Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 18

  1 [बर]
      शुभानाम अशुभानां च नेह नाशॊ ऽसति कर्मणाम
      पराप्य पराप्य तु पच्यन्ते कषेत्रं कषेत्रं तथा तथा
  2 यथा परसूयमानस तु फली दद्यात फलं बहु
      तथा सयाद विपुलं पुण्यं शुद्धेन मनसा कृतम
  3 पापं चापि तथैव सयात पापेन मनसा कृतम
      पुरॊधाय मनॊ हीह कर्मण्य आत्मा परवर्तते
  4 यथा कत्म समादिष्टं काममन्युसमावृतः
      नरॊ गर्भं परविशति तच चापि शृणु चॊत्तरम
  5 शुक्रं शॊणितसंसृष्टं सत्रिया गर्भाशयं गतम
      कषेत्रं कर्मजम आप्नॊति शुभं वा यदि वाशुभम
  6 सौक्ष्म्याद अव्यक्तभावाच च न स कव चन सज्जते
      संप्राप्य बरह्मणः कायं तस्मात तद बरह्म शाश्वतम
      तद बीजं सर्वभूतानां तेन जीवन्ति जन्तवः
  7 स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः
      दधाति चेतसा सद्यः पराणस्थानेष्व अवस्थितः
      ततः सपन्दयते ऽङगानि स गर्भश चेतनान्वितः
  8 यथा हि लॊहनिष्यन्दॊ निषिक्तॊ बिम्बविग्रहम
      उपैति तद्वज जानीहि गर्भे जीव परवेशनम
  9 लॊहपिण्डं यथा वह्निः परविशत्य अभितापयन
      तथा तवम अपि जानीहि गर्भे जीवॊपपादनम
  10 यथा च दीपः शरणं दीप्यमानः परकाशयेत
     एवम एव शरीराणि परकाशयति चेतना
 11 यद यच च कुरुते कर्म शुभं वा यदि वाशुभम
     पूर्वदेहकृतं सर्वम अवश्यम उपभुज्यते
 12 ततस तत कषीयते चैव पुनश चान्यत परचीयते
     यावत तन मॊक्षयॊगस्थं धर्मं नैवावबुध्यते
 13 तत्र धर्मं परवक्ष्यामि सुखी भवति येन वै
     आवर्तमानॊ जातीषु तथान्यॊन्यासु सत्तम
 14 दानं वरतं बरह्मचर्यं यथॊक्तव्रतधारणम
     दमः परशान्तता चैव भूतानां चानुकम्पनम
 15 संयमश चानृशंस्यं च परस्वादान वर्जनम
     वयलीकानाम अकरणं भूतानां यत्र सा भुवि
 16 मातापित्रॊश च शुश्रूषा देवतातिथिपूजनम
     गुरु पूजा घृणा शौचं नित्यम इन्द्रियसंयमः
 17 परवर्तनं शुभानां च तत सतां वृत्तम उच्यते
     ततॊ धर्मः परभवति यः परजाः पाति शाश्वतीः
 18 एवं सत्सु सदा पश्येत तत्र हय एषा धरुवा सथितिः
     आचारॊ धर्मम आचष्टे यस्मिन सन्तॊ वयवस्थिताः
 19 तेषु तद धर्मनिक्षिप्तं यः स धर्मः सनातनः
     यस तं समभिपद्येत न स दुर्गतिम आप्नुयात
 20 अतॊ नियम्यते लॊकः परमुह्य धर्मवर्त्मसु
     यस तु यॊगी च मुक्तश च स एतेभ्यॊ विशिष्यते
 21 वर्तमानस्य धर्मेण पुरुषस्य यथातथा
     संसारतारणं हय अस्य कालेन महता भवेत
 22 एवं पूर्वकृतं कर्म सर्वॊ जन्तुर निषेवते
     सर्वं तत कारणं येन निकृतॊ ऽयम इहागतः
 23 शरीरग्रहणं चास्य केन पूर्वं परकल्पितम
     इत्य एवं संशयॊ लॊके तच च वक्ष्याम्य अतः परम
 24 शरीरम आत्मनः कृत्वा सर्वभूतपितामहः
     तरैलॊक्यम असृजद बरह्मा कृत्स्नं सथावरजङ्गमम
 25 ततः परधानम असृजच चेतना सा शरीरिणाम
     यया सर्वम इदं वयाप्तं यां लॊके परमां विदुः
 26 इह तत कषरम इत्य उक्तं परं तव अमृतम अक्षरम
     तरयाणां मिथुनं सर्वम एकैकस्य पृथक पृथक
 27 असृजत सर्वभूतानि पूर्वसृष्टः परजापतिः
     सथावराणि च भूतानि इत्य एषा पौर्विकी शरुतिः
 28 तस्य कालपरीमाणम अकरॊत स पितामहः
     भूतेषु परिवृत्तिं च पुनर आवृत्तिम एव च
 29 यथात्र कश चिन मेधावी दृष्टात्मा पूर्वजन्मनि
     यत परवक्ष्यामि तत सर्वं यथावद उपपद्यते
 30 सुखदुःखे सदा सम्यग अनित्ये यः परपश्यति
     कायं चामेध्य संघातं विनाशं कर्म संहितम
 31 यच च किं चित सुखं तच च सर्वं दुःखम इति समरन
     संसारसागरं घॊरं तरिष्यति सुदुस्तरम
 32 जाती मरणरॊगैश च समाविष्टः परधानवित
     चेतनावत्सु चैतन्यं समं भूतेषु पश्यति
 33 निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम
     तस्यॊपदेशं वक्ष्यामि याथातथ्येन सत्तम
 34 शाश्वतस्याव्ययस्याथ पदस्य जञानम उत्तमम
     परॊच्यमानं मया विप्र निबॊधेदम अशेषतः
  1 [br]
      śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām
      prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā
  2 yathā prasūyamānas tu phalī dadyāt phalaṃ bahu
      tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam
  3 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam
      purodhāya mano hīha karmaṇy ātmā pravartate
  4 yathā katma samādiṣṭaṃ kāmamanyusamāvṛtaḥ
      naro garbhaṃ praviśati tac cāpi śṛṇu cottaram
  5 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam
      kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham
  6 saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate
      saṃprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam
      tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ
  7 sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ
      dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ
      tataḥ spandayate 'ṅgāni sa garbhaś cetanānvitaḥ
  8 yathā hi lohaniṣyando niṣikto bimbavigraham
      upaiti tadvaj jānīhi garbhe jīva praveśanam
  9 lohapiṇḍaṃ yathā vahniḥ praviśaty abhitāpayan
      tathā tvam api jānīhi garbhe jīvopapādanam
  10 yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet
     evam eva śarīrāṇi prakāśayati cetanā
 11 yad yac ca kurute karma śubhaṃ vā yadi vāśubham
     pūrvadehakṛtaṃ sarvam avaśyam upabhujyate
 12 tatas tat kṣīyate caiva punaś cānyat pracīyate
     yāvat tan mokṣayogasthaṃ dharmaṃ naivāvabudhyate
 13 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai
     āvartamāno jātīṣu tathānyonyāsu sattama
 14 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam
     damaḥ praśāntatā caiva bhūtānāṃ cānukampanam
 15 saṃyamaś cānṛśaṃsyaṃ ca parasvādāna varjanam
     vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi
 16 mātāpitroś ca śuśrūṣā devatātithipūjanam
     guru pūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ
 17 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate
     tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ
 18 evaṃ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ
     ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ
 19 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ
     yas taṃ samabhipadyeta na sa durgatim āpnuyāt
 20 ato niyamyate lokaḥ pramuhya dharmavartmasu
     yas tu yogī ca muktaś ca sa etebhyo viśiṣyate
 21 vartamānasya dharmeṇa puruṣasya yathātathā
     saṃsāratāraṇaṃ hy asya kālena mahatā bhavet
 22 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate
     sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ
 23 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam
     ity evaṃ saṃśayo loke tac ca vakṣyāmy ataḥ param
 24 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ
     trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam
 25 tataḥ pradhānam asṛjac cetanā sā śarīriṇām
     yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ
 26 iha tat kṣaram ity uktaṃ paraṃ tv amṛtam akṣaram
     trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak
 27 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ
     sthāvarāṇi ca bhūtāni ity eṣā paurvikī śrutiḥ
 28 tasya kālaparīmāṇam akarot sa pitāmahaḥ
     bhūteṣu parivṛttiṃ ca punar āvṛttim eva ca
 29 yathātra kaś cin medhāvī dṛṣṭātmā pūrvajanmani
     yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate
 30 sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati
     kāyaṃ cāmedhya saṃghātaṃ vināśaṃ karma saṃhitam
 31 yac ca kiṃ cit sukhaṃ tac ca sarvaṃ duḥkham iti smaran
     saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram
 32 jātī maraṇarogaiś ca samāviṣṭaḥ pradhānavit
     cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati
 33 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam
     tasyopadeśaṃ vakṣyāmi yāthātathyena sattama
 34 śāśvatasyāvyayasyātha padasya jñānam uttamam
     procyamānaṃ mayā vipra nibodhedam aśeṣataḥ


Next: Chapter 19