etat sanātanam
 28 avyaktādi viśeṣāntam avidyā lakṣaṇaṃ smṛtam
     nibodhata yathā hīdaṃ guṇair lakṣaṇam ity uta
 29 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
     mameti ca bhaven mṛtyur na mameti ca śāśvatam
 30 karma ke cit praśaṃsanti mandabuddhitarā narāḥ
     ye tu buddhā mahātmāno na praśaṃsanti karma te
 31 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ
     puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam
 32 tasmāt karmasu niḥsnehā ye ke cit pāradarśinaḥ
     vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ
 33 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam
     ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam
     agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ
 34 apohya sarvasaṃkalpān saṃyamyātmānam ātmani
     sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate
 35 prasādenaiva sattvasya prasādaṃ samavāpnuyāt
     lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam
 36 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ
     pravṛttayaś ca yāḥ sarvāḥ paśyanti paraṇāmajāḥ
 37 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ
     eṣā jñānavatāṃ prāptir etad vṛttam aninditam
 38 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā
     śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā
 39 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ
     evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha
 40 [guru]
     ity uktās te tu munayo brahmaṇā guruṇā tathā
     kṛtavanto mahātmānas tato lokān avāpnuvan
 41 tvam apy etan mahābhāga yathoktaṃ brahmaṇo vacaḥ
     samyag ācāra śuddhātmaṃs tataḥ siddhim avāpsyasi
 42 [vā]
     ity uktaḥ sa tadā śiṣyo guruṇā dharmam uttamam
     cakāra sarvaṃ kaunteya tato mokṣam avāptavān
 43 kṛtakṛtyaś ca sa tadā śiṣyaḥ kurukulodvaha
     tat padaṃ samanuprāpto yatra gatvā na śocati
 44 [arjuna]
     ko nv asau brāhmaṇaḥ kṛṣṇa kaś ca śiṣyo janārdana
     śrotavyaṃ cen mayaitad vai tat tvam ācakṣva me vibho
 45 [vā]
     ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me
     tvat prītyā guhyam etac ca kathitaṃ me dhanaṃjaya
 46 mayi ced asti te prītir nityaṃ kurukulodvaha
     adhyātmam etac chrutvā tvaṃ samyag ācara suvrata
 47 tatas tvaṃ samyag ācīrṇe dharme 'smin kurunandana
     sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam
 48 pūrvam apy etad evoktaṃ yuddhakāla upasthite
     mayā tava mahābāho tasmād atra manaḥ kuru
 49 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho
     tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna
 50 [v]
     ity uktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ
     gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai
 51 sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram
     samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi


Next: Chapter 51