Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 111

  1 [य]
      यद वरं सर्वतीर्थानां तद बरवीहि पितामह
      यत्र वै परमं शौचं तन मे वयाख्यातुम अर्हसि
  2 [भ]
      सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम
      यत तु तीर्थं च शौचं च तन मे शृणु समाहितः
  3 अगाधे विमले शुद्धे सत्यतॊये धृतिह्रदे
      सनातव्यं मानसे तीर्थे सत्त्वम आलम्ब्य शाश्वतम
  4 तीर्थशौचम अनर्थित्वम आर्दवं सत्यम आर्जवम
      अहिंसा सर्वभूतानाम आनृशंस्यं दमः शमः
  5 निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः
      शुचयस तीर्थभूतास ते ये भैक्षम उपभुञ्जते
  6 तत्त्ववित तव अनहंबुद्धिस तीर्थं परमम उच्यते
      शौचलक्षणम एतत ते सर्वत्रैवान्ववेक्षणम
  7 रजस तमः सत्त्वम अथॊ येषां निर्धौतम आत्मनः
      शौचाशौचे न ते सक्ताः सवकार्यपरिमार्गिणः
  8 सर तयागेष्व अभिरताः सर्वज्ञाः सर्वदर्शिनः
      शौचेन वृत्तशौचार्थास ते तीर्थाः शुचयश च ते
  9 नॊदक कलिन्नगात्रस तु सनात इत्य अभिधीयते
      स सनातॊ यॊ दमस्नातः स बाह्याभ्यन्तरः शुचिः
  10 अतीतेष्व अनपेक्षा ये पराप्तेष्व अर्थेषु निर्ममाः
     शौचम एव परं तेषां येषां नॊत्पद्यते सपृहा
 11 परज्ञानं शौचम एवेह शरीरस्य विशेषतः
     तथा निष किंचनत्वं च मनसश च परसन्नता
 12 वृत्तशौचं मनः शौचं तीर्थशौचं परं हितम
     जञानॊत्पन्नं च यच छौचं तच छौचं परमं मतम
 13 मनसाथ परदीपेन बरह्म जञानबलेन च
     सनाता ये मानसे तीर्थे तज्ज्ञाः कषेत्रज्ञदर्शिनः
 14 समारॊपितशौचस तु नित्यं भव समन्वितः
     केवलंगुण संपन्नः शुचिर एव नरः सदा
 15 शरीरस्थानि तीर्थानि परॊक्तान्य एतानि भारत
     पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्य अपि
 16 यथा शरीरस्यॊद्देशाः शुचयः परिनिर्मिताः
     तथा पृथिव्या भागाश च पुण्यानि सलिलानि च
 17 परार्थनाच चैव तीर्थस्य सनानाच च पितृतर्पणात
     धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम
 18 परिग्रहाच च साधूनां पृथिव्याश चैव तेजसा
     अतीव पुण्यास ते भागाः सलिलस्य च तेजसा
 19 मनसश च पृथिव्याश च पुण्यतीर्थास तथापरे
     उभयॊर एव यः सनातः स सिद्धिं शीघ्रम आप्नुयात
 20 यथाबलं करिया हीनं करिया वा बलवर्जिता
     नेह साधयते कार्यं समायुक्तस तु सिध्यति
 21 एवं शरीरशौचेन तीर्थशौचेन चान्विताः
     ततः सिद्धिम अवाप्नॊति दविविधं शौचम उत्तमम
  1 [y]
      yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha
      yatra vai paramaṃ śaucaṃ tan me vyākhyātum arhasi
  2 [bh]
      sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām
      yat tu tīrthaṃ ca śaucaṃ ca tan me śṛṇu samāhitaḥ
  3 agādhe vimale śuddhe satyatoye dhṛtihrade
      snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam
  4 tīrthaśaucam anarthitvam ārdavaṃ satyam ārjavam
      ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ
  5 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ
      śucayas tīrthabhūtās te ye bhaikṣam upabhuñjate
  6 tattvavit tv anahaṃbuddhis tīrthaṃ paramam ucyate
      śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam
  7 rajas tamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ
      śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ
  8 sara tyāgeṣv abhiratāḥ sarvajñāḥ sarvadarśinaḥ
      śaucena vṛttaśaucārthās te tīrthāḥ śucayaś ca te
  9 nodaka klinnagātras tu snāta ity abhidhīyate
      sa snāto yo damasnātaḥ sa bāhyābhyantaraḥ śuciḥ
  10 atīteṣv anapekṣā ye prāpteṣv artheṣu nirmamāḥ
     śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā
 11 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ
     tathā niṣ kiṃcanatvaṃ ca manasaś ca prasannatā
 12 vṛttaśaucaṃ manaḥ śaucaṃ tīrthaśaucaṃ paraṃ hitam
     jñānotpannaṃ ca yac chaucaṃ tac chaucaṃ paramaṃ matam
 13 manasātha pradīpena brahma jñānabalena ca
     snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ
 14 samāropitaśaucas tu nityaṃ bhava samanvitaḥ
     kevalaṃguṇa saṃpannaḥ śucir eva naraḥ sadā
 15 śarīrasthāni tīrthāni proktāny etāni bhārata
     pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tāny api
 16 yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ
     tathā pṛthivyā bhāgāś ca puṇyāni salilāni ca
 17 prārthanāc caiva tīrthasya snānāc ca pitṛtarpaṇāt
     dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham
 18 parigrahāc ca sādhūnāṃ pṛthivyāś caiva tejasā
     atīva puṇyās te bhāgāḥ salilasya ca tejasā
 19 manasaś ca pṛthivyāś ca puṇyatīrthās tathāpare
     ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt
 20 yathābalaṃ kriyā hīnaṃ kriyā vā balavarjitā
     neha sādhayate kāryaṃ samāyuktas tu sidhyati
 21 evaṃ śarīraśaucena tīrthaśaucena cānvitāḥ
     tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam


Next: Chapter 112