Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 140

  1 [भ]
      इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत
      शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह
  2 असुरैर निर्जिता देवा निरुत्साहाश च ते कृताः
      यज्ञाश चैषां हृताः सर्वे पितृभ्यश च सवधा तथा
  3 कर्मेज्या मानवानां च दानवैर हैहयर्षभ
      भरष्टैश्वर्यास ततॊ देवाश चेरुः पृथ्वीम इति शरुतिः
  4 ततः कदा चित ते राजन दीप्तम आदित्यवर्चसम
      ददृशुस तेजसा युक्तम अगस्त्यं विपुलव्रतम
  5 अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम
      इदम ऊचुर महात्मानं वाक्यं काले जनाधिप
  6 दानवैर युधि भग्नाः सम तथैश्वर्याच च भरंशिताः
      तद अस्मान नॊ भयात तीव्रात तराहि तवं मुनिपुंगव
  7 इत्य उक्तः स तदा देवैर अगस्त्यः कुपितॊ ऽभवत
      परजज्वाल च तेजस्वी कालाग्निर इव संक्षये
  8 तेन दीप्तांशु जालेन निर्दग्धा दानवास तदा
      अन्तरिक्षान महाराज नयपतन्त सहस्रशः
  9 दह्यमानास तु ते दैत्यास तस्यागस्त्यस्य तेजसा
      उभौ लॊकौ परित्यज्य ययुः काष्ठां सम दक्षिणाम
  10 बलिस तु यजते यज्ञम अश्वमेधं महीं गतः
     ये ऽनये सवस्था महीस्थाश च ते न दग्धा महासुराः
 11 ततॊ लॊका पुनः पराप्ताः सुरैः शान्तं च तद रजः
     अथैनम अब्रुवन देवा भूमिष्ठान असुराञ जहि
 12 इत्य उक्त आह देवान स न शक्नॊमि महीगतान
     दग्धुं तपॊ हि कषीयेन मे धक्ष्यामीति च पार्थिव
 13 एवं दग्धा भगवता दानवाः सवेन तेजसा
     अगस्त्येन तदा राजंस तपसा भावितात्मना
 14 ईदृशश चाप्य अगस्त्यॊ हि कथितस ते मयानघ
     बरवीम्य अहं बरूहि वा तवम अगस्त्यात कषत्रियं वरम
 15 इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत
     शृणु राजन वसिष्ठस्य मुख्यं कर्म यशस्विनः
 16 आदित्याः सत्रम आसन्त सरॊ वै मानसं परति
     वसिष्ठं मनसा गत्वा शरुत्वा तत्रास्य गॊचरम
 17 यजमानांस तु तान दृष्ट्वा वयग्रान दीक्षानुकर्शितान
     हन्तुम इच्छन्ति शैलाभाः खलिनॊ नाम दानवाः
 18 अदूरात तु ततस तेषां बरह्मदत्तवरं सरः
     हता हता वै ते तत्र जीवन्त्य आप्लुत्य दानवाः
 19 ते परगृह्य महाघॊरान परतान परिघान दरुमान
     विक्षॊभयन्तः सलिलम उत्थिताः शतयॊजनम
 20 अभ्यद्रवन्त देवांस ते सहस्राणि दशैव ह
     ततस तैर अर्दिता देवाः शरणं वासवं ययुः
 21 स च तैर वयथितः शक्रॊ वसिष्ठं शरणं ययौ
     ततॊ ऽभयं ददौ तेभ्यॊ वसिष्ठॊ भगवान ऋषिः
 22 तथा तान दुःखिताञ जानन्न आनृशंस्य परॊ मुनिः
     अयत्नेनादहत सर्वान खलिनः सवेन तेजसा
 23 कैलासं परथितां चापि नदीं गङ्गां महातपाः
     आनयत तत सरॊ दिव्यं तया भिन्नं च तत सरः
 24 सरॊ भिन्नं तया नद्या सरयूः सा ततॊ ऽभवत
     हताश च खलिनॊ यत्र स देशः खलिनॊ ऽभवत
 25 एवं सेन्द्रा वसिष्ठेन रक्षितास तरिदिवौकसः
     बरह्मदत्तवराश चैव हता दैत्या महात्मना
 26 एतत कर्म वसिष्ठस्य कथितं ते मयानघ
     बरवीम्य अहं बरूहि वा तवं वसिष्ठात कषत्रियं वरम
  1 [bh]
      ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
      śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha
  2 asurair nirjitā devā nirutsāhāś ca te kṛtāḥ
      yajñāś caiṣāṃ hṛtāḥ sarve pitṛbhyaś ca svadhā tathā
  3 karmejyā mānavānāṃ ca dānavair haihayarṣabha
      bhraṣṭaiśvaryās tato devāś ceruḥ pṛthvīm iti śrutiḥ
  4 tataḥ kadā cit te rājan dīptam ādityavarcasam
      dadṛśus tejasā yuktam agastyaṃ vipulavratam
  5 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam
      idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa
  6 dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṃśitāḥ
      tad asmān no bhayāt tīvrāt trāhi tvaṃ munipuṃgava
  7 ity uktaḥ sa tadā devair agastyaḥ kupito 'bhavat
      prajajvāla ca tejasvī kālāgnir iva saṃkṣaye
  8 tena dīptāṃśu jālena nirdagdhā dānavās tadā
      antarikṣān mahārāja nyapatanta sahasraśaḥ
  9 dahyamānās tu te daityās tasyāgastyasya tejasā
      ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām
  10 balis tu yajate yajñam aśvamedhaṃ mahīṃ gataḥ
     ye 'nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ
 11 tato lokā punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ
     athainam abruvan devā bhūmiṣṭhān asurāñ jahi
 12 ity ukta āha devān sa na śaknomi mahīgatān
     dagdhuṃ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva
 13 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā
     agastyena tadā rājaṃs tapasā bhāvitātmanā
 14 īdṛśaś cāpy agastyo hi kathitas te mayānagha
     bravīmy ahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam
 15 ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
     śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ
 16 ādityāḥ satram āsanta saro vai mānasaṃ prati
     vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram
 17 yajamānāṃs tu tān dṛṣṭvā vyagrān dīkṣānukarśitān
     hantum icchanti śailābhāḥ khalino nāma dānavāḥ
 18 adūrāt tu tatas teṣāṃ brahmadattavaraṃ saraḥ
     hatā hatā vai te tatra jīvanty āplutya dānavāḥ
 19 te pragṛhya mahāghorān paratān parighān drumān
     vikṣobhayantaḥ salilam utthitāḥ śatayojanam
 20 abhyadravanta devāṃs te sahasrāṇi daśaiva ha
     tatas tair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ
 21 sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau
     tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ
 22 tathā tān duḥkhitāñ jānann ānṛśaṃsya paro muniḥ
     ayatnenādahat sarvān khalinaḥ svena tejasā
 23 kailāsaṃ prathitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ
     ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ
 24 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat
     hatāś ca khalino yatra sa deśaḥ khalino 'bhavat
 25 evaṃ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ
     brahmadattavarāś caiva hatā daityā mahātmanā
 26 etat karma vasiṣṭhasya kathitaṃ te mayānagha
     bravīmy ahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam


Next: Chapter 141