Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 108

  1 [य]
      यथा जयेष्ठः कनिष्ठेषु वर्तते भरतर्षभ
      कनिष्ठाश च यथा जयेष्ठे वर्तेरंस तद बरवीहि मे
  2 [भ]
      जयेष्ठवत तात वर्तस्व जयेष्ठॊ हि सततं भवान
      गुरॊर गरीयसी वृत्तिर या चेच छिष्यस्य भारत
  3 न गुराव अकृतप्रज्ञे शक्यं शिष्येण वर्तितुम
      गुरॊर हि दीर्घदर्शित्वं यत तच छिष्यस्य भारत
  4 अन्धः सयाद अन्धवेलायां जडः सयाद अपि वा बुधः
      परिहारेण तद बरूयाद यस तेषां सयाद वयतिक्रमः
  5 परत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः
      शरियाभितप्ताः कौन्तेय भेदकामास तथारयः
  6 जयेष्ठः कुलं वर्धयति विनाशयति वा पुनः
      हन्ति सर्वम अपि जयेष्ठः कुलं यत्रावजायते
  7 अथ यॊ विनिकुर्वीत जयेष्ठॊ भराता यवीयसः
      अज्येष्ठः सयाद अभागश च नियम्यॊ राजभिश च सः
  8 निकृती हि नरॊ लॊकान पापान गच्छत्य असंशयम
      विदुलस्येव तत पुष्पं मॊघं जनयितुः समृतम
  9 सर्वानर्थः कुले यत्र जायते पापपूरुषः
      अकीर्तिं जनयत्य एव कीर्तिम अन्तर्दधाति च
  10 सर्वे चापि विकर्म सथा भागं नार्हन्ति सॊदराः
     नाप्रदाय कनिष्ठेभ्यॊ जयेष्ठः कुर्वीत यौतकम
 11 अनुजं हि पितुर दायॊ जङ्घाश्रमफलॊ ऽधवगः
     सवयम ईहित लब्धं तु नाकामॊ दातुम अर्हति
 12 भरातॄणाम अविभक्तानाम उत्थानम अपि चेत सह
     न पुत्र भागं विषमं पिता दद्यात कथं चन
 13 न जयेष्ठान अवमन्येत दुष्कृतः सुकृतॊ ऽपि वा
     यदि सत्री यद्य अवरजः शरेयः पश्येत तथाचरेत
     धर्मं हि शरेय इत्य आहुर इति धर्मविदॊ विदुः
 14 दशाचार्यान उपाध्याय उपाध्यायान पिता दश
     दश चैव पितॄन माता सर्वां वा पृथिवीम अपि
 15 गौरवेणाभिभवति नास्ति मातृसमॊ गुरुः
     माता गरीयसी यच च तेनैतां मन्यते जनः
 16 जयेष्ठॊ भराता पितृसमॊ मृते पितरि भारत
     स हय एषां वृत्तिदाता सयात स चैतान परिपालयेत
 17 कनिष्ठास तं नमस्येरन सर्वे छन्दानुवर्तिनः
     तम एव चॊपजीवेरन यथैव पितरं तथा
 18 शरीरम एतौ सृजतः पिता माता च भारत
     आचार्य शास्ता या जातिः सा सत्या साजरामरा
 19 जयेष्ठा मातृसमा चापि भगिनी भरतर्षभ
     भरातुर भार्या च तद्वत सयाद यस्या बाल्ये सतनं पिबेत
  1 [y]
      yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha
      kaniṣṭhāś ca yathā jyeṣṭhe varteraṃs tad bravīhi me
  2 [bh]
      jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān
      guror garīyasī vṛttir yā cec chiṣyasya bhārata
  3 na gurāv akṛtaprajñe śakyaṃ śiṣyeṇa vartitum
      guror hi dīrghadarśitvaṃ yat tac chiṣyasya bhārata
  4 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ
      parihāreṇa tad brūyād yas teṣāṃ syād vyatikramaḥ
  5 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ
      śriyābhitaptāḥ kaunteya bhedakāmās tathārayaḥ
  6 jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ
      hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate
  7 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ
      ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca saḥ
  8 nikṛtī hi naro lokān pāpān gacchaty asaṃśayam
      vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam
  9 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ
      akīrtiṃ janayaty eva kīrtim antardadhāti ca
  10 sarve cāpi vikarma sthā bhāgaṃ nārhanti sodarāḥ
     nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam
 11 anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ
     svayam īhita labdhaṃ tu nākāmo dātum arhati
 12 bhrātṝṇām avibhaktānām utthānam api cet saha
     na putra bhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana
 13 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā
     yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret
     dharmaṃ hi śreya ity āhur iti dharmavido viduḥ
 14 daśācāryān upādhyāya upādhyāyān pitā daśa
     daśa caiva pitṝn mātā sarvāṃ vā pṛthivīm api
 15 gauraveṇābhibhavati nāsti mātṛsamo guruḥ
     mātā garīyasī yac ca tenaitāṃ manyate janaḥ
 16 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata
     sa hy eṣāṃ vṛttidātā syāt sa caitān paripālayet
 17 kaniṣṭhās taṃ namasyeran sarve chandānuvartinaḥ
     tam eva copajīveran yathaiva pitaraṃ tathā
 18 śarīram etau sṛjataḥ pitā mātā ca bhārata
     ācārya śāstā yā jātiḥ sā satyā sājarāmarā
 19 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha
     bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet


Next: Chapter 109