Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 42

  1 [बर]
      अहंकारात परसूतानि महाभूतानि पञ्च वै
      पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
  2 तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु
      शब्दस्पर्शन रूपेषु रसगन्धक्रियासु च
  3 महाभूतविनाशान्ते परलये परत्युपस्थिते
      सर्वप्राणभृतां धीरा महद उत्पद्यते भयम
  4 यद्य अस्माज जायते भूतं तत्र तत परविलीयते
      लीयन्ते परतिलॊमानि जायन्ते चॊत्तरॊत्तरम
  5 ततः परलीने सर्वस्मिन भूते सथावरजङ्गमे
      समृतिमन्तस तदा धीरा न लीयन्ते कदा चन
  6 शब्दः सपर्शस तथारूपं रसॊ गन्धश च पञ्चमः
      करिया कारणयुक्ताः सयुर अनित्या मॊहसंज्ञिताः
  7 लॊभप्रजन संयुक्ता निर्विशेषा हय अकिंचनाः
      मांसशॊणितसंघाता अन्यॊन्यस्यॊपजीविनः
  8 बहिर आत्मान इत्य एते दीनाः कृपण वृत्तयः
      पराणापानाव उदानश च समानॊ वयान एव च
  9 अन्तरात्मेति चाप्य एते नियताः पञ्च वायवः
      वान मनॊ बुद्धिर इत्य एभिर सार्धम अष्टात्मकं जगत
  10 तवग घराणश्रॊत्रचक्षूंषि रसनं वाक च संयता
     विशुद्धं च मनॊ यस्य बुद्धिश चाव्यभिचारिणी
 11 अष्टौ यस्याग्नयॊ हय एते न दहन्ते मनः सदा
     स तद बरह्म शुभं याति यस्माद भूयॊ न विद्यते
 12 एकादश च यान्य आहुर इन्द्रियाणि विशेषतः
     अहंकारप्रसूतानि तानि वक्ष्याम्य अहं दविजाः
 13 शरॊत्रं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी
     पादौ पायुर उपस्थं च हस्तौ वाग दशमी भवेत
 14 इन्द्रियग्राम इत्य एष मन एकादशं भवेत
     एतं गरामं जयेत पूर्वं ततॊ बरह्म परकाशते
 15 बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च
     शरॊत्रादीन्य अपि पञ्चाहुर बुद्धियुक्तानि तत्त्वतः
 16 अविशेषाणि चान्यानि कर्म युक्तानि तानि तु
     उभयत्र मनॊ जञेयं बुद्धिर दवादशमी भवेत
 17 इत्य उक्तानीन्द्रियाणीमान्य एकादश मया करमात
     मन्यन्ते कृतम इत्य एव विदित्वैतानि पण्डिताः
 18 तरीणि सथानानि भूतानां चतुर्थं नॊपपद्यते
     सथलम आपस तथाकाशं जन्म चापि चतुर्विधम
 19 अण्डजॊद्भिज्ज संस्वेद जरायुजम अथापि च
     चतुर्धा जन्म इत्य एतद भूतग्रामस्य लक्ष्यते
 20 अचराण्य अपि भूतानि खेचराणि तथैव च
     अण्डजानि विजानीयात सर्वांश चैव सरीसृपान
 21 संस्वेदाः कृमयः परॊक्ता जन्तवश च तथाविधाः
     जन्म दवितीयम इत्य एतज जघन्यतरम उच्यते
 22 भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात
     उद्भिज्जानीति तान्य आहुर भूतानि दविजसत्तमाः
 23 दविपाद बहुपादानि तिर्यग्गतिमतीनि च
     जरायुजानि भूतानि वित्ततान्य अपि सत्तमाः
 24 दविविधापीह विज्ञेया बरह्मयॊनिः सनातना
     तपः कर्म च यत पुण्यम इत्य एष विदुषां नयः
 25 दविविधं कर्म विज्ञेयम इज्या दानं च यन मखे
     जातस्याध्ययनं पुण्यम इति वृद्धानुशासनम
 26 एतद यॊ वेद विधिवत स मुखः सयाद दविजर्षभाः
     विमुक्तः सर्वपापेभ्य इति चैव निबॊधत
 27 आकाशं परथमं भूतं शरॊत्रम अध्यात्मम उच्यते
     अधिभूतं तथा शब्दॊ दिशस तत्राधिदैवतम
 28 दवितीयं मारुतॊ भूतं तवग अध्यात्मं च विश्रुतम
     सप्रष्टव्यम अधिभूतं च विद्युत तत्राधिदैवतम
 29 तृतीयं जयॊतिर इत्य आहुर चक्षुर अध्यात्मम उच्यते
     अधिभूतं ततॊ रूपं सूर्यस तत्राधिदैवतम
 30 चतुर्थम आपॊ विज्ञेयं जिह्वा चाध्यात्मम इष्यते
     अधिभूतं रसश चात्र सॊमस तत्राधिदैवतम
 31 पृथिवी पञ्चमं भूतं घराणश चाध्यात्मम इष्यते
     अधिभूतं तथा गन्धॊ वायुस तत्राधिदैवतम
 32 एष पञ्चसु भूतेषु चतुष्टय विधिः समृतः
     अतः परं परवक्ष्यामि सर्वं तरिविधम इन्द्रियम
 33 पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः
     अधिभूतं तु गन्तव्यं विष्णुस तत्राधिदैवतम
 34 अवाग गतिर अपानश च पायुर अध्यात्मम इष्यते
     अधिभूतं विसर्वश च मित्रस तत्राधिदैवतम
 35 परजनः सर्वभूतानाम उपस्थॊ ऽधयात्मम उच्यते
     अधिभूतं तथा शुक्रं दैवतं च परजापतिः
 36 हस्ताव अध्यात्मम इत्य आहुर अध्यात्मविदुषॊ जनाः
     अधिभूतं तु कर्माणि शक्रस तत्राधिदैवतम
 37 वैश्वदेवी मनः पूर्वा वाग अध्यात्मम इहॊच्यते
     वक्तव्यम अधिभूतं च वह्निस तत्राधिदैवतम
 38 अध्यात्मं मन इत्य आहुः पञ्च भूतानुचारकम
     अधिभूतं च मन्यव्यं चन्द्रमाश चाधिदैवतम
 39 अध्यात्मं बुद्धिर इत्य आहुः षडिन्द्रिय विचारिणी
     अधिभूतं तु विज्ञेयं बरह्मा तत्राधिदैवतम
 40 यथावद अध्यात्मविधिर एष वः कीर्तितॊ मया
     जञानम अस्य हि धर्मज्ञाः पराप्तं बुद्धिमताम इह
 41 इन्द्रियाणीन्द्रियार्थाश च महाभूतानि पञ्च च
     सर्वाण्य एतानि संधाय मनसा संप्रधारयेत
 42 कषीणे मनसि सर्वस्मिन न जन्म सुखम इष्यते
     जञानसंपन्न सत्त्वानां तत सुखं विदुषां मतम
 43 अतः परं परवक्ष्यामि सूक्ष्मभावकरीं शिवाम
     निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा
 44 गुणागुणम अनासङ्गम एकचर्यम अनन्तरम
     एतद बराह्मणतॊ वृत्तम आहुर एकपदं सुखम
 45 विद्वान कूर्म इवाङ्गानि कामान संहृत्य सर्वशः
     विरजाः सर्वतॊ मुक्तॊ यॊ नरः स सुखी सदा
 46 कामान आत्मनि संयम्य कषीणतृष्णः समाहितः
     सर्वभूतसुहृन मैत्रॊ बरह्मभूयं स गच्छति
 47 इन्द्रियाणां निरॊधेन सर्वेषां विषयैषिणाम
     मुनेर जनपद तयागाद अध्यात्माग्निः समिध्यते
 48 यथाग्निर इन्धनैर इद्धॊ महाज्यॊतिः परकाशते
     तथेन्द्रिय निरॊधेन महान आत्मा परकाशते
 49 यदा पश्यति भूतानि परसन्नात्मात्मनॊ हृदि
     सवयं यॊनिस तदा सूक्ष्मात सूक्ष्मम आप्नॊत्य अनुत्तमम
 50 अग्नी रूपं पयः सरॊतॊ वायुः सपर्शनम एव च
     मही पङ्कधरं घॊरम आकाशं शरवणं तथा
 51 रागशॊकसमाविष्टं पञ्च सरॊतः समावृतम
     पञ्च भूतसमायुक्तं नवद्वारं दविदैवतम
 52 रजस्वलम अथादृश्यं तरिगुणं च तरिधातुकम
     संसर्गाभिरतं मूढं शरीरम इति धारणा
 53 दुश्चरं जीवलॊके ऽसमिन सत्त्वं परति समाश्रितम
     एतद एव हि लॊके ऽसमिन कालचक्रं परवर्तते
 54 एतन महार्णवं घॊरम अगाधं मॊहसंज्ञितम
     विसृजेत संक्षिपेच चैव भॊधयेत सामरं जगत
 55 कामक्रॊधौ भयं मॊहम अभिद्रॊहम अथानृतम
     इन्द्रियाणां निरॊधेन स तांस तयजति दुस्त्यजान
 56 यस्यैते निर्जिता लॊके तरिगुणाः पञ्च धातवः
     वयॊम्नि तस्य परं सथानम अनन्तम अथ लक्ष्यते
 57 कामकूलाम अपारान्तां मनः सरॊतॊ भयावहाम
     नदीं दुर्ग हरदां तीर्णः कामक्रॊधाव उभौ जयेत
 58 स सर्वदॊषनिर्मुक्तस ततः पश्यति यत परम
     मनॊ मनसि संधाय पश्यत्य आत्मानम आत्मनि
 59 सर्ववित सर्वभूतेषु वीक्षत्य आत्मानम आत्मनि
     एकधा बहुधा चैव विकुर्वाणस ततस ततः
 60 धरुवं पश्यति रूपाणि दीपाद दीपशतं यथा
     स वै विष्णुश च मित्रश च वरुणॊ ऽगनिः परजापतिः
 61 स हि धाता विधाता च स परभुः सर्वतॊ मुखः
     हृदयं सर्वभूतानां महान आत्मा परकाशते
 62 तं विप्र संघाश च सुरासुराश च; यक्षाः पिशाचाः पितरॊ वयांसि
     रक्षॊगणा भूतगणाश च सर्वे; महर्षयश चैव सदा सतुवन्ति
  1 [br]
      ahaṃkārāt prasūtāni mahābhūtāni pañca vai
      pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
  2 teṣu bhūtāni muhyante mahābhūteṣu pañcasu
      śabdasparśana rūpeṣu rasagandhakriyāsu ca
  3 mahābhūtavināśānte pralaye pratyupasthite
      sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam
  4 yady asmāj jāyate bhūtaṃ tatra tat pravilīyate
      līyante pratilomāni jāyante cottarottaram
  5 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame
      smṛtimantas tadā dhīrā na līyante kadā cana
  6 śabdaḥ sparśas tathārūpaṃ raso gandhaś ca pañcamaḥ
      kriyā kāraṇayuktāḥ syur anityā mohasaṃjñitāḥ
  7 lobhaprajana saṃyuktā nirviśeṣā hy akiṃcanāḥ
      māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ
  8 bahir ātmāna ity ete dīnāḥ kṛpaṇa vṛttayaḥ
      prāṇāpānāv udānaś ca samāno vyāna eva ca
  9 antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ
      vān mano buddhir ity ebhir sārdham aṣṭātmakaṃ jagat
  10 tvag ghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā
     viśuddhaṃ ca mano yasya buddhiś cāvyabhicāriṇī
 11 aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā
     sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate
 12 ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ
     ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ
 13 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
     pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet
 14 indriyagrāma ity eṣa mana ekādaśaṃ bhavet
     etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate
 15 buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca
     śrotrādīny api pañcāhur buddhiyuktāni tattvataḥ
 16 aviśeṣāṇi cānyāni karma yuktāni tāni tu
     ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet
 17 ity uktānīndriyāṇīmāny ekādaśa mayā kramāt
     manyante kṛtam ity eva viditvaitāni paṇḍitāḥ
 18 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate
     sthalam āpas tathākāśaṃ janma cāpi caturvidham
 19 aṇḍajodbhijja saṃsveda jarāyujam athāpi ca
     caturdhā janma ity etad bhūtagrāmasya lakṣyate
 20 acarāṇy api bhūtāni khecarāṇi tathaiva ca
     aṇḍajāni vijānīyāt sarvāṃś caiva sarīsṛpān
 21 saṃsvedāḥ kṛmayaḥ proktā jantavaś ca tathāvidhāḥ
     janma dvitīyam ity etaj jaghanyataram ucyate
 22 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt
     udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ
 23 dvipāda bahupādāni tiryaggatimatīni ca
     jarāyujāni bhūtāni vittatāny api sattamāḥ
 24 dvividhāpīha vijñeyā brahmayoniḥ sanātanā
     tapaḥ karma ca yat puṇyam ity eṣa viduṣāṃ nayaḥ
 25 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yan makhe
     jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam
 26 etad yo veda vidhivat sa mukhaḥ syād dvijarṣabhāḥ
     vimuktaḥ sarvapāpebhya iti caiva nibodhata
 27 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate
     adhibhūtaṃ tathā śabdo diśas tatrādhidaivatam
 28 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam
     spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam
 29 tṛtīyaṃ jyotir ity āhur cakṣur adhyātmam ucyate
     adhibhūtaṃ tato rūpaṃ sūryas tatrādhidaivatam
 30 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate
     adhibhūtaṃ rasaś cātra somas tatrādhidaivatam
 31 pṛthivī pañcamaṃ bhūtaṃ ghrāṇaś cādhyātmam iṣyate
     adhibhūtaṃ tathā gandho vāyus tatrādhidaivatam
 32 eṣa pañcasu bhūteṣu catuṣṭaya vidhiḥ smṛtaḥ
     ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam
 33 pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
     adhibhūtaṃ tu gantavyaṃ viṣṇus tatrādhidaivatam
 34 avāg gatir apānaś ca pāyur adhyātmam iṣyate
     adhibhūtaṃ visarvaś ca mitras tatrādhidaivatam
 35 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate
     adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ
 36 hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ
     adhibhūtaṃ tu karmāṇi śakras tatrādhidaivatam
 37 vaiśvadevī manaḥ pūrvā vāg adhyātmam ihocyate
     vaktavyam adhibhūtaṃ ca vahnis tatrādhidaivatam
 38 adhyātmaṃ mana ity āhuḥ pañca bhūtānucārakam
     adhibhūtaṃ ca manyavyaṃ candramāś cādhidaivatam
 39 adhyātmaṃ buddhir ity āhuḥ ṣaḍindriya vicāriṇī
     adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam
 40 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā
     jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha
 41 indriyāṇīndriyārthāś ca mahābhūtāni pañca ca
     sarvāṇy etāni saṃdhāya manasā saṃpradhārayet
 42 kṣīṇe manasi sarvasmin na janma sukham iṣyate
     jñānasaṃpanna sattvānāṃ tat sukhaṃ viduṣāṃ matam
 43 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām
     nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā
 44 guṇāguṇam anāsaṅgam ekacaryam anantaram
     etad brāhmaṇato vṛttam āhur ekapadaṃ sukham
 45 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ
     virajāḥ sarvato mukto yo naraḥ sa sukhī sadā
 46 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ
     sarvabhūtasuhṛn maitro brahmabhūyaṃ sa gacchati
 47 indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām
     muner janapada tyāgād adhyātmāgniḥ samidhyate
 48 yathāgnir indhanair iddho mahājyotiḥ prakāśate
     tathendriya nirodhena mahān ātmā prakāśate
 49 yadā paśyati bhūtāni prasannātmātmano hṛdi
     svayaṃ yonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam
 50 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca
     mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā
 51 rāgaśokasamāviṣṭaṃ pañca srotaḥ samāvṛtam
     pañca bhūtasamāyuktaṃ navadvāraṃ dvidaivatam
 52 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam
     saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā
 53 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam
     etad eva hi loke 'smin kālacakraṃ pravartate
 54 etan mahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam
     visṛjet saṃkṣipec caiva bhodhayet sāmaraṃ jagat
 55 kāmakrodhau bhayaṃ moham abhidroham athānṛtam
     indriyāṇāṃ nirodhena sa tāṃs tyajati dustyajān
 56 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ
     vyomni tasya paraṃ sthānam anantam atha lakṣyate
 57 kāmakūlām apārāntāṃ manaḥ sroto bhayāvahām
     nadīṃ durga hradāṃ tīrṇaḥ kāmakrodhāv ubhau jayet
 58 sa sarvadoṣanirmuktas tataḥ paśyati yat param
     mano manasi saṃdhāya paśyaty ātmānam ātmani
 59 sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani
     ekadhā bahudhā caiva vikurvāṇas tatas tataḥ
 60 dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā
     sa vai viṣṇuś ca mitraś ca varuṇo 'gniḥ prajāpatiḥ
 61 sa hi dhātā vidhātā ca sa prabhuḥ sarvato mukhaḥ
     hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate
 62 taṃ vipra saṃghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi
     rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti


Next: Chapter 43