Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 43

  1 [बर]
      मनुष्याणां तु राजन्यः कषत्रियॊ मध्यमॊ गुणः
      कुञ्जरॊ वाहनानां च सिंहश चारण्यवासिनाम
  2 अविः पशूनां सर्वेषाम आखुश च बिलवासिनाम
      गवां गॊवृषभश चैव सत्रीणां पुरुष एव च
  3 नयग्रॊधॊ जम्बुवेक्षश च पिप्पलः शाल्मलिस तथा
      शिंशपा मेषशृङ्गश च तथा कीचक वेणवः
      एते दरुमाणां राजानॊ लॊके ऽसमिन नात्र संशयः
  4 हिमवान पारियात्रश च सद्यॊ विन्ध्यस तरिकूटवान
      शवेतॊ नीलश च भासश च काष्ठवांश चैव पर्वतः
  5 शुभस्कन्धॊ महेन्द्रश च माल्यवान पर्वतस तथा
      एते पर्वतराजानॊ गणानां मरुतस तथा
  6 सूर्यॊ गरहाणाम अधिपॊ नक्षत्राणां च चन्द्रमाः
      यमः पितॄणाम अधिपः सरिताम अथ सागरः
  7 अम्भसां वरुणॊ राजा सत्त्वानां मित्र उच्यते
      अर्कॊ ऽधिपतिर उष्णानां जयॊतिषाम इन्दुर उच्यते
  8 अग्निर भूतपतिर नित्यं बराह्मणानां बृहस्पतिः
      ओषधीनां पतिः सॊमॊ विष्णुर बलवतां वरः
  9 तवष्टाधिराजॊ रूपाणां पशूनाम ईश्वरः शिवः
      दक्षिणानां तथा यज्ञॊ वेदानाम ऋषयस तथा
  10 दिशाम उदीची विप्राणां सॊमॊ राजा परतापवान
     कुबेरः सर्वयक्षाणां देवतानां पुरंदरः
     एष भूतादिकः सर्गः परजानां च परजापतिः
 11 सर्वेषाम एव भूतानाम अहं बरह्ममयॊ महान
     भूतं परतरं मत्तॊ विष्णॊर वापि न विद्यते
 12 राजाधिराजः सर्वासां विष्णुर बरह्ममयॊ महान
     ईश्वरं तं विजानीमः स विभुः स परजापतिः
 13 नरकिंनर यक्षाणां गन्धर्वॊरगरक्षसाम
     देवदानव नागानां सर्वेषाम ईश्वरॊ हि सः
 14 भग देवानुयातानां सर्वासां वामलॊचना
     माहेश्वरी महादेवी परॊच्यते पार्वतीति या
 15 उमां देवीं विजानीत नारीणाम उत्तमां शुभाम
     रतीनां वसुमत्यस तु सत्रीणाम अप्सरसस तथा
 16 धर्मकामाश च राजानॊ बराह्मणा धर्मलक्षणाः
     तस्माद राजा दविजातीनां परयतेतेह रक्षणे
 17 रज्ञां हि विषये येषाम अवसीदन्ति साधवः
     हीनास ते सवगुणैः सर्वैः परेत्यावान मार्गगामिनः
 18 राज्ञां तु विषये येषां साधवः परिरक्षिताः
     ते ऽसमिँल लॊके परमॊदन्ते परेत्य चानन्त्यम एव च
     पराप्नुवन्ति महात्मान इति वित्तद्विजर्षभाः
 19 अत ऊर्ध्वं परवक्ष्यामि नियतं धर्मलक्षणम
     अहिंसा लक्षणॊ धर्मॊ हिंसा चाधर्मलक्षणा
 20 परकाशलक्षणा देवा मनुष्याः कर्म लक्षणाः
     शब्दलक्षणम आकाशं वायुस तु सपर्शलक्षणः
 21 जयॊतिषां लक्षणं रूपम आपश च रसलक्षणाः
     धरणी सर्वभूतानां पृथिवी गन्धलक्षणा
 22 सवरव्यञ्जन संस्कारा भारती सत्यलक्षणा
     मनसॊ लक्षणं चिन्ता तथॊक्ता बुद्धिर अन्वयात
 23 मनसा चिन्तयानॊ ऽरथान बुद्ध्या चैव वयवस्यति
     बुद्धिर हि वयवसायेन लक्ष्यते नात्र संशयः
 24 लक्षणं महतॊ धयानम अव्यक्तं साधु लक्षणम
     परवृत्ति लक्षणॊ यॊगॊ जञानं संन्यासलक्षणम
 25 तस्माज जञानं पुरस्कृत्य संन्यसेद इह बुद्धिमान
     संन्यासी जञानसंयुक्तः पराप्नॊति परमां गतिम
     अतीतॊ ऽदवंद्वम अभ्येति तमॊ मृत्युजरातिगम
 26 धर्मलक्षणसंयुक्तम उक्तं वॊ विधिवन मया
     गुणानां गरहणं सम्यग वक्ष्याम्य अहम अतः परम
 27 पार्थिवॊ यस तु गन्धॊ वै घराणेनेह स गृह्यते
     घराणस्थश च तथा वायुर गन्धज्ञाने विधीयते
 28 अपां धातुरसॊ नित्यं जिह्वया स तु गृह्यते
     जिह्वास्थश च तथा सॊमॊ रसज्ञाने विधीयते
 29 जयॊतिषश च गुणॊ रूपं चक्षुषा तच च गृह्यते
     चक्षुःस्थश च तथादित्यॊ रूपज्ञाने विधीयते
 30 वायव्यस तु तथा सपर्शस तवचा परज्ञायते च सः
     तवक्स्थश चैव तथा वायुः सपर्शज्ञाने विधीयते
 31 आकाशस्य गुणॊ घॊषः शरॊत्रेण स तु गृह्यते
     शरॊत्रस्थाश च दिशः सर्वाः शब्दज्ञाने परकीर्तिताः
 32 मनसस तु गुणश चिन्ता परज्ञया स तु गृह्यते
     हृदिस्थ चेतना धातुर मनॊ जञाने विधीयते
 33 बुद्धिर अध्यवसायेन धयानेन च महांस तथा
     निश्चित्य गरहणं नित्यम अव्यक्तं नात्र संशयः
 34 अलिङ्ग गरहणॊ नित्यः कषेत्रज्ञॊ निर्गुणात्मकः
     तस्माद अलिङ्गः कषेत्रज्ञः केवलं जञानलक्षणः
 35 अव्यक्तं कषेत्रम उद्दिष्टं गुणानां परभवाप्ययम
     सदा पश्याम्य अहं लीनं विजानामि शृणॊमि च
 36 पुरुषस तद विजानीते तस्मात कषेत्रज्ञ उच्यते
     गुणवृत्तं तथा कृत्स्नं कषेत्रज्ञः परिपश्यति
 37 आदिमध्यावसानान्तं सृज्यमानम अचेतनम
     न गुणा विदुर आत्मानं सृज्यमानं पुनः पुनः
 38 न सत्यं वेद वै कश चित कषेत्रज्ञस तव एव विन्दति
     गुणानां गुणभूतानां यत परं परतॊ महत
 39 तस्माद गुणांश च तत्त्वं च परित्यज्येह तत्त्ववित
     कषीणदॊषॊ गुणान हित्वा कषेत्रज्ञं परविशत्य अथ
 40 निर्द्वंद्वॊ निर्नमः कारॊ निः सवधा कार एव च
     अचलश चानिकेतश च कषेत्रज्ञः स परॊ विभुः
  1 [br]
      manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ
      kuñjaro vāhanānāṃ ca siṃhaś cāraṇyavāsinām
  2 aviḥ paśūnāṃ sarveṣām ākhuś ca bilavāsinām
      gavāṃ govṛṣabhaś caiva strīṇāṃ puruṣa eva ca
  3 nyagrodho jambuvekṣaś ca pippalaḥ śālmalis tathā
      śiṃśapā meṣaśṛṅgaś ca tathā kīcaka veṇavaḥ
      ete drumāṇāṃ rājāno loke 'smin nātra saṃśayaḥ
  4 himavān pāriyātraś ca sadyo vindhyas trikūṭavān
      śveto nīlaś ca bhāsaś ca kāṣṭhavāṃś caiva parvataḥ
  5 śubhaskandho mahendraś ca mālyavān parvatas tathā
      ete parvatarājāno gaṇānāṃ marutas tathā
  6 sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ
      yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ
  7 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate
      arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate
  8 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ
      oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ
  9 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ
      dakṣiṇānāṃ tathā yajño vedānām ṛṣayas tathā
  10 diśām udīcī viprāṇāṃ somo rājā pratāpavān
     kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ
     eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ
 11 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān
     bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate
 12 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān
     īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ
 13 narakiṃnara yakṣāṇāṃ gandharvoragarakṣasām
     devadānava nāgānāṃ sarveṣām īśvaro hi saḥ
 14 bhaga devānuyātānāṃ sarvāsāṃ vāmalocanā
     māheśvarī mahādevī procyate pārvatīti yā
 15 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām
     ratīnāṃ vasumatyas tu strīṇām apsarasas tathā
 16 dharmakāmāś ca rājāno brāhmaṇā dharmalakṣaṇāḥ
     tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe
 17 rajñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ
     hīnās te svaguṇaiḥ sarvaiḥ pretyāvān mārgagāminaḥ
 18 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ
     te 'smiṁl loke pramodante pretya cānantyam eva ca
     prāpnuvanti mahātmāna iti vittadvijarṣabhāḥ
 19 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam
     ahiṃsā lakṣaṇo dharmo hiṃsā cādharmalakṣaṇā
 20 prakāśalakṣaṇā devā manuṣyāḥ karma lakṣaṇāḥ
     śabdalakṣaṇam ākāśaṃ vāyus tu sparśalakṣaṇaḥ
 21 jyotiṣāṃ lakṣaṇaṃ rūpam āpaś ca rasalakṣaṇāḥ
     dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā
 22 svaravyañjana saṃskārā bhāratī satyalakṣaṇā
     manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt
 23 manasā cintayāno 'rthān buddhyā caiva vyavasyati
     buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ
 24 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhu lakṣaṇam
     pravṛtti lakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam
 25 tasmāj jñānaṃ puraskṛtya saṃnyased iha buddhimān
     saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim
     atīto 'dvaṃdvam abhyeti tamo mṛtyujarātigam
 26 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivan mayā
     guṇānāṃ grahaṇaṃ samyag vakṣyāmy aham ataḥ param
 27 pārthivo yas tu gandho vai ghrāṇeneha sa gṛhyate
     ghrāṇasthaś ca tathā vāyur gandhajñāne vidhīyate
 28 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate
     jihvāsthaś ca tathā somo rasajñāne vidhīyate
 29 jyotiṣaś ca guṇo rūpaṃ cakṣuṣā tac ca gṛhyate
     cakṣuḥsthaś ca tathādityo rūpajñāne vidhīyate
 30 vāyavyas tu tathā sparśas tvacā prajñāyate ca saḥ
     tvaksthaś caiva tathā vāyuḥ sparśajñāne vidhīyate
 31 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate
     śrotrasthāś ca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ
 32 manasas tu guṇaś cintā prajñayā sa tu gṛhyate
     hṛdistha cetanā dhātur mano jñāne vidhīyate
 33 buddhir adhyavasāyena dhyānena ca mahāṃs tathā
     niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ
 34 aliṅga grahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ
     tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ
 35 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam
     sadā paśyāmy ahaṃ līnaṃ vijānāmi śṛṇomi ca
 36 puruṣas tad vijānīte tasmāt kṣetrajña ucyate
     guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati
 37 ādimadhyāvasānāntaṃ sṛjyamānam acetanam
     na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ
 38 na satyaṃ veda vai kaś cit kṣetrajñas tv eva vindati
     guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat
 39 tasmād guṇāṃś ca tattvaṃ ca parityajyeha tattvavit
     kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśaty atha
 40 nirdvaṃdvo nirnamaḥ kāro niḥ svadhā kāra eva ca
     acalaś cāniketaś ca kṣetrajñaḥ sa paro vibhuḥ


Next: Chapter 44