Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 39

  1 [बर]
      नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः
      अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस तथा
  2 अन्यॊन्यम अनुषज्जन्ते अन्यॊन्यं चानुजीविनः
      अन्यॊन्यापाश्रयाः सर्वे तथान्यॊन्यानुवर्तिनः
  3 यावत सत्त्वं तमस तावद वर्तते नात्र संशयः
      यावत तमश च सत्त्वं च रजस तावद इहॊच्यते
  4 संहत्य कुर्वते यात्रां सहिताः संघचारिणः
      संघातवृत्तयॊ हय एते वर्तन्ते हेत्वहेतुभिः
  5 उद्रेक वयतिरेकाणां तेषाम अन्यॊन्यवर्तिनाम
      वर्तते तद यथा नयूनं वयतिरिक्तं च सर्वशः
  6 वयतिरिक्तं तमॊ यत्र तिर्यग भावगतं भवेत
      अल्पं तत्र रजॊ जञेयं सत्त्वं चाल्पतरं ततः
  7 उद्रिक्तं च रजॊ यत्र मध्यस्रॊतॊ गतं भवेत
      अल्पं तत्र तमॊ जञेयं सत्त्वं चाल्पतरं ततः
  8 उद्रिक्तं च यदा सत्त्वम ऊर्ध्वस्रॊतॊ गतं भवेत
      अल्पं तत्र रजॊ जञेयं तमश चाल्पतरं ततः
  9 सत्त्वं वैकारिकं यॊनिर इन्द्रियाणां परकाशिका
      न हि सत्त्वात परॊ भावः कश चिद अन्यॊ विधीयते
  10 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
     जघन्यगुणसंयुक्ता यान्त्य अधस तामसा जनाः
 11 तमः शूद्रे रजः कषत्रे बराह्मणे सत्त्वम उत्तमम
     इत्य एवं तरिषु वर्णेषु विवर्तन्ते गुणास तरयः
 12 दूराद अपि हि दृश्यन्ते सहिताः संघचारिणः
     तमः सत्त्वं रजश चैव पृथक्त्वं नानुशुश्रुम
 13 दृष्ट्वा चादित्यम उद्यन्तं कुचॊराणां भयं भवेत
     अध्वगाः परितप्येरंस तृष्णार्ता दुःखभागिनः
 14 आदित्यः सत्त्वम उद्दिष्टं कुचॊरास तु यथा तमः
     परितापॊ ऽधवगानां च राजसॊ गुण उच्यते
 15 पराकाश्यं सत्त्वम आदित्ये संतापॊ राजसॊ गुणः
     उपप्लवस तु विज्ञेयस तामसस तस्य पर्वसु
 16 एवं जयॊतिःषु सर्वेषु विवर्तन्ते गुणास तरयः
     पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा
 17 सथावरेषु च भूतेषु तिर्यग भावगतं तमः
     राजसास तु विवर्तन्ते सनेहभावस तु सात्त्विकः
 18 अहस तरिधा तु विज्ञेयं तरिधा रात्रिर विधीयते
     मासार्धम आस वर्षाणि ऋतवः संधयस तथा
 19 तरिधा दानानि दीयन्ते तरिधा यज्ञः परवर्तते
     तरिधा लॊकास तरिधा वेदास तरिधा विद्यास तरिधा गतिः
 20 भूतं भव्यं भविष्यच च धर्मॊ ऽरथः काम इत्य अपि
     पराणापानाव उदानश चाप्य एत एव तरयॊ गुणाः
 21 यत किं चिद इह वै लॊके सर्वम एष्व एव तन्त्रिषु
     तरयॊ गुणाः परवर्तन्ते अव्यक्ता नित्यम एव तु
     सत्त्वं रजस तमश चैव गुणसर्गः सनातनः
 22 तमॊ ऽवयक्तं शिवं नित्यम अजं यॊनिः सनातनः
     परकृतिर विकारः परलयः परधानं परभवाप्ययौ
 23 अनुद्रिक्तम अनूनं च हय अकम्पम अचलं धरुवम
     सद असच चैव तत सर्वम अव्यक्तं तरिगुणं समृतम
     जञेयानि नामधेयानि नरैर अध्यात्मचिन्तकैः
 24 अव्यक्तनामानि गुणांश च तत्त्वतॊ; यॊ वेद सर्वाणि गतीश च केवलाः
     विमुक्तदेहः परविभाग तत्त्ववित; स मुच्यते सर गुणैर निरामयः
  1 [br]
      naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ
      avicchinnāni dṛśyante rajaḥ sattvaṃ tamas tathā
  2 anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ
      anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ
  3 yāvat sattvaṃ tamas tāvad vartate nātra saṃśayaḥ
      yāvat tamaś ca sattvaṃ ca rajas tāvad ihocyate
  4 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ
      saṃghātavṛttayo hy ete vartante hetvahetubhiḥ
  5 udreka vyatirekāṇāṃ teṣām anyonyavartinām
      vartate tad yathā nyūnaṃ vyatiriktaṃ ca sarvaśaḥ
  6 vyatiriktaṃ tamo yatra tiryag bhāvagataṃ bhavet
      alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
  7 udriktaṃ ca rajo yatra madhyasroto gataṃ bhavet
      alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
  8 udriktaṃ ca yadā sattvam ūrdhvasroto gataṃ bhavet
      alpaṃ tatra rajo jñeyaṃ tamaś cālpataraṃ tataḥ
  9 sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā
      na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate
  10 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
     jaghanyaguṇasaṃyuktā yānty adhas tāmasā janāḥ
 11 tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam
     ity evaṃ triṣu varṇeṣu vivartante guṇās trayaḥ
 12 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ
     tamaḥ sattvaṃ rajaś caiva pṛthaktvaṃ nānuśuśruma
 13 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet
     adhvagāḥ paritapyeraṃs tṛṣṇārtā duḥkhabhāginaḥ
 14 ādityaḥ sattvam uddiṣṭaṃ kucorās tu yathā tamaḥ
     paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate
 15 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ
     upaplavas tu vijñeyas tāmasas tasya parvasu
 16 evaṃ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ
     paryāyeṇa ca vartante tatra tatra tathā tathā
 17 sthāvareṣu ca bhūteṣu tiryag bhāvagataṃ tamaḥ
     rājasās tu vivartante snehabhāvas tu sāttvikaḥ
 18 ahas tridhā tu vijñeyaṃ tridhā rātrir vidhīyate
     māsārdham āsa varṣāṇi ṛtavaḥ saṃdhayas tathā
 19 tridhā dānāni dīyante tridhā yajñaḥ pravartate
     tridhā lokās tridhā vedās tridhā vidyās tridhā gatiḥ
 20 bhūtaṃ bhavyaṃ bhaviṣyac ca dharmo 'rthaḥ kāma ity api
     prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ
 21 yat kiṃ cid iha vai loke sarvam eṣv eva tantriṣu
     trayo guṇāḥ pravartante avyaktā nityam eva tu
     sattvaṃ rajas tamaś caiva guṇasargaḥ sanātanaḥ
 22 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ
     prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau
 23 anudriktam anūnaṃ ca hy akampam acalaṃ dhruvam
     sad asac caiva tat sarvam avyaktaṃ triguṇaṃ smṛtam
     jñeyāni nāmadheyāni narair adhyātmacintakaiḥ
 24 avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ
     vimuktadehaḥ pravibhāga tattvavit; sa mucyate sara guṇair nirāmayaḥ


Next: Chapter 40