Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 116

  1 [य]
      अहिंसा परमॊ धर्म इत्य उक्तं बहुशस तवया
      शराद्धेषु च भवान आह पितॄन आमिष काङ्क्षिणः
  2 मांसैर बहुविधैः परॊक्तस तवया शराद्धविधिः पुरा
      अहत्वा च कुतॊ मांसम एवम एतद विरुध्यते
  3 जातॊ नः संशयॊ धर्मे मांसस्य परिवर्जने
      दॊषॊ भक्षयतः कः सयात कश चाभक्षयतॊ गुणः
  4 हत्वा भक्षयतॊ वापि परेणॊपहृतस्य वा
      हन्याद वा यः परस्यार्थे करीत्वा वा भक्षयेन नरः
  5 एतद इच्छामि तत्त्वेन कथ्यमानं तवयानघ
      निचयेन चिकीर्षामि धर्मम एतं सनातनम
  6 कथम आयुर अवाप्नॊति कथं भवति सत्त्ववान
      कथम अव्यङ्गताम एति लक्षण्यॊ जायते कथम
  7 [भ]
      मांसस्य भक्षणे राजन यॊ ऽधर्मः कुरुपुंगव
      तं मे शृणु यथातत्त्वं यश चास्य विधिरूत्तमः
  8 रूपम अव्यङ्गताम आयुर बुद्धिं सत्त्वं बलं समृतिम
      पराप्तु कामैर नरैर हिंसा वर्जिता वै कृतात्मभिः
  9 ऋषीणाम अत्र संवादॊ बहुशः कुरुपुंगव
      बभूव तेषां तु मतं यत तच छृणु युधिष्ठिर
  10 यॊ यजेताश्वमेधेन मासि मासि यतव्रतः
     वर्जयेन मधु मांसं च समम एतद युधिष्ठिर
 11 सप्तर्षयॊ वालखिल्यास तथैव च मरीचिपाः
     अमांस भक्षणं राजन परशंसन्ति मनीषिणः
 12 न भक्षयति यॊ मांसं न हन्यान न च घातयेत
     तं मित्रं सर्वभूतानां मनुः सवायम्भुवॊ ऽबरवीत
 13 अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
     साधूनां संमतॊ नित्यं भवेन मांसस्य वर्जनात
 14 सवमांसं परमांसेन यॊ वर्धयितुम इच्छति
     नारदः पराह धर्मात्मा नियतं सॊ ऽवसीदति
 15 ददाति यजते चापि तपस्वी च भवत्य अपि
     मधु मांसनिवृत्त्येति पराहैवं स बृहस्पतिः
 16 मासि मास्य अश्वमेधेन यॊ यजेत शतं समाः
     न खादति च यॊ मंसं समम एतन मतं मम
 17 सदा यजति सत्रेण सदा दानं परयच्छति
     सदा तपस्वी भवति मधु मांसस्य वर्जनात
 18 सर्वे वेदा न तत कुर्युः सर्वयज्ञाश च भारत
     यॊ भक्षयित्वा मांसानि पश्चाद अपि निवर्तते
 19 दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम
     चर्तुं वरतम इदं शरेष्ठं सर्वप्राण्य अभर परदम
 20 सर्वभूतेषु यॊ विद्वान ददात्य अभर दक्षिणाम
     दाता भवति लॊके स पराणानां नात्र संशयः
 21 एवं वै परमं धर्मं परशंसन्ति मनीषिणः
     पराणा यथात्मनॊ ऽभीष्टा भूतानाम अपि ते तथा
 22 आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर महात्मभिः
     मृत्युतॊ भयम अस्तीति विदुषां भूतिम इच्छताम
 23 किं पुनर हन्यमानानां तरसा जीवितार्थिनाम
     अरॊगाणाम अपापानां पापैर मांसॊपजीविभिः
 24 तस्माद विद्धि महाराज मांसस्य परिवर्जनम
     धर्मस्यायतनं शरेष्ठं सवर्गस्य च सुखस्य च
 25 अहिंसा परमॊ धर्मस तथाहिंसा परंतपः
     अहिंसा परमं सत्यं ततॊ धर्मः परवर्तते
 26 न हि मांसं तृणात काष्ठाद उपलाद वापि जायते
     हत्वा जन्तुं ततॊ मांसं तस्माद दॊषॊ ऽसय भक्षणे
 27 सवाहा सवधामृत भुजॊ देवाः सत्यार्जव परियाः
     करव्यादान राक्षसान विद्धि जिह्मानृत परायणान
 28 कान्तारेष्व अथ घॊरेषु दुर्गेषु गहनेषु च
     रात्राव अहनि संध्यासु चत्वरेषु सभासु च
     अमांस भक्षणे राजन भयम अन्ते न गच्छति
 29 यदि चेत खादकॊ न सयन न तदा घातकॊ भवेत
     घातकः खादकार्थाय तं घातयति वै नरः
 30 अभक्ष्यम एतद इति वा इति हिंसा निवर्तते
     खादकार्थम अतॊ हिंसा मृगादीनां परवर्तते
 31 यस्माद गरसति चैवायुर हिंसकानां महाद्युते
     तस्माद विवर्जयेन मांसं य इच्छेद भूतिम आत्मनः
 32 तरातारं नाधिगच्छन्ति रौद्राः पराणिविहिंसकाः
     उद्वेजनीया भूतानां यथा वयालमृगास तथा
 33 लॊभाद वा बुद्धिमॊहाद वा बलवीर्यार्थम एव च
     संसर्गाद वाथ पापानाम अधर्मरुचिता नृणाम
 34 सवमांसं परमांसेन यॊ वर्धयितुम इच्छति
     उद्विग्नवासे वसति यत्र तत्राभिजायते
 35 धन्यं यशस्यम आयुष्यं सवर्ग्यं सवस्त्ययनं महत
     मांसस्याभक्षणं पराहुर नियताः परमर्षयः
 36 इदं तु खलु कौन्तेय शरुतम आसीत पुरा मया
     मार्कण्डेयस्य वदतॊ ये दॊषा मांसभक्षणे
 37 यॊ हि खादति मांसानि पराणिनां जीवितार्थिनाम
     हतानां वा मृतानां वा यथा हन्ता तथैव सः
 38 धनेन करायतॊ हन्ति खादकश चॊपभॊगतः
     घातकॊ वधबन्धाभ्याम इत्य एष तरिविधॊ वधः
 39 अखादन्न अनुमॊदंश च भावदॊषेण मानवः
     यॊ ऽनुमन्येत हन्तव्यं सॊ ऽपि दॊषेण लिप्यते
 40 अधृष्यः सर्वभूतानाम आयुष्मान नीरुजः सुखी
     भवत्य अभक्षयन मांसं दयावान पराणिनाम इह
 41 हिरण्यदानैर गॊदानैर भूमिदानैश च सर्वशः
     मांसस्याभक्षणे धर्मॊ विशिष्टः सयाद इति शरुतिः
 42 अप्रॊक्षितं वृथा मांसं विधिहीनं न भक्षयेत
     भक्षयन निरयं याति नरॊ नास्त्य अत्र संशयः
 43 परॊक्षिताभ्युक्षितं मांसं तथा बराह्मण काम्यया
     अल्पदॊषम इह जञेय विपरीते तु लिप्यते
 44 खादकस्य कृते जन्तुं यॊ हन्यात पुरुषाधमः
     महादॊषकरस तत्र खादकॊ न तु घातकः
 45 इज्या यज्ञश्रुतिकृतैर यॊ मार्गैर अबुधॊ जनः
     हन्याज जन्तुं मांसगृद्ध्री स वै नरकभान नरः
 46 भक्षयित्वा तु यॊ मांसं पश्चाद अपि निवर्तते
     तस्यापि सुमहान धर्मॊ यः पापाद विनिवर्तते
 47 आहर्ता चानुमन्ता च विशिस्ता करय विक्रयी
     संस्कर्ता चॊपभॊक्ता च घातकाः सर्व एव ते
 48 इदम अन्यत तु वक्ष्यामि परमाणं विधिनिर्मितम
     पुराणम ऋषिभिर जुष्टं वेदेषु परिनिश्चितम
 49 परवृत्ति लक्षणे धर्मे फलार्थिभिर अभिद्रुते
     यथॊक्तं राजशार्दूल न तु तन मॊक्षकाङ्क्षिणाम
 50 हविर यत संस्कृतं मन्त्रैः परॊक्षिताभ्युक्षितं शुचि
     वेदॊक्तेन परमाणेन पितॄणां परक्रियासु च
     अतॊ ऽनयथा वृथा मांसम अभक्ष्यं मनुर अब्रवीत
 51 अस्वर्ग्यम अयशस्यं च रक्षॊवद भरतर्षभ
     विधिना हि नराः पूर्वं मांसं राजन अभक्षयन
 52 य इच्छेत पुरुषॊ ऽतयन्तम आत्मानं निरुपद्रवम
     स वर्जयेत मांसानि पराणिनाम इह सर्वशः
 53 शरूयते हि पुराकल्पे नृणां वरीहि मयः पशुः
     येनायजन्त यज्वानः पुण्यलॊकपरायणाः
 54 ऋषिभिः संशयं पृष्टॊ वसुश चेदिपतिः पुरा
     अभक्ष्यम इति मांसं स पराह भक्ष्यम इति परभॊ
 55 आकाशान मेदिनीं पराप्तस ततः स पृथिवीपतिः
     एतद एव पुनश चॊक्त्वा विवेश धरणीतलम
 56 परजानां हितकामेन तव अगस्त्येन महात्मना
     आरण्याः सर्वदैवत्याः परॊक्षितास तपसा मृगाः
 57 करिया हय एवं न हीयन्ते पितृदैवतसंश्रिताः
     परीयन्ते पितरश चैव नयायतॊ मांसतर्पिताः
 58 इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ
     अभक्षणे सर्वसुखं मांसस्य मनुजाधिप
 59 यस तु वर्षशतं पूर्णं तपस तप्येत सुदारुणम
     यश चैकं वर्जयेन मांसं समम एतन मतं मम
 60 कौमुदे तु विशेषेण शुक्लपक्शे नराधिप
     वर्जयेत सर्वमांसानि धर्मॊ हय अत्र विधीयते
 61 चतुरॊ वार्षिकान मासान यॊ मांसं परिवर्जयेत
     चत्वारि भद्राण्य आप्नॊति कीर्तिम आयुर यशॊबलम
 62 अथ वा मासम अप्य एकं सर्वमांसान्य अभक्षयन
     अतीत्य सर्वदुःखानि सुखी जीवेन निरामयः
 63 ये वर्जयन्ति मांसानि मासशः पक्षशॊ ऽपि वा
     तेषां हिंसा निवृत्तानां बरह्मलॊकॊ विधीयते
 64 मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
     सर्वभूतात्मभूतैर तैर विज्ञातार्थपरावरैः
 65 नाभागेनाम्बरीषेण गयेन च महात्मना
     आयुषा चानरण्येन दिलीप रघुपूरुभिः
 66 कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
     नृगेण विष्वगश्वेन तथैव शशबिन्दुना
     युवनाश्वेन च तथा शिबिनौशीनरेण च
 67 शयेनचित्रेण राजेन्द्र सॊमकेन वृकेण च
     रैवतेन रन्ति देवेन वसुना सृञ्जयेन च
 68 दुःषन्तेन करूषेण रामालर्क नलैस तथा
     विरूपाश्वेन निमिना जनकेन च धीमता
 69 सिलेन पृथुना चैव वीरसेनेन चैव ह
     इक्ष्वाकुणा शम्भुना च शवेतेन सगरेण च
 70 एतैश चान्यैश च राजेन्द्र पुरा मांसं न भक्षितम
     शारदं कौमुदं मासं ततस ते सवर्गम आप्नुवन
 71 बरह्मलॊके च तिष्ठन्ति जवलमानाः शरियान्विताः
     उपास्यमाना गन्धर्वैः सत्रीसहस्रसमन्विताः
 72 तद एतद उत्तमं धर्मम अहिंसा लक्षणं शुभम
     ये चरन्ति महात्मानॊ नाकपृष्ठे वसन्ति ते
 73 मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
     जन्मप्रभृति मद्यं च सर्वे ते मुनयः समृताः
     विशिष्टतां जञातिषु च लल्भन्ते नात्र संशयः
 74 आपन्नश चापदॊ मुच्येद बद्धॊमुच्येत बन्धनात
     मुच्येत तथातुरॊ रॊगाद दुःखान मुच्येत दुःखितः
 75 तिर्यग्यॊनिं न गच्छेत रूपवांश च भवेन नरः
     बुद्धिमान वै कुरुश्रेष्ठ पराप्नुयाच च महद यशः
 76 एतत ते कथितं राजन मांसस्य परिवर्जने
     परवृत्तौ च निवृत्तौ च विधानम ऋषिनिर्मितम
  1 [y]
      ahiṃsā paramo dharma ity uktaṃ bahuśas tvayā
      śrāddheṣu ca bhavān āha pitṝn āmiṣa kāṅkṣiṇaḥ
  2 māṃsair bahuvidhaiḥ proktas tvayā śrāddhavidhiḥ purā
      ahatvā ca kuto māṃsam evam etad virudhyate
  3 jāto naḥ saṃśayo dharme māṃsasya parivarjane
      doṣo bhakṣayataḥ kaḥ syāt kaś cābhakṣayato guṇaḥ
  4 hatvā bhakṣayato vāpi pareṇopahṛtasya vā
      hanyād vā yaḥ parasyārthe krītvā vā bhakṣayen naraḥ
  5 etad icchāmi tattvena kathyamānaṃ tvayānagha
      nicayena cikīrṣāmi dharmam etaṃ sanātanam
  6 katham āyur avāpnoti kathaṃ bhavati sattvavān
      katham avyaṅgatām eti lakṣaṇyo jāyate katham
  7 [bh]
      māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava
      taṃ me śṛṇu yathātattvaṃ yaś cāsya vidhirūttamaḥ
  8 rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim
      prāptu kāmair narair hiṃsā varjitā vai kṛtātmabhiḥ
  9 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava
      babhūva teṣāṃ tu mataṃ yat tac chṛṇu yudhiṣṭhira
  10 yo yajetāśvamedhena māsi māsi yatavrataḥ
     varjayen madhu māṃsaṃ ca samam etad yudhiṣṭhira
 11 saptarṣayo vālakhilyās tathaiva ca marīcipāḥ
     amāṃsa bhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ
 12 na bhakṣayati yo māṃsaṃ na hanyān na ca ghātayet
     taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyambhuvo 'bravīt
 13 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu
     sādhūnāṃ saṃmato nityaṃ bhaven māṃsasya varjanāt
 14 svamāṃsaṃ paramāṃsena yo vardhayitum icchati
     nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati
 15 dadāti yajate cāpi tapasvī ca bhavaty api
     madhu māṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ
 16 māsi māsy aśvamedhena yo yajeta śataṃ samāḥ
     na khādati ca yo maṃsaṃ samam etan mataṃ mama
 17 sadā yajati satreṇa sadā dānaṃ prayacchati
     sadā tapasvī bhavati madhu māṃsasya varjanāt
 18 sarve vedā na tat kuryuḥ sarvayajñāś ca bhārata
     yo bhakṣayitvā māṃsāni paścād api nivartate
 19 duṣkaraṃ hi rasajñena māṃsasya parivarjanam
     cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇy abhara pradam
 20 sarvabhūteṣu yo vidvān dadāty abhara dakṣiṇām
     dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ
 21 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
     prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā
 22 ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ
     mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām
 23 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām
     arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ
 24 tasmād viddhi mahārāja māṃsasya parivarjanam
     dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca
 25 ahiṃsā paramo dharmas tathāhiṃsā paraṃtapaḥ
     ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate
 26 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate
     hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe
 27 svāhā svadhāmṛta bhujo devāḥ satyārjava priyāḥ
     kravyādān rākṣasān viddhi jihmānṛta parāyaṇān
 28 kāntāreṣv atha ghoreṣu durgeṣu gahaneṣu ca
     rātrāv ahani saṃdhyāsu catvareṣu sabhāsu ca
     amāṃsa bhakṣaṇe rājan bhayam ante na gacchati
 29 yadi cet khādako na syan na tadā ghātako bhavet
     ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ
 30 abhakṣyam etad iti vā iti hiṃsā nivartate
     khādakārtham ato hiṃsā mṛgādīnāṃ pravartate
 31 yasmād grasati caivāyur hiṃsakānāṃ mahādyute
     tasmād vivarjayen māṃsaṃ ya icched bhūtim ātmanaḥ
 32 trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ
     udvejanīyā bhūtānāṃ yathā vyālamṛgās tathā
 33 lobhād vā buddhimohād vā balavīryārtham eva ca
     saṃsargād vātha pāpānām adharmarucitā nṛṇām
 34 svamāṃsaṃ paramāṃsena yo vardhayitum icchati
     udvignavāse vasati yatra tatrābhijāyate
 35 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
     māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ
 36 idaṃ tu khalu kaunteya śrutam āsīt purā mayā
     mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe
 37 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām
     hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ
 38 dhanena krāyato hanti khādakaś copabhogataḥ
     ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ
 39 akhādann anumodaṃś ca bhāvadoṣeṇa mānavaḥ
     yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate
 40 adhṛṣyaḥ sarvabhūtānām āyuṣmān nīrujaḥ sukhī
     bhavaty abhakṣayan māṃsaṃ dayāvān prāṇinām iha
 41 hiraṇyadānair godānair bhūmidānaiś ca sarvaśaḥ
     māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ
 42 aprokṣitaṃ vṛthā māṃsaṃ vidhihīnaṃ na bhakṣayet
     bhakṣayan nirayaṃ yāti naro nāsty atra saṃśayaḥ
 43 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇa kāmyayā
     alpadoṣam iha jñeya viparīte tu lipyate
 44 khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ
     mahādoṣakaras tatra khādako na tu ghātakaḥ
 45 ijyā yajñaśrutikṛtair yo mārgair abudho janaḥ
     hanyāj jantuṃ māṃsagṛddhrī sa vai narakabhān naraḥ
 46 bhakṣayitvā tu yo māṃsaṃ paścād api nivartate
     tasyāpi sumahān dharmo yaḥ pāpād vinivartate
 47 āhartā cānumantā ca viśistā kraya vikrayī
     saṃskartā copabhoktā ca ghātakāḥ sarva eva te
 48 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam
     purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam
 49 pravṛtti lakṣaṇe dharme phalārthibhir abhidrute
     yathoktaṃ rājaśārdūla na tu tan mokṣakāṅkṣiṇām
 50 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci
     vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca
     ato 'nyathā vṛthā māṃsam abhakṣyaṃ manur abravīt
 51 asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha
     vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājan abhakṣayan
 52 ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam
     sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ
 53 śrūyate hi purākalpe nṛṇāṃ vrīhi mayaḥ paśuḥ
     yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ
 54 ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuś cedipatiḥ purā
     abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho
 55 ākāśān medinīṃ prāptas tataḥ sa pṛthivīpatiḥ
     etad eva punaś coktvā viveśa dharaṇītalam
 56 prajānāṃ hitakāmena tv agastyena mahātmanā
     āraṇyāḥ sarvadaivatyāḥ prokṣitās tapasā mṛgāḥ
 57 kriyā hy evaṃ na hīyante pitṛdaivatasaṃśritāḥ
     prīyante pitaraś caiva nyāyato māṃsatarpitāḥ
 58 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha
     abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa
 59 yas tu varṣaśataṃ pūrṇaṃ tapas tapyet sudāruṇam
     yaś caikaṃ varjayen māṃsaṃ samam etan mataṃ mama
 60 kaumude tu viśeṣeṇa śuklapakśe narādhipa
     varjayet sarvamāṃsāni dharmo hy atra vidhīyate
 61 caturo vārṣikān māsān yo māṃsaṃ parivarjayet
     catvāri bhadrāṇy āpnoti kīrtim āyur yaśobalam
 62 atha vā māsam apy ekaṃ sarvamāṃsāny abhakṣayan
     atītya sarvaduḥkhāni sukhī jīven nirāmayaḥ
 63 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā
     teṣāṃ hiṃsā nivṛttānāṃ brahmaloko vidhīyate
 64 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ
     sarvabhūtātmabhūtair tair vijñātārthaparāvaraiḥ
 65 nābhāgenāmbarīṣeṇa gayena ca mahātmanā
     āyuṣā cānaraṇyena dilīpa raghupūrubhiḥ
 66 kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā
     nṛgeṇa viṣvagaśvena tathaiva śaśabindunā
     yuvanāśvena ca tathā śibinauśīnareṇa ca
 67 śyenacitreṇa rājendra somakena vṛkeṇa ca
     raivatena ranti devena vasunā sṛñjayena ca
 68 duḥṣantena karūṣeṇa rāmālarka nalais tathā
     virūpāśvena niminā janakena ca dhīmatā
 69 silena pṛthunā caiva vīrasenena caiva ha
     ikṣvākuṇā śambhunā ca śvetena sagareṇa ca
 70 etaiś cānyaiś ca rājendra purā māṃsaṃ na bhakṣitam
     śāradaṃ kaumudaṃ māsaṃ tatas te svargam āpnuvan
 71 brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ
     upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ
 72 tad etad uttamaṃ dharmam ahiṃsā lakṣaṇaṃ śubham
     ye caranti mahātmāno nākapṛṣṭhe vasanti te
 73 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ
     janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ
     viśiṣṭatāṃ jñātiṣu ca lalbhante nātra saṃśayaḥ
 74 āpannaś cāpado mucyed baddhomucyeta bandhanāt
     mucyet tathāturo rogād duḥkhān mucyeta duḥkhitaḥ
 75 tiryagyoniṃ na gaccheta rūpavāṃś ca bhaven naraḥ
     buddhimān vai kuruśreṣṭha prāpnuyāc ca mahad yaśaḥ
 76 etat te kathitaṃ rājan māṃsasya parivarjane
     pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam


Next: Chapter 117