Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 34

  1 [बर]
      नेदम अल्पात्मना शक्यं वेदितुं नाकृतात्मना
      बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम
  2 उपायं तु मम बरूहि येनैषा लभ्यते मतिः
      तन मन्ये कारणतमं यत एषा परवर्तते
  3 [बर]
      अरणीं बराह्मणीं विद्धि गुरुर अस्यॊत्तरारणिः
      तपः शरुते ऽभिमथ्नीतॊ जञानाग्निर जायते ततः
  4 [बराह्मणी]
      यद इदं बरह्मणॊ लिङ्गं कषेत्रज्ञम इति संज्ञितम
      गरहीतुं येन तच छक्यं लक्षणं तस्य तत कव नु
  5 [बर]
      अलिङ्गॊ निर्गुणश चैव कारणं नास्य विद्यते
      उपायम एव वक्ष्यामि येन गृह्येत वा न वा
  6 सम्यग अप्य उपदिष्टश च भरमरैर इव लक्ष्यते
      कर्म बुद्धिर अबुद्धित्वाज जञानलिङ्गैर इवाश्रितम
  7 इदं कार्यम इदं नेति न मॊक्षेषूपदिश्यते
      पश्यतः शृण्वतॊ बुद्धिर आत्मनॊ येषु जायते
  8 यावन्त इह शक्येरंस तावतॊ ऽंशान परकल्पयेत
      वयक्तान अव्यक्तरूपांश च शतशॊ ऽथ सहस्रशः
  9 सर्वान नानात्व युक्तांश च सर्वान परत्यक्षहेतुकान
      यतः परं न विद्येत ततॊ ऽभयासे भविष्यति
  10 [वा]
     ततस तु तस्या बराह्मण्या मतिः कषेत्रज्ञसंक्षये
     कषेत्रज्ञाद एव परतः कषेत्रज्ञॊ ऽनयः परवर्तते
 11 [अर्जुन]
     कव नु सा बराह्मणी कृष्ण कव चासौ बराह्मणर्षभः
     याभ्यां सिद्धिर इयं पराप्ता ताव उभौ वद मे ऽचयुत
 12 [वा]
     मनॊ मे बराह्मणं विद्धि बुद्धिं मे विद्धि बराह्मणीम
     कषेत्रज्ञ इति यश चॊक्तः सॊ ऽहम एव धनंजय
  1 [br]
      nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā
      bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama
  2 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ
      tan manye kāraṇatamaṃ yata eṣā pravartate
  3 [br]
      araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ
      tapaḥ śrute 'bhimathnīto jñānāgnir jāyate tataḥ
  4 [brāhmaṇī]
      yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam
      grahītuṃ yena tac chakyaṃ lakṣaṇaṃ tasya tat kva nu
  5 [br]
      aliṅgo nirguṇaś caiva kāraṇaṃ nāsya vidyate
      upāyam eva vakṣyāmi yena gṛhyeta vā na vā
  6 samyag apy upadiṣṭaś ca bhramarair iva lakṣyate
      karma buddhir abuddhitvāj jñānaliṅgair ivāśritam
  7 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate
      paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate
  8 yāvanta iha śakyeraṃs tāvato 'ṃśān prakalpayet
      vyaktān avyaktarūpāṃś ca śataśo 'tha sahasraśaḥ
  9 sarvān nānātva yuktāṃś ca sarvān pratyakṣahetukān
      yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati
  10 [vā]
     tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye
     kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate
 11 [arjuna]
     kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ
     yābhyāṃ siddhir iyaṃ prāptā tāv ubhau vada me 'cyuta
 12 [vā]
     mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm
     kṣetrajña iti yaś coktaḥ so 'ham eva dhanaṃjaya


Next: Chapter 35