Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 13

  1 [वा]
      न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
      शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा
  2 बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
      यॊ धर्मॊ यत सुखं चैव दविषताम अस्तु तत तथा
  3 दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम
      ममेति दव्यक्षरॊ मृत्युर न ममेति च शाश्वतम
  4 बरह्म मृत्युश च तौ राजन्न आत्मन्य एव वयवस्थितौ
      अदृश्यमानौ भूतानि यॊधयेताम असंशयम
  5 अविनाशॊ ऽसय सत्त्वस्य नियतॊ यदि भारत
      भित्त्वा शरीरं भूतानाम अहिंसा परतिपद्यते
  6 लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम
      ममत्वं यस्य नैव सयात किं तया स करिष्यति
  7 अथ वा वसतः पार्थ वने वन्येन जीवतः
      ममता यस्य दरव्येषु मृत्यॊर आस्ये स वर्तते
  8 बाह्यान्तराणां शत्रूणां सवभावं पश्य भारत
      यन न पश्यति तद भूतं मुच्यते स महाभयात
  9 कामात्मानं न परशंसन्ति लॊके; न चाकामात का चिद अस्ति परवृत्तिः
      दानं हि वेदाध्ययनं तपश च; कामेन कर्माणि च वैदिकानि
  10 वरतं यज्ञान नियमान धयानयॊगान; कामेन यॊ नारभते विदित्वा
     यद यद धययं कामयते स धर्मॊ; न यॊ धर्मॊ नियमस तस्य मूलम
 11 अत्र गाथाः कामगीताः कीर्तयन्ति पुरा विदः
     शृणु संकीर्त्यमानास ता निखिलेन युधिष्ठिर
 12 नाहं शक्यॊ ऽनुपायेन हन्तुं भूतेन केन चित
     यॊ मां परयतते हन्तुं जञात्वा परहरणे बलम
     तस्य तस्मिन परहरणे पुनः परादुर्भवाम्य अहम
 13 यॊ मां परयतते हन्तुं यज्ञैर विविधदक्षिणैः
     जङ्गमेष्व इव कर्मात्मा पुनः परादुर्भवाम्य अहम
 14 यॊ मां परयतते हन्तुं वेदैर वेदान्तसाधनैः
     सथावरेष्व इव शान्तात्मा तस्य परादुर्भवाम्य अहम
 15 यॊ मां परयतते हन्तुं धृत्या सत्यपराक्रमः
     भावॊ भवामि तस्याहं स च मां नावबुध्यते
 16 यॊ मां परयतते हन्तुं तपसा संशितव्रतः
     ततस तपसि तस्याथ पुनः परादुर्भवाम्य अहम
 17 यॊ मां परयतते हन्तुं मॊक्षम आस्थाय पण्डितः
     तस्य मॊक्षरतिस्थस्य नृत्यामि च हसामि च
     अवध्यः सर्वभूतानाम अहम एकः सनातनः
 18 तस्मात तवम अपि तं कामं यज्ञैर विविधदक्षिणैः
     धर्मं कुरु महाराज तत्र ते स भविष्यति
 19 यजस्व वाजिमेधेन विधिवद दक्षिणावता
     अन्यैश च विविधैर यज्ञैः समृद्धैर आप्तदक्षिणैः
 20 मा ते वयथास्तु निहतान बन्धून वीक्ष्य पुनः पुनः
     न शक्यास ते पुनर दरष्टुं ये हतास्मिन रणाजिरे
 21 स तवम इष्ट्वा महायज्ञैः समृद्धैर आप्तदक्षिणैः
     लॊके कीर्तिं परां पराप्य गतिम अग्र्यां गमिष्यसि
  1 [vā]
      na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
      śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
  2 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ
      yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā
  3 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
      mameti dvyakṣaro mṛtyur na mameti ca śāśvatam
  4 brahma mṛtyuś ca tau rājann ātmany eva vyavasthitau
      adṛśyamānau bhūtāni yodhayetām asaṃśayam
  5 avināśo 'sya sattvasya niyato yadi bhārata
      bhittvā śarīraṃ bhūtānām ahiṃsā pratipadyate
  6 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām
      mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati
  7 atha vā vasataḥ pārtha vane vanyena jīvataḥ
      mamatā yasya dravyeṣu mṛtyor āsye sa vartate
  8 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata
      yan na paśyati tad bhūtaṃ mucyate sa mahābhayāt
  9 kāmātmānaṃ na praśaṃsanti loke; na cākāmāt kā cid asti pravṛttiḥ
      dānaṃ hi vedādhyayanaṃ tapaś ca; kāmena karmāṇi ca vaidikāni
  10 vrataṃ yajñān niyamān dhyānayogān; kāmena yo nārabhate viditvā
     yad yad dhyayaṃ kāmayate sa dharmo; na yo dharmo niyamas tasya mūlam
 11 atra gāthāḥ kāmagītāḥ kīrtayanti purā vidaḥ
     śṛṇu saṃkīrtyamānās tā nikhilena yudhiṣṭhira
 12 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kena cit
     yo māṃ prayatate hantuṃ jñātvā praharaṇe balam
     tasya tasmin praharaṇe punaḥ prādurbhavāmy aham
 13 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ
     jaṅgameṣv iva karmātmā punaḥ prādurbhavāmy aham
 14 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ
     sthāvareṣv iva śāntātmā tasya prādurbhavāmy aham
 15 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ
     bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate
 16 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ
     tatas tapasi tasyātha punaḥ prādurbhavāmy aham
 17 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ
     tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca
     avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ
 18 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ
     dharmaṃ kuru mahārāja tatra te sa bhaviṣyati
 19 yajasva vājimedhena vidhivad dakṣiṇāvatā
     anyaiś ca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
 20 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ
     na śakyās te punar draṣṭuṃ ye hatāsmin raṇājire
 21 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ
     loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi


Next: Chapter 14