Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 5

  1 [य]
      कथंवीर्यः समभवत स राजा वदतां वरः
      कथं च जातरूपेण समयुज्यत स दविज
  2 कव च तत सांप्रतं दरव्यं भगवन्न अवतिष्ठते
      कथं च शक्यम अस्माभिस तद अवाप्तुं तपॊधन
  3 [व]
      असुराश चैव देवाश च दक्षस्यासन परजापतेः
      अपत्यं बहुलं तात ते ऽसपर्धन्त परस्परम
  4 तथैवाङ्गिरसः पुत्रौ वरततुल्यौ बभूवतुः
      बृहस्पतिर बृहत तेजाः संवर्तश च तपॊधनः
  5 ताव अपि सपर्धिनौ राजन पृथग आस्तां परस्परम
      बृहस्पतिश च संवर्तं बाधते सम पुनः पुनः
  6 स बाध्यमानः सततं भरात्रा जयेष्ठेन भारत
      अर्थान उत्सृज्य दिग्वासा वनवासम अरॊचयत
  7 वासवॊ ऽपय असुरान सर्वान निर्जित्य च निहत्य च
      इन्द्रत्वं पराप्य लॊकेषु ततॊ वव्रे पुरॊहितम
      पुत्रम अङ्गिरसॊ जयेष्ठं विप्र शरेष्ठं बृहस्पतिम
  8 याज्यस तव अङ्गिरसः पूर्वम आसीद राजा करंधमः
      वीर्येणाप्रतिमॊ लॊके वृत्तेन च बलेन च
      शतक्रतुर इवौजस्वी धर्मात्मा संशितव्रतः
  9 वाहनं यस्य यॊधाश च दरव्याणि विविधानि च
      धयानाद एवाभवद राजन मुखवातेन सर्वशः
  10 स गुणैः पार्थिवान सर्वान वशे चक्रे नराधिपः
     संजीव्य कालमिष्टं च स शरीरॊ दिवं गतः
 11 बभूव तस्य पुत्रस तु ययातिर इव धर्मवित
     अविक्षिन नाम शत्रुक्षित स वशे कृतवान महीम
     विक्रमेण गुणैश चैव पितेवासीत स पार्थिवः
 12 तस्य वासवतुल्यॊ ऽभून मरुत्तॊ नाम वीर्यवान
     पुत्रस तम अनुरक्ताभूत पृथिवी सागराम्बरा
 13 सपर्धते सततं स सम देवराजेन पार्थिवः
     वासवॊ ऽपि मरुत्तेन सपर्धते पाण्डुनन्दन
 14 शुचिः स गुणवान आसीन मरुत्तः पृथिवीपतिः
     यतमानॊ ऽपि यं शक्रॊ न विशेषयति सम ह
 15 सॊ ऽशक्नुवन विशेषाय समाहूय बृहस्पतिम
     उवाचेदं वचॊ देवैः सहितॊ हरिवाहनः
 16 बृहस्पते मरुत्तस्य मा सम कार्षीः कथं चन
     दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत परियम
 17 अहं हि तरिषु लॊकेषु सुराणां च बृहस्पते
     इन्द्रत्वं पराप्तवान एकॊ मरुत्तस तु महीपतिः
 18 कथं हय अमर्त्यं बरह्मस तवं याजयित्वा सुराधिपम
     याजयेर्मृत्यु संयुक्तं मरुत्तम अविशङ्कया
 19 मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम
     परिज्यज्य मरुत्तं वा यथाजॊषं भजस्व माम
 20 एवम उक्तः स कौरव्य देवराज्ञा बृहस्पतिः
     मुहूर्तम इव संचिन्त्य देवराजानम अब्रवीत
 21 तवं भूतानाम अधिपतिस तवयि लॊकाः परतिष्ठिताः
     नमुचेर विश्वरूपस्य निहन्ता तवं बलस्य च
 22 तवम आजहर्थ देवानाम एकॊ वीरश्रियं पराम
     तवं बिभर्षि भुवं दयां च सदैव बलसूदन
 23 पौरॊहित्यं कथं कृत्वा तव देवगणेश्वर
     याजयेयम अहं मर्त्यं मरुत्तं पाकशासन
 24 समाश्वसिहि देवेश नाहं मर्त्याय कर्हि चित
     गरहीष्यामि सरुवं यज्ञे शृणु चेदं वचॊ मम
 25 हिरण्यरेतसॊ ऽमभः सयात परिवर्तेत मेदिनी
     भासं च न रविः कुर्यान मत्सत्यं विचलेद यदि
 26 बृहस्पतिवचः शरुत्वा शक्रॊ विगतमत्सरः
     परशस्यैनं विवेशाथ सवम एव भवनं तदा
  1 [y]
      kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ
      kathaṃ ca jātarūpeṇa samayujyata sa dvija
  2 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate
      kathaṃ ca śakyam asmābhis tad avāptuṃ tapodhana
  3 [v]
      asurāś caiva devāś ca dakṣasyāsan prajāpateḥ
      apatyaṃ bahulaṃ tāta te 'spardhanta parasparam
  4 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ
      bṛhaspatir bṛhat tejāḥ saṃvartaś ca tapodhanaḥ
  5 tāv api spardhinau rājan pṛthag āstāṃ parasparam
      bṛhaspatiś ca saṃvartaṃ bādhate sma punaḥ punaḥ
  6 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata
      arthān utsṛjya digvāsā vanavāsam arocayat
  7 vāsavo 'py asurān sarvān nirjitya ca nihatya ca
      indratvaṃ prāpya lokeṣu tato vavre purohitam
      putram aṅgiraso jyeṣṭhaṃ vipra śreṣṭhaṃ bṛhaspatim
  8 yājyas tv aṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ
      vīryeṇāpratimo loke vṛttena ca balena ca
      śatakratur ivaujasvī dharmātmā saṃśitavrataḥ
  9 vāhanaṃ yasya yodhāś ca dravyāṇi vividhāni ca
      dhyānād evābhavad rājan mukhavātena sarvaśaḥ
  10 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ
     saṃjīvya kālamiṣṭaṃ ca sa śarīro divaṃ gataḥ
 11 babhūva tasya putras tu yayātir iva dharmavit
     avikṣin nāma śatrukṣit sa vaśe kṛtavān mahīm
     vikrameṇa guṇaiś caiva pitevāsīt sa pārthivaḥ
 12 tasya vāsavatulyo 'bhūn marutto nāma vīryavān
     putras tam anuraktābhūt pṛthivī sāgarāmbarā
 13 spardhate satataṃ sa sma devarājena pārthivaḥ
     vāsavo 'pi maruttena spardhate pāṇḍunandana
 14 śuciḥ sa guṇavān āsīn maruttaḥ pṛthivīpatiḥ
     yatamāno 'pi yaṃ śakro na viśeṣayati sma ha
 15 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim
     uvācedaṃ vaco devaiḥ sahito harivāhanaḥ
 16 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃ cana
     daivaṃ karmātha vā pitryaṃ kartāsi mama cet priyam
 17 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate
     indratvaṃ prāptavān eko maruttas tu mahīpatiḥ
 18 kathaṃ hy amartyaṃ brahmas tvaṃ yājayitvā surādhipam
     yājayermṛtyu saṃyuktaṃ maruttam aviśaṅkayā
 19 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim
     parijyajya maruttaṃ vā yathājoṣaṃ bhajasva mām
 20 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ
     muhūrtam iva saṃcintya devarājānam abravīt
 21 tvaṃ bhūtānām adhipatis tvayi lokāḥ pratiṣṭhitāḥ
     namucer viśvarūpasya nihantā tvaṃ balasya ca
 22 tvam ājahartha devānām eko vīraśriyaṃ parām
     tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana
 23 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara
     yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana
 24 samāśvasihi deveśa nāhaṃ martyāya karhi cit
     grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama
 25 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī
     bhāsaṃ ca na raviḥ kuryān matsatyaṃ vicaled yadi
 26 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ
     praśasyainaṃ viveśātha svam eva bhavanaṃ tadā


Next: Chapter 6