Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 40

  1 [बर]
      अव्यक्तात पूर्वम उत्पन्नॊ महान आत्मा महामतिः
      आदिर गुणानां सर्वेषां परथमः सर्ग उच्यते
  2 महान आत्मा मतिर विष्णुर विश्वः शम्भुश च वीर्यवान
      बुद्धिः परज्ञॊपलब्धिश च तथा खयातिर धृतिः समृतिः
  3 पर्याय वाचकैः शब्दैर महान आत्मा विभाव्यते
      तं जानन बराह्मणॊ विद्वान न परमॊहं निगच्छति
  4 सर्वतः पाणिपादश च सर्वतॊ ऽकषिशिरॊमुखः
      सर्वतः शरुतिमाँल लॊके सर्वं वयाप्य स तिष्ठति
  5 महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः
      अणिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः
  6 तत्र बुद्धिमतां लॊकाः संन्यासनिरताश च ये
      धयानिनॊ नित्ययॊगाश च सत्यसंधा जितेन्द्रियाः
  7 जञानवन्तश च ये के चिद अलुब्धा जितमन्यवः
      परसन्नमनसॊ धीरा निर्ममा निरहंकृताः
      विमुक्ताः सर्व एवैते महत्त्वम उपयान्ति वै
  8 आत्मनॊ महतॊ वेद यः पुण्यां गतिम उत्तमाम
      स धीरः सर्वलॊकेषु न मॊहम अधिगच्छति
      विष्णुर एवादि सर्गेषु सवयम्भूर भवति परभुः
  9 एवं हि यॊ वेद गुहा शयं परभुं; नरः पुराणं पुरुषं विश्वरूपम
      हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान बुद्धिम अतीत्य तिष्ठति
  1 [br]
      avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ
      ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate
  2 mahān ātmā matir viṣṇur viśvaḥ śambhuś ca vīryavān
      buddhiḥ prajñopalabdhiś ca tathā khyātir dhṛtiḥ smṛtiḥ
  3 paryāya vācakaiḥ śabdair mahān ātmā vibhāvyate
      taṃ jānan brāhmaṇo vidvān na pramohaṃ nigacchati
  4 sarvataḥ pāṇipādaś ca sarvato 'kṣiśiromukhaḥ
      sarvataḥ śrutimāṁl loke sarvaṃ vyāpya sa tiṣṭhati
  5 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ
      aṇimā laghimā prāptir īśāno jyotir avyayaḥ
  6 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāś ca ye
      dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ
  7 jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ
      prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ
      vimuktāḥ sarva evaite mahattvam upayānti vai
  8 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām
      sa dhīraḥ sarvalokeṣu na moham adhigacchati
      viṣṇur evādi sargeṣu svayambhūr bhavati prabhuḥ
  9 evaṃ hi yo veda guhā śayaṃ prabhuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam
      hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati


Next: Chapter 41