Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 146

  1 [वा]
      युधिष्ठिर महाबाहॊ महाभाग्यं महात्मनः
      रुद्राय बहुरूपाय बहु नाम्ने निबॊध मे
  2 वदन्त्य अग्निं महादेवं तथा सथाणुं महेश्वरम
      एकाक्षं तर्यम्बकं चैव विश्वरूपं शिवं तथा
  3 दवे तनू तस्य देवस्य वेद जञा बराह्मणा विदुः
      घॊराम अन्यां शिवाम अन्यां ते तनू बहुधा पुनः
  4 उग्रा घॊरा तनूर यास्य सॊ ऽगनिर विद्युत स भास्करः
      शिवा सौम्या च या तस्य धर्मस तव आपॊ ऽथ चन्द्रमाः
  5 आत्मनॊ ऽरधं तु तस्याग्निर उच्यते भरतर्षभ
      बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तथा
  6 यास्य घॊरतमा मूर्तिर जगत संहरते तया
      ईश्वरत्वान महत्त्वाच च महेश्वर इति समृतः
  7 यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान
      मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते
  8 देवानां सुमहान यच च यच चास्य विषयॊ महान
      यच च विश्वं महत पाति महादेवस ततः समृतः
  9 समेधयति यन नित्यं सर्वार्थान सर्वकर्मभिः
      शिवम इच्छन मनुष्याणां तस्माद एष शिवः समृतः
  10 दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत
     सथिरलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः
 11 यद अस्य बहुधा रूपं भूतं भव्यं भवत तथा
     सथावरं जङ्गमं चैव बहुरूपस ततः समृतः
 12 धूम्रं रूपं च यत तस्य धूर्जटीत्य अत उच्यते
     विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः
 13 सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा
     चक्षुषः परभवस तेजॊ नास्त्य अन्तॊ ऽथास्य चक्षुषाम
 14 सर्वथा यत पशून पाति तैश च यद रमते पुनः
     तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः
 15 नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम
     महयन्त्य अस्य लॊकाश च महेश्वर इति समृतः
 16 विग्रहं पूजयेद यॊ वै लिङ्गं वापि महात्मनः
     लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते
 17 ऋषयश चापि देवाश च गन्धर्वाप्सरसस तथा
     लिङ्गम एवार्चयन्ति सम यत तद ऊर्ध्वं समास्थितम
 18 पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः
     सुखं ददाति परीतात्मा भक्तानां भक्त वत्सलः
 19 एष एव शमशानेषु देवॊ वसति नित्यशः
     यजन्ते तं जनास तत्र वीर सथाननिषेविणम
 20 विषमस्थः शरीरेषु स मृत्युः पराणिनाम इह
     स च वायुः शरीरेषु पराणॊ ऽपानः शरीरिणाम
 21 तस्य घॊराणि रूपाणि दीप्तानि च बहूनि च
     लॊके यान्य अस्य पूज्यन्ते विप्रास तानि विदुर बुधाः
 22 नामधेयानि वेदेषु बहून्य अस्य यथार्थतः
     निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा
 23 वेदे चास्य विदुर विप्राः शतरुद्रीयम उत्तमम
     वयासाद अनन्तरं यच चाप्य उपस्थानं महात्मनः
 24 परदाता सर्वलॊकानां विश्वं चाप्य उच्यते महत
     जयेष्ठभूतं वदन्त्य एनं बराह्मणा ऋषयॊ ऽपरे
 25 परथमॊ हय एष देवानां मुखाद अग्निर अजायत
     गरहैर बहुविधैः पराणान संरुद्धान उत्सृजत्य अपि
 26 स मॊचयति पुण्यात्मा शरण्यः शरणा गतान
     आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान
 27 स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः
     शक्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते
 28 स एवाभ्यधिकॊ नित्यं तरैलॊक्यस्य शुभाशुभे
     ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते
 29 महेश्वरश च लॊकानां महताम ईश्वरश च सः
     बहुभिर विविधै रूपैर विश्वं वयाप्तम इदं जगत
     तस्य देवस्य यद वक्त्रं समुद्रे वडवामुखम
  1 [vā]
      yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ
      rudrāya bahurūpāya bahu nāmne nibodha me
  2 vadanty agniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram
      ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā
  3 dve tanū tasya devasya veda jñā brāhmaṇā viduḥ
      ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ
  4 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ
      śivā saumyā ca yā tasya dharmas tv āpo 'tha candramāḥ
  5 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha
      brahmacaryaṃ caraty eṣa śivā yāsya tanus tathā
  6 yāsya ghoratamā mūrtir jagat saṃharate tayā
      īśvaratvān mahattvāc ca maheśvara iti smṛtaḥ
  7 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
      māṃsaśoṇitamajjādo yat tato rudra ucyate
  8 devānāṃ sumahān yac ca yac cāsya viṣayo mahān
      yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
  9 samedhayati yan nityaṃ sarvārthān sarvakarmabhiḥ
      śivam icchan manuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ
  10 dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat
     sthiraliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
 11 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā
     sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
 12 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭīty ata ucyate
     viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
 13 sahasrākṣo 'yutākṣo vā sarvato 'kṣimayo 'pi vā
     cakṣuṣaḥ prabhavas tejo nāsty anto 'thāsya cakṣuṣām
 14 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
     teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
 15 nityena brahmacaryeṇa liṅgam asya yadā sthitam
     mahayanty asya lokāś ca maheśvara iti smṛtaḥ
 16 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ
     liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
 17 ṛṣayaś cāpi devāś ca gandharvāpsarasas tathā
     liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam
 18 pūjyamāne tatas tasmin modate sa maheśvaraḥ
     sukhaṃ dadāti prītātmā bhaktānāṃ bhakta vatsalaḥ
 19 eṣa eva śmaśāneṣu devo vasati nityaśaḥ
     yajante taṃ janās tatra vīra sthānaniṣeviṇam
 20 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha
     sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām
 21 tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca
     loke yāny asya pūjyante viprās tāni vidur budhāḥ
 22 nāmadheyāni vedeṣu bahūny asya yathārthataḥ
     nirucyante mahattvāc ca vibhutvāt karmabhis tathā
 23 vede cāsya vidur viprāḥ śatarudrīyam uttamam
     vyāsād anantaraṃ yac cāpy upasthānaṃ mahātmanaḥ
 24 pradātā sarvalokānāṃ viśvaṃ cāpy ucyate mahat
     jyeṣṭhabhūtaṃ vadanty enaṃ brāhmaṇā ṛṣayo 'pare
 25 prathamo hy eṣa devānāṃ mukhād agnir ajāyata
     grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjaty api
 26 sa mocayati puṇyātmā śaraṇyaḥ śaraṇā gatān
     āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
 27 sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ
     śakrādiṣu ca deveṣu tasya caiśvaryam ucyate
 28 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe
     aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
 29 maheśvaraś ca lokānāṃ mahatām īśvaraś ca saḥ
     bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat
     tasya devasya yad vaktraṃ samudre vaḍavāmukham


Next: Chapter 147