Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 7

  1 [स]
      कथम अस्मि तवया जञातः केन वा कथितॊ ऽसमि ते
      एतद आचक्ष्व मे तत्त्वम इच्छसे चेत परियं मम
  2 सत्यं ते बरुवतः सर्वे संपत्स्यन्ते मनॊरथाः
      मिथ्या तु बरुवतॊ मूर्धा सप्तधा ते फलिष्यति
  3 [म]
      नारदेन भवान मह्यम आख्यातॊ हय अटता पथि
      गुरुपुत्रॊ ममेति तवं ततॊ मे परीतिर उत्तमा
  4 [स]
      सत्यम एतद भवान आह स मां जानाति सत्रिणम
      कथयस्वैतद एकं मे कव नु संप्रति नारदः
  5 [म]
      भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
      ततॊ माम अभ्यनुज्ञाय परविष्टॊ हव्यवाहनम
  6 शरुत्वा तु पार्थिवस्यैतत संवर्तः परया मुदा
      एतावद अहम अप्य एनं कुर्याम इति तदाब्रवीत
  7 ततॊ मरुत्तम उन्मत्तॊ वाचा निर्भर्त्सयन्न इव
      रूक्षया बराह्मणॊ राजन पुनः पुनर अथाब्रवीत
  8 वातप्रधानेन मया सवचित्तवशवर्तिना
      एवं विकृतरूपेण कथं याजितुम इच्छसि
  9 भराता मम समर्थश च वासवेन च सत्कृतः
      वर्तते याजने चैव तेन कर्माणि कारय
  10 गृहं सवं चैव याज्याश च सर्वा गुह्याश च देवताः
     पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं तव इदम
 11 नाहं तेनाननुज्ञातस तवाम आविक्षित कर्हि चित
     याजयेयं कथं चिद वै स हि पूज्यतमॊ मम
 12 स तवं बृहस्पतिं गच्छ तम अनुज्ञाप्य चाव्रज
     ततॊ ऽहं याजयिष्ये तवां यदि यष्टुम इहेच्छसि
 13 [म]
     बृहस्पतिं गतः पूर्वम अहं संवर्ततच छृणु
     न मां कामयते याज्यम असौ वासव वारितः
 14 अमरं याज्यम आसाद्य माम ऋषे मा सम मानुषम
     याजयेथा मरुत्तं तवं मर्त्यधर्माणम आतुरम
 15 सपर्धते च मया विप्र सदा वै स हि पार्थिवः
     एवम अस्त्व इति चाप्य उक्तॊ भरात्रा ते बलवृत्रहा
 16 स माम अभिगतं परेम्णा याज्यवन न बुभूषति
     देवराजम उपाश्रित्य तद विद्धि मुनिपुंगव
 17 सॊ ऽहम इच्छामि भवता सर्वस्वेनापि याजितुम
     कामये समतिक्रान्तुं वासवं तवत्कृतैर गुणैः
 18 न हि मे वर्तते बुद्धिर गन्तुं बरह्मन बृहस्पतिम
     परत्याख्यातॊ हि तेनास्मि तथानपकृते सति
 19 [स]
     चिकीर्षसि यथाकामं सर्वम एतत तवयि धरुवम
     यदि सर्वान अभिप्रायान कर्तासि मम पार्थिव
 20 याज्यमानं मया हि तवां बृहस्पतिपुरंदरौ
     दविषेतां समभिक्रुद्धाव एतद एकं समर्थय
 21 सथैर्यम अत्र कथं ते सयात स तवं निःसंशयं कुरु
     कुपितस तवां न हीदानीं भस्म कुर्यां स बान्धवम
 22 [म]
     यावत तपेत सहस्रांशुस तिष्ठेरंश चापि पर्वताः
     तावल लॊकान न लभेयं तयजेयं संगतं यदि
 23 मा चापि शुभबुद्धित्वं लभेयम इह कर्हि चित
     सम्यग जञाने वैषये वा तयजेयं संगतं यदि
 24 [स]
     आविक्षित शुभा बुद्धिर धीयतां तव कर्मसु
     याजनं हि ममाप्य एवं वर्तते तवयि पार्थिव
 25 संविधास्ये च ते राजन्न अक्षयं दरव्यम उत्तमम
     येन देवान स गन्धर्वाञ शक्रं चाभिभविष्यसि
 26 न तु मे वर्तते बुद्धिर धने याज्येषु वा पुनः
     विप्रियं तु चिकीर्षामि भरातुश चेन्द्रस्य चॊभयॊः
 27 गमयिष्यामि चेन्द्रेण समताम अपि ते धरुवम
     परियं च ते करिष्यामि सत्यम एतद बरवीमि ते
  1 [s]
      katham asmi tvayā jñātaḥ kena vā kathito 'smi te
      etad ācakṣva me tattvam icchase cet priyaṃ mama
  2 satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ
      mithyā tu bruvato mūrdhā saptadhā te phaliṣyati
  3 [m]
      nāradena bhavān mahyam ākhyāto hy aṭatā pathi
      guruputro mameti tvaṃ tato me prītir uttamā
  4 [s]
      satyam etad bhavān āha sa māṃ jānāti satriṇam
      kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ
  5 [m]
      bhavantaṃ kathayitvā tu mama devarṣisattamaḥ
      tato mām abhyanujñāya praviṣṭo havyavāhanam
  6 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā
      etāvad aham apy enaṃ kuryām iti tadābravīt
  7 tato maruttam unmatto vācā nirbhartsayann iva
      rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt
  8 vātapradhānena mayā svacittavaśavartinā
      evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi
  9 bhrātā mama samarthaś ca vāsavena ca satkṛtaḥ
      vartate yājane caiva tena karmāṇi kāraya
  10 gṛhaṃ svaṃ caiva yājyāś ca sarvā guhyāś ca devatāḥ
     pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tv idam
 11 nāhaṃ tenānanujñātas tvām āvikṣita karhi cit
     yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama
 12 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja
     tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi
 13 [m]
     bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvartatac chṛṇu
     na māṃ kāmayate yājyam asau vāsava vāritaḥ
 14 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam
     yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam
 15 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ
     evam astv iti cāpy ukto bhrātrā te balavṛtrahā
 16 sa mām abhigataṃ premṇā yājyavan na bubhūṣati
     devarājam upāśritya tad viddhi munipuṃgava
 17 so 'ham icchāmi bhavatā sarvasvenāpi yājitum
     kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ
 18 na hi me vartate buddhir gantuṃ brahman bṛhaspatim
     pratyākhyāto hi tenāsmi tathānapakṛte sati
 19 [s]
     cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam
     yadi sarvān abhiprāyān kartāsi mama pārthiva
 20 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau
     dviṣetāṃ samabhikruddhāv etad ekaṃ samarthaya
 21 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru
     kupitas tvāṃ na hīdānīṃ bhasma kuryāṃ sa bāndhavam
 22 [m]
     yāvat tapet sahasrāṃśus tiṣṭheraṃś cāpi parvatāḥ
     tāval lokān na labheyaṃ tyajeyaṃ saṃgataṃ yadi
 23 mā cāpi śubhabuddhitvaṃ labheyam iha karhi cit
     samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi
 24 [s]
     āvikṣita śubhā buddhir dhīyatāṃ tava karmasu
     yājanaṃ hi mamāpy evaṃ vartate tvayi pārthiva
 25 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam
     yena devān sa gandharvāñ śakraṃ cābhibhaviṣyasi
 26 na tu me vartate buddhir dhane yājyeṣu vā punaḥ
     vipriyaṃ tu cikīrṣāmi bhrātuś cendrasya cobhayoḥ
 27 gamayiṣyāmi cendreṇa samatām api te dhruvam
     priyaṃ ca te kariṣyāmi satyam etad bravīmi te


Next: Chapter 8