Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 130

  1 [उमा]
      देशेषु रमणीयेषु गिरीणां निर्झरेषु च
      सरवन्तीनां च कुञ्जेषु पर्वतॊपवनेषु च
  2 देशेषु च विचित्रेषु फलवत्सु समाहिताः
      मूलवत्सु च देशेषु वसन्ति नियतव्रताः
  3 तेषाम अपि विधिं पुण्यं शरॊतुम इच्छामि शंकर
      वानप्रस्थेषु देवेश सवशरीरॊपजीविषु
  4 [महेष्वर]
      वानप्रस्थेषु यॊ धर्मस तं मे शृणु समाहिता
      शरुत्वा चैकमना देवि धर्मबुद्धिपरा भव
  5 संसिद्धैर नियतैः सद्भिर वनवासम उपागतैः
      वानप्रस्थैर इदं कर्म कर्तव्यं शृणु यादृशम
  6 तरिकालम अभिषेकार्थः पितृदेवार्चनं करिया
      अग्निहॊत्रपरिस्पन्द इष्टि हॊमविधिस तथा
  7 नीवार गरहणं चैव फलमूलनिषेवणम
      इङ्गुदैर अण्ड तैलानां सनेहार्थं च निषेवणम
  8 यॊगचर्या कृतैः सिद्धैः कामक्रॊधविवर्जनम
      वीरशय्याम उपासद्भिर वीर सथानॊपसेविभिः
  9 युक्तैर यॊगवहैः सद्भिर गरीष्मे पञ्चतपैस तथा
      मण्डूकयॊगनियतैर यथान्याय निषेविभिः
  10 वीरासन गतैर नित्यं सथण्डिले शयनैस तथा
     शीतयॊगॊ ऽगनियॊगश च चर्तव्यॊ धर्मबुद्धिभिः
 11 अब्भक्षैर वायुभक्षैश च शैवालॊत्तर भॊजनैः
     अश्मकुट्टैस तथा दान्तैः संप्रक्षालैस तथापरैः
 12 चीरवल्कल संवीतैर मृगचर्म निवासिभिः
     कार्या यात्रा यथाकालं यथा धर्मं यथाविधि
 13 वननित्यैर वनचरैर वनपैर वनगॊचरैः
     वनं गुरुम इवासाद्य वस्तव्यं वनजीविभिः
 14 तेषां हॊमक्रिया धर्मः पञ्च यज्ञनिषेवणम
     नागपञ्चमयज्ञस्य वेदॊक्तस्यानुपालनम
 15 अष्टमी यज्ञपरता चातुर्मास्य निषेवणम
     पौर्णमास्यां तु यॊ यज्ञॊ नित्ययज्ञस तथैव च
 16 विमुक्ता दारसंयॊगैर विमुक्ताः सर्वसंकरैः
     विमुक्ताः सर्वपापैश च चरन्ति मुनयॊ वने
 17 सरुग्भाण्ड परमा नित्यं तरेताग्निशरणाः सदा
     सन्तः सत्पथ नित्या ये ते यान्ति परमां गतिम
 18 बरह्मलॊकं महापुण्यं सॊमलॊकं च शाश्वतम
     गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात
 19 एष धर्मॊ मया देवि वान परस्थाश्रिताः शुभः
     विस्तरेणार्थ संपन्नॊ यथा सथूलम उदाहृतः
 20 [उ]
     भगवन देवदेवेश सर्वभूतनमस्कृत
     यॊ धर्मॊ मुनिसंघस्य सिद्धिवादेषु तं वद
 21 सिद्धिवादेषु संसिद्धास तथा वननिवासिनः
     सवैरिणॊ दारसंयुक्तास तेषां धर्मः कथं समृतः
 22 [म]
     सवैरिणस तापसा देवि सर्वे दारविहारिणः
     तेषां मौण्ड्यं कषायश च वासरात्रिश च कारणम
 23 तरिकालम अभिषेकश च हॊत्रं तव ऋषिकृतं महत
     समाधिः सत्पथ सथानं यथॊदित निषेवणम
 24 ये च ते पूर्वकथिता धर्मा वननिवासिनाम
     यदि सेवन्ति धर्मास तान आप्नुवन्ति तपःफलम
 25 ये च दम्पति धर्माणः सवदारनियतेन्द्रियाः
     चरन्ति विधिदृष्टं तद ऋतुकालाभिगामिनः
 26 तेषाम ऋषिकृतॊ धर्मॊ धर्मिणाम उपपद्यते
     न कामकारात कामॊ ऽनयः संसेव्यॊ धर्मदर्शिभिः
 27 सर्वभूतेषु यः सम्यग ददात्य अभयदक्षिणाम
     हिंसा रॊषविमुक्तात्मा स वै धर्मेण युज्यते
 28 सर्वभूतानुकम्पी यः सर्वभूतार्जव वरतः
     सर्वभूतात्मभूतश च स वै धर्मेण युज्यते
 29 सर्ववेदेषु वा सनानं सर्वभूतेषु चार्जवम
     उभे एते समे सयाताम आर्जवं वा विशिष्यते
 30 आर्जवं धर्म इत्य आहुर अधर्मॊ जिह्म उच्यते
     आर्जवेनेह संयुक्तॊ नरॊ धर्मेण युज्यते
 31 आर्जवॊ भुवने नित्यं वसत्य अमर संनिधौ
     तस्माद आर्जवनित्यः सयाद य इच्छेद धर्मम आत्मनः
 32 कषान्तॊ दान्तॊ जितक्रॊधॊ धर्मभूतॊ ऽविहिंसकः
     धर्मे रतमना नित्यं नरॊ धर्मेण युज्यते
 33 वयपेततन्द्रॊ धर्मात्मा शक्या सत्पथम आश्रितः
     चारित्रपरमॊ बुद्धॊ बरह्मभूयाय कल्पते
 34 [उ]
     आश्रमाभिरता देव तापसा ये तपॊधनाः
     दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते
 35 राजानॊ राजपुत्राश च निर्धना वा महाधनाः
     कर्मणा केन भगवन पराप्नुवन्ति महाफलम
 36 नित्यं सथानम उपागम्य दिव्यचन्दन रूषिताः
     केन वा कर्मणा देव भवन्ति वनगॊचराः
 37 एतं मे संशयं देव तपश्चर्या गतं शुभम
     शंस सर्वम अशेषेण तर्यक्ष तरिपुरनाशन
 38 [म]
     उपवासव्रतैर दान्ता अहिंस्राः सत्यवादिनः
     संसिद्धाः परेत्य गन्धर्वैः सह मॊदन्त्य अनामयाः
 39 मण्डूकयॊगशयनॊ यथास्थानं यथाविधि
     दीक्षां चरति धर्मात्मा स नागैः सह मॊदते
 40 शष्पं मृगमुखॊत्सृष्टं यॊ मृगैः सह सेवते
     दीक्षितॊ वै मुदा युक्तः स गच्छत्य अमरावतीम
 41 शैवालं शीर्णपर्णं वा तद वरतॊ यॊ निषेवते
     शीतयॊगवहॊ नित्यं स गच्छेत परमां गतिम
 42 वायुभक्षॊ ऽमबुभक्षॊ वा फलमूलाशनॊ ऽपि वा
     यक्षेष्व ऐश्वर्यम आधाय मॊदते ऽपसरसां गणैः
 43 अग्नियॊगवहॊ गरीष्मे विधिदृष्टेन कर्मणा
     चीर्त्वा दवादश वर्षाणि राजा भवति पार्थिवः
 44 आहारनियमं कृत्वा मुनिर दवादश वार्षिकम
     मरुं संसाध्य यत्नेन राजा भवति पार्थिवः
 45 सथण्डिले शुद्धम आकाशं परिगृह्य समन्ततः
     परविश्य च मुदा युक्तॊ दीक्षां दवादश वार्षिकीम
 46 सथण्डिलस्य फलान्य आहुर यानानि शयनानि च
     गृहाणि च महार्हाणि चन्द्र शुभ्राणि भामिनि
 47 आत्मानम उपजीवन यॊ नियतॊ नियताशनः
     देहं वानशने तयक्त्वा सस्वर्गं समुपाश्नुते
 48 आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम
     तयक्त्वा महार्णवे देहं वारुणं लॊकम अश्नुते
 49 आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम
     अश्मना चरणौ भित्त्वा गुह्यकेषु स मॊदते
 50 साधयित्वात्मनात्मानं निर्द्वंद्वॊ निष्परिग्रहः
     चीर्त्वा दवादश वर्षाणि दीक्षाम एकां मनॊगताम
     सवग लॊकम अवाप्नॊति देवैश च सह मॊदते
 51 आत्मानम उपजीवन यॊ दीक्षां दवादश वार्षिकीम
     हुत्वाग्नौ देहम उत्सृज्य वह्नि लॊके महीयते
 52 यस तु देवि यथान्यायं दीक्षितॊ नियतॊ दविजः
     आत्मन्य आत्मानम आधाय निर्द्वंद्वॊ निष्परिग्रहः
 53 चीर्त्वा दवादश वर्षाणि दीक्षाम एकां मनॊगताम
     अरणी सहितं सकन्धे बद्ध्वा गच्छत्य अनावृतः
 54 वीराध्वान मना नित्यं वीरासन रतस तथा
     वीर सथायी च सततं स वीर गतिम आप्नुयात
 55 स शक्र लॊकगॊ नित्यं सर्वकामपुरस्कृतः
     दिव्यपुष्पसमाकीर्णॊ दिव्यचन्दन भूषितः
     सुखं वसति धर्मात्मा दिवि देवगणैः सह
 56 वीरलॊकगतॊ वीरॊ वीर यॊगवहः सदा
     सत्त्वस्थः सर्वम उत्सृज्य दीक्षितॊ नियतः शुचिः
     वीराध्वानं परपद्येद यस तस्य लॊकाः सनातनाः
 57 कामगेन विमानेन स वै चरति चछन्दतः
     शक्र लॊकगतः शरीमान मॊदते च निरामयः
  1 [umā]
      deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca
      sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca
  2 deśeṣu ca vicitreṣu phalavatsu samāhitāḥ
      mūlavatsu ca deśeṣu vasanti niyatavratāḥ
  3 teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara
      vānaprastheṣu deveśa svaśarīropajīviṣu
  4 [maheṣvara]
      vānaprastheṣu yo dharmas taṃ me śṛṇu samāhitā
      śrutvā caikamanā devi dharmabuddhiparā bhava
  5 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ
      vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam
  6 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā
      agnihotraparispanda iṣṭi homavidhis tathā
  7 nīvāra grahaṇaṃ caiva phalamūlaniṣevaṇam
      iṅgudair aṇḍa tailānāṃ snehārthaṃ ca niṣevaṇam
  8 yogacaryā kṛtaiḥ siddhaiḥ kāmakrodhavivarjanam
      vīraśayyām upāsadbhir vīra sthānopasevibhiḥ
  9 yuktair yogavahaiḥ sadbhir grīṣme pañcatapais tathā
      maṇḍūkayoganiyatair yathānyāya niṣevibhiḥ
  10 vīrāsana gatair nityaṃ sthaṇḍile śayanais tathā
     śītayogo 'gniyogaś ca cartavyo dharmabuddhibhiḥ
 11 abbhakṣair vāyubhakṣaiś ca śaivālottara bhojanaiḥ
     aśmakuṭṭais tathā dāntaiḥ saṃprakṣālais tathāparaiḥ
 12 cīravalkala saṃvītair mṛgacarma nivāsibhiḥ
     kāryā yātrā yathākālaṃ yathā dharmaṃ yathāvidhi
 13 vananityair vanacarair vanapair vanagocaraiḥ
     vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ
 14 teṣāṃ homakriyā dharmaḥ pañca yajñaniṣevaṇam
     nāgapañcamayajñasya vedoktasyānupālanam
 15 aṣṭamī yajñaparatā cāturmāsya niṣevaṇam
     paurṇamāsyāṃ tu yo yajño nityayajñas tathaiva ca
 16 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ
     vimuktāḥ sarvapāpaiś ca caranti munayo vane
 17 srugbhāṇḍa paramā nityaṃ tretāgniśaraṇāḥ sadā
     santaḥ satpatha nityā ye te yānti paramāṃ gatim
 18 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam
     gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt
 19 eṣa dharmo mayā devi vāna prasthāśritāḥ śubhaḥ
     vistareṇārtha saṃpanno yathā sthūlam udāhṛtaḥ
 20 [u]
     bhagavan devadeveśa sarvabhūtanamaskṛta
     yo dharmo munisaṃghasya siddhivādeṣu taṃ vada
 21 siddhivādeṣu saṃsiddhās tathā vananivāsinaḥ
     svairiṇo dārasaṃyuktās teṣāṃ dharmaḥ kathaṃ smṛtaḥ
 22 [m]
     svairiṇas tāpasā devi sarve dāravihāriṇaḥ
     teṣāṃ mauṇḍyaṃ kaṣāyaś ca vāsarātriś ca kāraṇam
 23 trikālam abhiṣekaś ca hotraṃ tv ṛṣikṛtaṃ mahat
     samādhiḥ satpatha sthānaṃ yathodita niṣevaṇam
 24 ye ca te pūrvakathitā dharmā vananivāsinām
     yadi sevanti dharmās tān āpnuvanti tapaḥphalam
 25 ye ca dampati dharmāṇaḥ svadāraniyatendriyāḥ
     caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ
 26 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate
     na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ
 27 sarvabhūteṣu yaḥ samyag dadāty abhayadakṣiṇām
     hiṃsā roṣavimuktātmā sa vai dharmeṇa yujyate
 28 sarvabhūtānukampī yaḥ sarvabhūtārjava vrataḥ
     sarvabhūtātmabhūtaś ca sa vai dharmeṇa yujyate
 29 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam
     ubhe ete same syātām ārjavaṃ vā viśiṣyate
 30 ārjavaṃ dharma ity āhur adharmo jihma ucyate
     ārjaveneha saṃyukto naro dharmeṇa yujyate
 31 ārjavo bhuvane nityaṃ vasaty amara saṃnidhau
     tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ
 32 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ
     dharme ratamanā nityaṃ naro dharmeṇa yujyate
 33 vyapetatandro dharmātmā śakyā satpatham āśritaḥ
     cāritraparamo buddho brahmabhūyāya kalpate
 34 [u]
     āśramābhiratā deva tāpasā ye tapodhanāḥ
     dīptimantaḥ kayā caiva caryayātha bhavanti te
 35 rājāno rājaputrāś ca nirdhanā vā mahādhanāḥ
     karmaṇā kena bhagavan prāpnuvanti mahāphalam
 36 nityaṃ sthānam upāgamya divyacandana rūṣitāḥ
     kena vā karmaṇā deva bhavanti vanagocarāḥ
 37 etaṃ me saṃśayaṃ deva tapaścaryā gataṃ śubham
     śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana
 38 [m]
     upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ
     saṃsiddhāḥ pretya gandharvaiḥ saha modanty anāmayāḥ
 39 maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi
     dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate
 40 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate
     dīkṣito vai mudā yuktaḥ sa gacchaty amarāvatīm
 41 śaivālaṃ śīrṇaparṇaṃ vā tad vrato yo niṣevate
     śītayogavaho nityaṃ sa gacchet paramāṃ gatim
 42 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā
     yakṣeṣv aiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ
 43 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā
     cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ
 44 āhāraniyamaṃ kṛtvā munir dvādaśa vārṣikam
     maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ
 45 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ
     praviśya ca mudā yukto dīkṣāṃ dvādaśa vārṣikīm
 46 sthaṇḍilasya phalāny āhur yānāni śayanāni ca
     gṛhāṇi ca mahārhāṇi candra śubhrāṇi bhāmini
 47 ātmānam upajīvan yo niyato niyatāśanaḥ
     dehaṃ vānaśane tyaktvā sasvargaṃ samupāśnute
 48 ātmānam upajīvan yo dīkṣāṃ dvādaśa vārṣikīm
     tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute
 49 ātmānam upajīvan yo dīkṣāṃ dvādaśa vārṣikīm
     aśmanā caraṇau bhittvā guhyakeṣu sa modate
 50 sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ
     cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
     svaga lokam avāpnoti devaiś ca saha modate
 51 ātmānam upajīvan yo dīkṣāṃ dvādaśa vārṣikīm
     hutvāgnau deham utsṛjya vahni loke mahīyate
 52 yas tu devi yathānyāyaṃ dīkṣito niyato dvijaḥ
     ātmany ātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ
 53 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
     araṇī sahitaṃ skandhe baddhvā gacchaty anāvṛtaḥ
 54 vīrādhvāna manā nityaṃ vīrāsana ratas tathā
     vīra sthāyī ca satataṃ sa vīra gatim āpnuyāt
 55 sa śakra lokago nityaṃ sarvakāmapuraskṛtaḥ
     divyapuṣpasamākīrṇo divyacandana bhūṣitaḥ
     sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha
 56 vīralokagato vīro vīra yogavahaḥ sadā
     sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ
     vīrādhvānaṃ prapadyed yas tasya lokāḥ sanātanāḥ
 57 kāmagena vimānena sa vai carati cchandataḥ
     śakra lokagataḥ śrīmān modate ca nirāmayaḥ


Next: Chapter 131